सम्पर्कसङ्ख्याः १.0755-27206851

Home> Industry News> वायुपरिवहनं मालवाहनं च : परिवर्तने एकं नवीनं रसदबलम्

वायुयानं मालवाहनं च : परिवर्तनशीलरसदस्य नूतनं बलम्


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

वायुमालवाहनपरिवहनस्य द्रुतगतिः, उच्चदक्षतायाः च महत्त्वपूर्णाः लाभाः सन्ति । एतेन केषाञ्चन उच्चमूल्यानां, समयसंवेदनशीलानाम् मालानाम् परिवहनकाले प्रथमः विकल्पः भवति । यथा इलेक्ट्रॉनिकसाधनं, ताजाः उत्पादाः इत्यादयः अल्पकाले एव गन्तव्यस्थानं प्राप्तुं शक्नुवन्ति, मालस्य गुणवत्तां मूल्यं च निर्वाहयन्ति ।

परन्तु वायुमार्गेण मालवाहनस्य अपि स्वकीयाः आव्हानानां समुच्चयः सम्मुखीभवन्ति । उच्चव्ययः तेषु अन्यतमः अस्ति । विमानस्य अधिग्रहणस्य, संचालनस्य, अनुरक्षणस्य च व्ययः विशालः भवति, ईंधनस्य मूल्येषु उतार-चढावः अपि व्ययस्य उपरि प्रत्यक्षः प्रभावं जनयिष्यति । तदतिरिक्तं विमानस्थानकस्य भीडः, विमानविलम्बः च परिवहनदक्षतां न्यूनीकरिष्यति, मालवाहनस्य समये अनिश्चिततां च वर्धयिष्यति ।

एतासां आव्हानानां निवारणाय विमानयान-उद्योगः निरन्तरं नवीनतां, सुधारं च कुर्वन् अस्ति । केचन विमानसेवाः ईंधनस्य दक्षतां मालवाहनक्षमतां च वर्धयितुं अधिक उन्नतविमानमाडलस्य उपयोगं कुर्वन्ति । तस्मिन् एव काले मार्गानाम् उड्डयनव्यवस्थानां च अनुकूलनेन विमानस्थानकस्य परिचालनदक्षता सुधरति, भीडः, विलम्बः च न्यूनीकरोति

वैश्विकदृष्ट्या विभिन्नेषु प्रदेशेषु विमानयानस्य, मालवाहनस्य च विकासस्य स्थितिः भेदाः सन्ति । उत्तर-अमेरिका-यूरोप-इत्यादिषु आर्थिकरूपेण विकसितेषु प्रदेशेषु विमानयानमालवाहनविपण्यं तुल्यकालिकरूपेण परिपक्वं भवति, यत्र सम्पूर्णा आधारभूतसंरचना, उच्चसेवागुणवत्ता च अस्ति एशिया-दक्षिण-अमेरिका इत्यादिषु केषुचित् उदयमान-अर्थव्यवस्थासु विमानयान-मालवाहन-विपण्यं तीव्र-विकासस्य चरणे अस्ति, तस्य महती क्षमता च अस्ति

अन्तर्राष्ट्रीयव्यापारे विमानयानमालस्य महती भूमिका भवति । एतत् मालस्य परिसञ्चरणं त्वरयति, वैश्विकव्यापारस्य विकासं च प्रवर्धयति । विशेषतः सीमापार-ई-वाणिज्यस्य उदयस्य सन्दर्भे उपभोक्तृणां मालस्य शीघ्रं प्राप्तेः मागः वर्धमानः अस्ति, यत् विमानयानमालवाहनस्य विकासं अधिकं प्रवर्धयति

तस्मिन् एव काले विमानयानस्य मालवाहनस्य च सम्बन्धित-उद्योगेषु सकारात्मकः चालनप्रभावः अपि अभवत् । एतेन विमाननिर्माण-उद्योगस्य विकासः प्रवर्धितः, विमानस्थानकस्य परितः रसद-उद्यानानां, बन्धित-क्षेत्राणां च निर्माणं प्रवर्धितम्, बहूनां कार्य-अवकाशानां निर्माणं च कृतम्

परन्तु विमानयानमालस्य विकासः सर्वं सुचारु नौकायानं न भवति । केचन नीति-नियामक-प्रतिबन्धाः, यथा विमानयान-सुरक्षा-परिवेक्षणं, पर्यावरण-संरक्षण-आवश्यकता च, उद्योगस्य विकासे किञ्चित् दबावं जनयन्ति तदतिरिक्तं अन्तर्राष्ट्रीयस्थितौ परिवर्तनं, व्यापारघर्षणं इत्यादयः कारकाः अपि विमानपरिवहनमालवाहनविपण्ये प्रतिकूलप्रभावं जनयितुं शक्नुवन्ति ।

भविष्यं दृष्ट्वा प्रौद्योगिक्याः निरन्तरं उन्नतिः, विपण्यमाङ्गस्य निरन्तरवृद्ध्या च विमानपरिवहनं मालवाहनं च व्यापकविकासक्षेत्रस्य आरम्भं करिष्यति इति अपेक्षा अस्ति उदाहरणार्थं चालकरहितप्रौद्योगिक्याः प्रयोगेन श्रमव्ययस्य न्यूनीकरणं भवति तथा च परिवहनसुरक्षायाः विकासः कार्बन उत्सर्जनस्य न्यूनीकरणे सहायकं भविष्यति तथा च स्थायिविकासं प्राप्तुं साहाय्यं करिष्यति

संक्षेपेण वक्तुं शक्यते यत् आधुनिकरसदस्य महत्त्वपूर्णशक्तिरूपेण विमानयानमालवाहनं आव्हानानां सम्मुखीभवति परन्तु तस्मिन् विशालविकासस्य अवसराः अपि सन्ति । परिवर्तनशील-आर्थिक-सामाजिक-आवश्यकतानां अनुकूलतायै अस्माभिः तस्य विकास-गतिशीलतायाः विषये निकटतया ध्यानं दातव्यम् |