सम्पर्कसङ्ख्याः १.0755-27206851

Home> Industry News> समकालीनजीवने परिवर्तनस्य पृष्ठतः द्रवबलम्

समकालीनजीवने परिवर्तनस्य पृष्ठतः द्रवबलम्


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

देशस्य विकासेन कालेन च जनानां जीवनस्तरस्य महती उन्नतिः अभवत् । सर्वं दिवसं जीवनयापनार्थं न धावति, अवकाशसमयः वर्धितः, यात्रा अनेकेषां जनानां कृते विकल्पः अभवत् एतत् सर्वं साक्षात्कृतं विविधसुलभयानपद्धतिभ्यः अविभाज्यम् अस्ति, यत्र वायुमालवाहनम् अपि अस्ति, यस्य प्रत्यक्षं उल्लेखः न कृतः किन्तु महत्त्वपूर्णः अस्ति

वायुमालस्य उच्चदक्षतायाः वेगस्य च कारणेन अस्माकं जीवने बहु सुविधा अभवत् । एतेन विश्वे मालस्य प्रचलनं शीघ्रं भवति भवेत् तत् ताजानि फलानि, फैशनयुक्तानि वस्त्राणि वा उच्चप्रौद्योगिकीयुक्तानि इलेक्ट्रॉनिकपदार्थानि वा, ते अल्पकाले एव सहस्राणि पर्वताः, नद्यः च पारं उपभोक्तृभ्यः प्राप्तुं शक्नुवन्ति। सामग्रीनां एतत् द्रुतपरिवहनं जनानां वर्धमानसामग्रीआवश्यकतानां पूर्तिं करोति, विपण्यां विविधवस्तूनाम् समृद्धिं च करोति ।

पर्यटन-उद्योगे विमान-मालस्य अपि महत्त्वपूर्णा भूमिका अस्ति । पर्यटकाः विविधं सामानं उपकरणं च सहजतया वहितुं शक्नुवन्ति, भवेत् तत् छायाचित्रसाधनं, बहिः क्रीडासाधनं वा विशेषस्मारिकाः वा, येषां सर्वेषां परिवहनं विमानमालमार्गेण सुरक्षिततया शीघ्रं च कर्तुं शक्यते अपि च, अनेकेभ्यः पर्यटनस्थलेभ्यः विशेषाणि उत्पादनानि वायुमालद्वारा अन्यप्रदेशान् शीघ्रं प्राप्तुं शक्नुवन्ति, येन पर्यटनस्य उपभोगस्य वृद्धिः अभवत्

न केवलं, वायुमालस्य अपि चिकित्साक्षेत्रे प्रमुखा भूमिका भवति । तत्कालं आवश्यकानि औषधानि चिकित्सासाधनं च यत्र आवश्यकं तत्र अल्पतमसमये वितरितुं शक्यन्ते, येन जीवनस्य रक्षणं भवति, जनानां स्वास्थ्यस्य रक्षणं च भवति।

सांस्कृतिकविनिमययोः वायुमालस्य अपि महत्त्वपूर्णा भूमिका भवति । विभिन्नप्रकारस्य कलाकृतयः, पुस्तकानि, सङ्गीतपदार्थाः अन्ये च सांस्कृतिकाः उत्पादाः शीघ्रं प्रसारयितुं शक्नुवन्ति तथा च विभिन्नक्षेत्राणां मध्ये सांस्कृतिकविनिमयं एकीकरणं च प्रवर्धयितुं शक्नुवन्ति।

संक्षेपेण यद्यपि दैनन्दिनजीवने प्रायः वायुमालस्य प्रत्यक्षतया उल्लेखः न भवति तथापि सः अदृश्यदूतवत् अस्ति, यः मौनेन अस्माकं उत्तमजीवने योगदानं ददाति, समाजस्य विकासं प्रगतिं च प्रवर्धयति।