समाचारं
समाचारं
Home> Industry News> चीनी उद्यमानाम् मध्यवर्षस्य कार्यसभायाः पृष्ठतः नवीनं चालकशक्तिः
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अद्यत्वे वैश्विक-आर्थिक-आदान-प्रदानं अधिकाधिकं भवति, उद्यमानाम् व्यापार-व्याप्तिः निरन्तरं विस्तारिता भवति, भौतिक-यानस्य गतिः गुणवत्ता च अधिकाधिकं आवश्यकी भवति वायुमालस्य द्रुतदक्षलक्षणस्य कारणेन भौतिकपरिवहनक्षेत्रे अनेकानां कम्पनीनां कृते प्रथमः विकल्पः अभवत् ।
अन्तर्राष्ट्रीयव्यापारे कालः धनम् एव । केषाञ्चन उच्चमूल्यानां, नाशवन्तानाम् अथवा तात्कालिकरूपेण आवश्यकानां वस्तूनाम् कृते, यथा ताजाः फलानि, उच्चप्रौद्योगिकीयुक्तानि इलेक्ट्रॉनिक-उत्पादाः इत्यादयः, वायुमालः सुनिश्चितं कर्तुं शक्नोति यत् ते अल्पतमसमये एव स्वगन्तव्यस्थानं प्राप्नुवन्ति तथा च वस्तूनाम् मूल्यं गुणवत्तां च निर्वाहयितुं शक्नुवन्ति
उद्यम-आपूर्ति-शृङ्खला-प्रबन्धनस्य कृते वायु-मालस्य स्थिरता, विश्वसनीयता च अपि महत्त्वपूर्णा अस्ति । परिवहनप्रक्रियायां अनिश्चिततां न्यूनीकर्तुं, कम्पनीभ्यः उत्पादनस्य विक्रयस्य च उत्तमयोजनायां सहायतां कर्तुं, सूचीप्रबन्धनस्य कार्यक्षमतां च सुधारयितुं शक्नोति ।
तदतिरिक्तं वायुमालस्य विकासेन सम्बन्धित-उद्योगानाम् उन्नयनं नवीनीकरणं च प्रवर्धितम् अस्ति । विमानमालस्य माङ्गं पूर्तयितुं विमानस्थानकसुविधासु निरन्तरं सुधारः भवति, रसदकम्पनयः च सेवागुणवत्तायां तकनीकीस्तरस्य च सुधारं निरन्तरं कुर्वन्ति, येन सम्पूर्णस्य रसद-उद्योगस्य विकासः प्रवर्धते
चीन उद्यमसुधारविकाससंशोधनसङ्घस्य मध्यवर्षकार्यसमागमं प्रति प्रत्यागत्य यद्यपि सभायाः विषयः प्रत्यक्षतया वायुमालस्य परितः न परिभ्रमति तथापि उद्यमानाम् सुधारः विकासश्च कुशलरसदसमर्थनात् अविभाज्यः अस्ति।
अद्यतनस्य भृशं प्रतिस्पर्धात्मके विपण्यवातावरणे कम्पनीनां निरन्तरं स्वस्य परिचालनप्रतिमानानाम् अनुकूलनं, व्ययस्य न्यूनीकरणं, कार्यक्षमतायाः उन्नयनं च आवश्यकम् अस्ति । वायुमालसहितं सम्पूर्णा रसदव्यवस्था उद्यमानाम् विकासाय दृढं गारण्टीं दातुं शक्नोति ।
संक्षेपेण, यद्यपि वायुमालस्य प्रत्यक्षतया कम्पनीयाः मध्यवर्षस्य कार्येण सह सम्बद्धता न भवितुमर्हति तथापि गहनतरस्तरस्य आधुनिकरसदस्य महत्त्वपूर्णभागत्वेन, उद्यमानाम् आर्थिकसञ्चालनस्य च विकासाय महत्त्वपूर्णां भूमिकां निर्वहति परिणाम।