सम्पर्कसङ्ख्याः १.0755-27206851

Home> उद्योगसमाचारः> वायुपरिवहनमालस्य रॉकेटमलस्य च मेघः विदेशमन्त्रालयस्य प्रतिक्रियायाः कारणेन प्रेरिताः विचाराः

विमानपरिवहनमालस्य रॉकेटमलिनमेघः च : विदेशमन्त्रालयस्य प्रतिक्रियायाः कारणेन प्रेरिताः विचाराः


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

तयोः सम्बन्धस्य अन्वेषणात् पूर्वं प्रथमं विमानयानमालवाहनस्य मूलभूतस्थितिं अवगच्छामः । विमानमालवाहनयानं द्रुतं समयसापेक्षं च भवति, अल्पकाले एव विश्वस्य सर्वेषु भागेषु मालवाहनं कर्तुं शक्नोति । अनेन केचन उच्चमूल्याः, नाशवन्ताः अथवा तात्कालिकरूपेण आवश्यकाः मालाः, यथा ताजाः उत्पादाः, इलेक्ट्रॉनिकसाधनाः इत्यादयः, वायुमार्गेण परिवहनं प्राधान्यं प्राप्नुवन्ति

परन्तु वायुमार्गेण मालवाहने अपि केचन आव्हानाः, जोखिमाः च सन्ति । तेषु अन्तरिक्षवातावरणे मलिनतायाः समस्या सम्भाव्यं खतरा वर्तते । यदा रॉकेटः विघटितः भूत्वा मलिनमेघः भवति तदा एते मलिनाः अन्तरिक्षे उच्चवेगेन गच्छन्ति, ते च संचालित उपग्रहैः, अन्तरिक्षयानैः, विमानैः अपि सह टकरावं कर्तुं शक्नुवन्ति

यद्यपि एतादृशस्य टकरावस्य सम्भावना तुल्यकालिकरूपेण न्यूना भवति तथापि यदि सः भवति तर्हि तस्य परिणामः विनाशकारी भविष्यति । विमानयानमालस्य कृते विमानस्य विलम्बः, मार्गपरिवर्तनं, विमानक्षतिः अपि इत्यादीनि गम्भीराणि समस्यानि उत्पद्यन्ते । एतेन न केवलं मालस्य समये वितरणं प्रभावितं भविष्यति, अपितु परिवहनव्ययस्य परिचालनजोखिमस्य च वृद्धिः भविष्यति ।

"चीन-रॉकेटः विघटितः भूत्वा मलिनमेघः निर्मितः" इति घटनायाः विषये विदेशमन्त्रालयस्य प्रतिक्रिया मम देशस्य अन्तरिक्ष-क्रियाकलापानाम् प्रति उत्तरदायी-दृष्टिकोणं प्रतिबिम्बयति |. अस्माकं देशः सर्वदा अन्तरिक्षस्य शान्तिपूर्णप्रयोगाय प्रतिबद्धः अस्ति, अन्तरिक्ष-अन्वेषणे अन्तर्राष्ट्रीय-नियमानाम्, मानकानां च पालनम् करोति | तत्सह, अस्माकं देशः अन्तरिक्ष-क्रियाकलापानाम्, भू-सुविधानां च सम्भाव्य-खतराः न्यूनीकर्तुं अन्तरिक्ष-मलिनतायाः निरीक्षणं, पूर्व-चेतावनीं च सुदृढं कर्तुं सक्रियरूपेण उपायान् अपि कुर्वन् अस्ति |.

व्यापकदृष्ट्या एषा घटना अस्मान् एतदपि स्मारयति यत् प्रौद्योगिकीप्रगतिः अन्तरिक्ष-अन्वेषणं च अनुसृत्य पर्यावरणसंरक्षणं जनसुरक्षा च अधिकं ध्यानं दातव्यम् |. अन्तरिक्षं संसाधनानाम् अनन्तं निधिगृहं नास्ति यदा वयं अन्तरिक्षस्य उपयोगं कुर्मः तदा अस्माभिः अन्यक्षेत्रेषु तस्य स्थायित्वस्य सम्भाव्यप्रभावस्य च विचारः करणीयः ।

विमानयानमालवाहक-उद्योगस्य कृते एषा घटना अपि केचन प्रकाशनानि आनयत् । सर्वप्रथमं उद्योगेन प्रासंगिकविभागैः सह संचारं सहकार्यं च सुदृढं कर्तुं आवश्यकं भवति तथा च अन्तरिक्षमलिनतायाः विषये समये निगरानीयसूचनाः प्राप्तव्याः येन प्रतिक्रियापरिहाराः पूर्वमेव सज्जीकर्तुं शक्यन्ते। द्वितीयं, विमानस्य टकरावपरिहारक्षमतायां, उड्डयनसुरक्षाप्रदर्शने च सुधारं कर्तुं प्रौद्योगिकीसंशोधनविकासयोः निवेशं वर्धयितुं आवश्यकम् अस्ति तदतिरिक्तं मार्गनियोजनं परिवहनप्रबन्धनं च अनुकूलतया सम्भाव्यजोखिमानां प्रभावं न्यूनीकर्तुं शक्यते ।

संक्षेपेण "चीन-रॉकेटस्य विघटनं कृत्वा मलिनमेघः निर्मितः" इति घटना विदेशमन्त्रालयस्य प्रतिक्रिया च विमानपरिवहनस्य मालवाहक-उद्योगस्य च कृते अलार्मं ध्वनितवती अस्ति उद्योगे सर्वेषां पक्षानाम् एकत्र कार्यं कृत्वा अन्तरिक्षवातावरणे परिवर्तनेन आनयितानां चुनौतीनां सामना कर्तुं सहकार्यं सुदृढं कर्तुं च आवश्यकता वर्तते तथा च विमानपरिवहनमालस्य सुरक्षितं कुशलं च संचालनं सुनिश्चितं कर्तुं आवश्यकम्।

भविष्ये यथा यथा अन्तरिक्षक्रियाकलापाः अधिकाः भवन्ति तथा तथा विमानयानस्य अन्तरिक्षपर्यावरणस्य च सम्बन्धः अधिकः समीपस्थः भविष्यति । विज्ञानस्य प्रौद्योगिक्याः च निरन्तर-उन्नति-प्रणाल्याः प्रबन्धन-सुधारस्य च माध्यमेन द्वयोः सामञ्जस्यपूर्ण-सह-अस्तित्वस्य साक्षात्कारं कर्तुं वयं प्रतीक्षामहे, मानवजातेः विकासे प्रगते च संयुक्तरूपेण योगदानं दद्मः |.