समाचारं
समाचारं
Home> Industry News> ओलम्पिकपदकानां पृष्ठतः चीन-अमेरिका-भारत-अर्थव्यवस्था तथा वायुमालवाहन-रहस्यम्
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
वायुमालवाहनपरिवहनस्य कार्यक्षमतायाः वेगस्य च कारणेन वैश्विकव्यापारे महत्त्वपूर्णा भूमिका अस्ति । परन्तु तस्य विकासः सुचारुरूपेण न अभवत् । आधारभूतसंरचनानिर्माणात् आरभ्य नीतयः नियमाः च, विपण्यमागधातः प्रौद्योगिकीनवाचारपर्यन्तं प्रत्येकं कडिः आव्हानैः अवसरैः च परिपूर्णः अस्ति ।
अमेरिका-चीनयोः आर्थिकबलं विमानयानस्य मालवाहनस्य च विकासात् अविभाज्यम् अस्ति । अमेरिकादेशे उन्नतं वायुमालजालं, विशालं विपण्यमागधा च अस्ति, यत् तस्य आर्थिकवृद्ध्यर्थं दृढं समर्थनं प्रदाति । चीनदेशः अपि अन्तिमेषु वर्षेषु वायुमालस्य क्षेत्रे तीव्रविकासं प्राप्तवान्, रसददक्षतायाः वर्धनेन निर्माणस्य व्यापारस्य च समृद्धिः प्रवर्धिता
तस्य विपरीतम् भारते विमानयानयानस्य मालवाहनस्य च केचन दोषाः सन्ति । अपर्याप्तमूलसंरचना, अपूर्णप्रबन्धनव्यवस्था, तुल्यकालिकरूपेण पश्चात्तापः विपण्यमागधा च वायुमालस्य विकासं प्रतिबन्धितवान्, यस्य क्रमेण अर्थव्यवस्थायां निश्चितः प्रभावः अभवत्
विमानयानस्य मालवाहनस्य च विकासस्तरः न केवलं देशस्य आर्थिकशक्तिं प्रतिबिम्बयति, अपितु वैश्विक औद्योगिकशृङ्खलायां तस्य स्थितिं अपि प्रभावितं करोति । कुशलं वायुमालवाहनं मालस्य परिसञ्चरणं त्वरितुं, निगमव्ययस्य न्यूनीकरणं, देशस्य प्रतिस्पर्धां च वर्धयितुं शक्नोति । अपरं तु दुर्बलवायुमालव्यवस्था आर्थिकविकासे बाधां जनयितुं शक्नोति ।
उद्यमानाम् कृते विमानयानस्य, मालवाहनस्य च महत्त्वं स्वयमेव दृश्यते । विशेषतः केषुचित् उच्चप्रौद्योगिकीयुक्तेषु, उच्चमूल्यवर्धितेषु उद्योगेषु, यथा इलेक्ट्रॉनिक्स, चिकित्सा इत्यादिषु, द्रुततरं सटीकं च मालवाहनं सुचारुरूपेण उत्पादनं विक्रयं च सुनिश्चित्य कुञ्जी भवति ये कम्पनयः वायुमालस्य लाभस्य पूर्णं उपयोगं कर्तुं शक्नुवन्ति ते प्रायः विपण्यस्पर्धायां अग्रणीः भवितुम् अर्हन्ति ।
परन्तु विमानयानमालयानस्य अपि समस्यानां श्रृङ्खला अस्ति । ईंधनस्य मूल्येषु उतार-चढावः, पर्यावरणस्य दबावः, वर्धमानः भयंकरः विपण्यप्रतिस्पर्धा च सर्वेषु उद्योगाय महतीः आव्हानाः आगताः सन्ति । एतासां आव्हानानां निवारणाय उद्योगस्य अन्तः नवीनता, सुधारः च प्रचलति । यथा - नूतन ऊर्जाविमानानाम् विकासः, रसदप्रक्रियाणां अनुकूलनं, सूचनानिर्माणनिर्माणं सुदृढं करणं इत्यादयः ।
भविष्यं दृष्ट्वा वैश्विक अर्थव्यवस्थायां विमानयानमालस्य महत्त्वपूर्णा भूमिका निरन्तरं भविष्यति। प्रौद्योगिक्याः निरन्तरं उन्नतिं कृत्वा विपण्यस्य अग्रे उद्घाटनेन देशैः अवसरं ग्रहीतव्यं, सहकार्यं सुदृढं कर्तव्यं, वायुपरिवहनस्य मालवाहक-उद्योगस्य च स्वस्थविकासस्य संयुक्तरूपेण प्रवर्धनं कर्तव्यम् |.
संक्षेपेण वक्तुं शक्यते यत् हवाईमालपरिवहनं देशस्य आर्थिकविकासेन, उद्यमानाम् प्रतिस्पर्धात्मकतायाः, वैश्विकव्यापारप्रकारेण च निकटतया सम्बद्धम् अस्ति अस्माभिः गभीरं चिन्तनीयं यत् अधिकाधिकं आर्थिकसामाजिकलाभं प्राप्तुं अस्य क्षेत्रस्य अनुकूलनं विकासं च कथं करणीयम् इति।