सम्पर्कसङ्ख्याः १.0755-27206851

Home> Industry News> परिवहनक्षेत्रे वर्तमानपरिवर्तनानि समन्वितः विकासः च

परिवहनक्षेत्रे वर्तमानपरिवर्तनानि समन्वितः विकासः च


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

वैश्विक अर्थव्यवस्थायाः निरन्तरविकासेन सह रसदस्य परिवहनस्य च माङ्गल्यं दिने दिने वर्धमानं वर्तते । एकः कुशलः द्रुतगतिः च परिवहनविधिः इति नाम्ना विमानयानस्य मालवाहनक्षेत्रे महत्त्वपूर्णा भूमिका अस्ति । परन्तु तस्य विकासः एकान्तः नास्ति, अन्यक्षेत्रैः सह तस्य सम्बन्धः क्रमेण उद्भवति ।

नवीकरणीय ऊर्जां उदाहरणरूपेण गृहीत्वा अस्य विकासेन विमानयानस्य कृते नूतनाः अवसराः, आव्हानानि च आगतानि सन्ति । नवीकरणीय ऊर्जायाः प्रयोगः वायुयानस्य ऊर्जाव्ययस्य न्यूनीकरणं कर्तुं शक्नोति तथा च पारम्परिकजीवाश्म ऊर्जायाः उपरि निर्भरतां न्यूनीकर्तुं शक्नोति, तस्मात् अधिकः स्थायिविकासः प्राप्तुं शक्यते तस्मिन् एव काले प्रौद्योगिक्याः उन्नतिः विमानपरिवहनकम्पनीभ्यः अपि स्वस्य परिचालनप्रतिमानानाम् अनुकूलनं कर्तुं परिवहनदक्षतायां सुधारं कर्तुं च प्रेरितवती अस्ति

परन्तु वास्तविकविकासे अद्यापि बहवः समस्याः सन्ति । नवीकरणीय ऊर्जायाः स्थिरता, आपूर्तिक्षमता च वायुयानयानस्य व्यापकप्रयोगं प्रभावितं कुर्वन्तः महत्त्वपूर्णाः कारकाः सन्ति । तदतिरिक्तं सम्बन्धितप्रौद्योगिकीनां अनुसन्धानविकासाय अनुप्रयोगाय च महतीं पूंजीनिवेशस्य आवश्यकता भवति, येन उद्यमानाम् उपरि पर्याप्तं दबावः भवति

विमानयानस्य नवीकरणीय ऊर्जायाः च समन्वितं विकासं प्रवर्धयितुं सर्वकाराणां उद्यमानाञ्च मिलित्वा कार्यं कर्तुं आवश्यकता वर्तते । नवीकरणीय ऊर्जायाः अनुसन्धानविकासाय अनुप्रयोगाय च समर्थनं वर्धयितुं उद्यमानाम् कृते उत्तमं विकासवातावरणं निर्मातुं सर्वकारेण प्रासंगिकनीतयः प्रवर्तयितव्याः। उद्यमाः प्रौद्योगिकी-नवीनतां सुदृढां कुर्वन्तु, वायुयान-याने नवीकरणीय-ऊर्जायाः अनुप्रयोग-प्रतिमानानाम् सक्रियरूपेण अन्वेषणं कुर्वन्तु, स्वस्य प्रतिस्पर्धायां सुधारं च कुर्वन्तु ।

संक्षेपेण वक्तुं शक्यते यत् विमानयानस्य नवीकरणीय ऊर्जायाः च संयोजनं परिवहनक्षेत्रस्य भविष्यस्य विकासे अपरिहार्यप्रवृत्तिः अस्ति । सर्वेषां पक्षानां संयुक्तप्रयत्नेन वयं मन्यामहे यत् अधिककुशलं पर्यावरणसौहृदं च परिवहनव्यवस्थां प्राप्तुं शक्यते, सामाजिका आर्थिकविकासे च अधिकं योगदानं दातुं शक्यते।