समाचारं
समाचारं
Home> उद्योगसमाचारः> चीनस्य वूक्सीबैङ्कस्य परियोजनायाः पृष्ठतः परिवहनसमर्थनम्
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
वस्तुतः एतत् बलं परिवहन-उद्योगेन सह निकटतया सम्बद्धम् अस्ति । परिवहन-उद्योगस्य विकासः आर्थिकक्रियाकलापानाम् एकं दृढं आधारं प्रददाति । विशेषतः मालवाहनक्षेत्रे कुशलपरिवहनविधयः मालस्य परिवर्तनसमयं बहु लघु कर्तुं शक्नुवन्ति, व्ययस्य न्यूनीकरणं च कर्तुं शक्नुवन्ति ।
वायुमालम् उदाहरणरूपेण गृह्यताम्, सः द्रुतगतिः समयसापेक्षः च अस्ति। एतेन केचन उच्चमूल्याः, अत्यावश्यकाः वस्तूनि शीघ्रं गन्तव्यस्थानं प्राप्तुं शक्नुवन्ति, येन विपण्यस्य तात्कालिक आवश्यकताः पूर्यन्ते । सीमापारव्यापारे विमानमालस्य लाभाः विशेषतया स्पष्टाः सन्ति, यतः भौगोलिकप्रतिबन्धान् भङ्ग्य विश्वे द्रुतवितरणं प्राप्तुं शक्नोति
चीनस्य वुक्सीबैङ्कस्य परियोजनायाः सफलतायाः कारणं वायुमालयानेन निर्मितस्य उत्तमस्य वातावरणस्य कारणम् अस्ति । वायुमालस्य कुशलपरिवहनेन मालस्य समये आपूर्तिः सुनिश्चिता भवति, येन उद्यमाः पूंजीप्रवाहे व्यावसायिकविस्तारे च अधिकसुचारुतया प्रवाहं कर्तुं शक्नुवन्ति
तत्सह वायुमालस्य विकासेन सम्बद्धानां उद्योगानां समृद्धिः अपि अभवत् । यथा - रसद-उद्यानानां निर्माणं, गोदाम-सुविधानां उन्नयनं च । एतेषां आधारभूतसंरचनानां सुधारणेन वायुमालस्य विकासः अधिकं प्रवर्धितः, सद्चक्रं निर्मितम् ।
तदतिरिक्तं औद्योगिकसंरचनायाः अनुकूलनार्थं वायुमालस्य अपि सकारात्मका भूमिका भवति । केचन उच्चप्रौद्योगिकीयुक्ताः उद्योगाः ये द्रुतपरिवहनस्य उपरि अवलम्बन्ते, ते विमानमालवाहनस्य समर्थनस्य कारणेन उत्पादनं विक्रयं च अधिकलचीलतया नियोक्तुं शक्नुवन्ति, येन विपण्यप्रतिस्पर्धायां सुधारः अभवत्
भविष्ये विकासेषु वायुमालस्य महत्त्वपूर्णा भूमिका निरन्तरं भविष्यति इति अपेक्षा अस्ति । यथा यथा प्रौद्योगिक्याः उन्नतिः भवति तथा तथा वायुमालवाहनस्य व्ययः अधिकः न्यूनः भविष्यति तथा च सेवायाः गुणवत्तायां निरन्तरं सुधारः भविष्यति इति अपेक्षा अस्ति । एतेन अधिकानां कम्पनीनां परियोजनानां च कृते नूतनाः अवसराः, आव्हानानि च आगमिष्यन्ति।
संक्षेपेण चीनस्य वुक्सीबैङ्कस्य परियोजनायाः पृष्ठतः विमानमालस्य अन्येषां परिवहनविधानानां च विकासः अपरिहार्यः अस्ति । ते मिलित्वा आर्थिकविकासं सामाजिकप्रगतिं च प्रवर्धयन्ति ।