समाचारं
समाचारं
Home> उद्योगसमाचार> परिवहनं रसदं च केन्द्रीयबैङ्कविनियमनस्य आर्थिकवृद्धेः च सम्भाव्यप्रभावः
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
केन्द्रीयबैङ्कस्य कार्याणां निगमपुञ्जप्रवाहस्य निवेशनिर्णयस्य च महत्त्वम् अस्ति । शिथिला मौद्रिकनीतिः कम्पनीभ्यः उत्पादनविस्तारार्थं, प्रौद्योगिक्याः उन्नयनार्थम् इत्यादिभ्यः अधिकं धनं प्राप्तुं प्रोत्साहयितुं शक्नोति, अतः मालवाहनस्य माङ्गं वर्धयितुं शक्नोति
यथा, निर्माणकम्पनयः पर्याप्तं धनं प्राप्त्वा कच्चामालस्य क्रयणं उत्पादविक्रयं च वर्धयिष्यन्ति, येन परिवहनस्य मात्रायां विशेषतः विमानयानस्य वृद्धिः अनिवार्यतया भविष्यति कुशलं विमानयानं विनिर्माणउद्योगस्य समयबद्धतायाः दीर्घदूरपरिवहनस्य च आवश्यकतां पूरयितुं शक्नोति ।
तदतिरिक्तं उपभोक्तृविपण्यस्य क्रियाकलापः मौद्रिकनीत्या सह अपि निकटतया सम्बद्धः अस्ति । यदा उपभोक्तृविश्वासः वर्धते उपभोक्तृव्ययः च वर्धते तदा विभिन्नवस्तूनाम् परिसञ्चरणवेगः त्वरितः भवति । उच्चमूल्यं, नाशवन्तं वा तात्कालिकं आवश्यकं वा मालवस्तुं कृते विमानमालवाहनं प्रथमः विकल्पः अभवत् ।
क्षेत्रीयविकासदृष्ट्या मौद्रिकनीतिसमर्थनं केषाञ्चन आर्थिकदृष्ट्या पश्चात्तापक्षेत्राणां निवेशं आकर्षयितुं औद्योगिकविकासं प्रवर्धयितुं च सहायकं भवितुम् अर्हति । एतेषु प्रदेशेषु विमानयानस्य माध्यमेन उन्नतसाधनानाम्, प्रौद्योगिकीनां च शीघ्रं परिचयस्य आवश्यकता भवितुम् अर्हति, तथा च विशेषपदार्थानाम् परिवहनं व्यापकविपण्यं प्रति करणीयम् ।
परन्तु मौद्रिकनीतेः समायोजनं सुचारुरूपेण न अभवत् । वास्तविकसञ्चालने बहवः आव्हानाः अनिश्चिताः च सम्मुखीभवितुं शक्नुवन्ति । यथा - विपण्य-अपेक्षासु परिवर्तनं, अन्तर्राष्ट्रीय-आर्थिक-स्थितौ उतार-चढावः इत्यादयः ।
अर्थव्यवस्थायाः प्रवर्धनार्थं मौद्रिकनीतेः भूमिकां उत्तमरीत्या कर्तुं तथा च विमानयानस्य मालवाहनस्य च विकासाय च सर्वकारस्य, वित्तीयसंस्थानां, उद्यमानाम् च निकटसहकार्यस्य आवश्यकता वर्तते सर्वकारेण वैज्ञानिकाः उचिताः च नीतयः निर्मातव्याः, वित्तीयसंस्थाः धनं समीचीनतया निवेशयेयुः, उद्यमाः च स्वस्य परिवर्तनं उन्नयनं च प्राप्तुं नीति-अवकाशानां लाभं ग्रहीतुं कुशलाः भवेयुः |.
संक्षेपेण, केन्द्रीयबैङ्कस्य नियामकपरिपाटानां वास्तविक-अर्थव्यवस्थायाः वृद्धेः च मध्ये अन्तरक्रियायाः विमानपरिवहनस्य मालवाहनस्य च गहनः जटिलः च प्रभावः भवति परिवर्तनशीलस्य आर्थिकपरिदृश्यस्य अनुकूलतायै अस्माभिः अस्मिन् विकासे निकटतया ध्यानं दातव्यम्।