सम्पर्कसङ्ख्याः १.0755-27206851

Home> उद्योगसमाचारः> अचलसम्पत्मञ्चस्य परिवहनउद्योगस्य च अद्भुतः चौराहा

अचलसम्पत्मञ्चस्य परिवहनउद्योगस्य च अद्भुतः चौराहा


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आधुनिकपरिवहनस्य महत्त्वपूर्णभागत्वेन उच्चदक्षतायाः वेगस्य च कारणेन वैश्विकव्यापारे विमानयानस्य प्रमुखा भूमिका अस्ति । न केवलं उच्चमूल्यं, तत्कालं आवश्यकं मालम् परिवहनं कर्तुं शक्नोति, अपितु समय-संवेदनशील-आपूर्ति-शृङ्खलायाः आवश्यकताः अपि पूरयितुं शक्नोति । इलेक्ट्रॉनिक-उत्पादानाम् उदाहरणरूपेण गृह्यतां नूतनानां मोबाईल-फोनानां कृते भागाः प्रायः विश्वस्य सर्वेभ्यः स्थानेभ्यः उत्पादन-कारखानेभ्यः शीघ्रं एकत्रितुं आवश्यकाः भवन्ति, ततः उत्पादस्य विमोचनानन्तरं शीघ्रं वैश्विक-विपण्यं प्रति प्रेषयितुं आवश्यकाः भवन्ति विमानयानस्य अस्तित्वेन अस्याः प्रक्रियायाः समयसापेक्षता, कार्यक्षमता च सुनिश्चिता भवति ।

तत्सह, स्थावरजङ्गम-उद्योगस्य विकासेन परिवहन-उद्योगे अपि प्रभावः भवति । यथा यथा नगरानां विस्तारः भवति, नूतनाः आवासीयक्षेत्राणि च निर्मीयन्ते तथा तथा सर्वप्रकारस्य निर्माणसामग्रीणां परिवहनस्य माङ्गलिका महती वर्धते । दूरतः उच्चगुणवत्तायुक्तः इस्पातः वा स्थानीयतया उत्पादितः सीमेण्टः इष्टकाः च, तेषां सर्वेषां कुशलपरिवहनद्वारा निर्माणस्थले वितरणस्य आवश्यकता वर्तते। यद्यपि अस्मिन् क्षेत्रे विमानयानस्य प्रत्यक्षं तुल्यकालिकं अल्पं संलग्नता अस्ति तथापि तत्सम्बद्धेषु उद्योगेषु कर्मचारिणां सूचनानां च आदानप्रदानार्थं सुलभमार्गं प्रददाति

अन्यदृष्ट्या विमानयान-उद्योगस्य विकासः अपि अचल-सम्पत्-विपणेन परोक्षरूपेण प्रभावितः भविष्यति । विमानस्थानकानाम् निर्माणाय विस्ताराय च प्रायः बृहत् परिमाणेन भूसंसाधनानाम् आवश्यकता भवति, यत् अचलसम्पत्विकासेन भूप्रयोगनियोजनेन च निकटतया सम्बद्धम् अस्ति सफलविमानस्थानकपरियोजनाय न केवलं धावनमार्गाः, टर्मिनल् इत्यादीनां आधारभूतसंरचनानां निर्माणस्य विषये विचारः करणीयः, अपितु परितः समर्थकव्यापारिक-होटेल-रसद-सुविधानां अपि आवश्यकता भवति एतेषां सुविधानां निर्माणं संचालनं च अचलसम्पत्विपण्यस्य समर्थनात् समन्वयात् च पृथक् कर्तुं न शक्यते ।

वैश्विक-आर्थिक-एकीकरणस्य सन्दर्भे अन्तर्राष्ट्रीय-व्यापारस्य समृद्ध्या विमान-परिवहन-उद्योगस्य, अचल-सम्पत्-उद्योगस्य च साधारण-विकासः प्रवर्धितः अस्ति बहुराष्ट्रीयकम्पनीनां व्यावसायिकविस्तारार्थं सुविधाजनकपरिवहनस्य, उपयुक्तकार्यालयस्य गोदामस्थानस्य च आवश्यकता वर्तते । विमानयानेन सीमान्तरेषु मालस्य शीघ्रं गन्तुं शक्यते, यदा तु अचलसम्पत् व्यापारेभ्यः मूलं स्थापयितुं स्थानं प्रददाति । यथा, प्रायः केषुचित् अन्तर्राष्ट्रीयमहानगरेषु विमानस्थानकानाम् समीपे व्यापकव्यापारनिकुञ्जाः निर्मिताः भवन्ति, येषु कार्यालयं, रसदं, होटेलम् इत्यादीनां कार्याणां एकीकरणं भवति अन्ये च उद्योगाः प्रतिबिम्बयन्ति।

तदतिरिक्तं विमानयान-उद्योगस्य, अचल-सम्पत्-उद्योगस्य च विकासे नीति-वातावरणं महत्त्वपूर्णां मार्गदर्शक-भूमिकां अपि निर्वहति । यदा सर्वकारः भूमिनीतीः, परिवहननियोजनं, औद्योगिकसमर्थननीतयः च निर्माति तदा तयोः आवश्यकताः, परस्परसम्बन्धाः च व्यापकरूपेण विचारणीयाः सन्ति उचितनीतयः संसाधनानाम् इष्टतमविनियोगं प्रवर्धयितुं शक्नुवन्ति तथा च उद्योगद्वयस्य स्वस्थं स्थायिविकासं च प्रवर्धयितुं शक्नुवन्ति।

सारांशेन यद्यपि स्थावरजङ्गममञ्चस्य विषयः अचलसम्पत्विपण्ये एव केन्द्रितः इति भासते तथापि गहनतया अवलोकनेन ज्ञायते यत् विमानपरिवहन-उद्योगेन सह विस्तृताः जटिलाः च सम्पर्काः सन्ति एषः सम्पर्कः न केवलं आर्थिकव्यवस्थायाः अखण्डतां प्रतिबिम्बयति, अपितु अस्माकं कृते उद्योगविकासस्य प्रवृत्तिं अवगन्तुं ग्रहीतुं च नूतनं दृष्टिकोणं प्रदाति |.