सम्पर्कसङ्ख्याः १.0755-27206851

Home> Industry News> ऑस्ट्रेलियादेशे अमेरिकीसैन्यनिर्माणस्य वैश्विकरसदप्रतिमानस्य च सूक्ष्मसम्बन्धः

ऑस्ट्रेलियादेशे अमेरिकीसैन्यनिर्माणस्य वैश्विकरसदप्रतिमानस्य च सूक्ष्मसम्बन्धः


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

प्रथमं आर्थिकदृष्ट्या एषा अमेरिकीसैन्यक्रिया क्षेत्रीयनिवेशवातावरणं परिवर्तयितुं शक्नोति। बृहत्-प्रमाणेन सैन्यनिर्माणे सामग्रीनां संसाधनानाञ्च बृहत् निवेशः आवश्यकः भवति, येन सम्बन्धित-उद्योगानाम् समागमः आकर्षयितुं शक्यते । परन्तु एतेन केषुचित् क्षेत्रेषु असन्तुलितसंसाधनवितरणं अपि भवितुम् अर्हति तथा च स्थानीय आर्थिकविकासस्य गतिः प्रभाविता भवितुम् अर्हति । एषा अनिश्चितता रसद-उद्योगस्य कृते आव्हानानि सृजति, विशेषतः विमानयानमालवाहनस्य कृते, यत् स्थिर-आर्थिक-वातावरणे अवलम्बते ।

द्वितीयं, राजनैतिकदृष्ट्या आस्ट्रेलियादेशे अमेरिकादेशस्य सैन्यसन्निधिः सुदृढः भवति चेत् क्षेत्रीयतनावः प्रवर्तते । देशानाम् राजनैतिकसम्बन्धाः अधिकजटिलाः भवन्ति, व्यापारनीतयः अपि प्रभाविताः भवितुम् अर्हन्ति । राजनैतिक-अस्थिरता व्यापार-जोखिमान् वर्धयिष्यति हवाई-मालवाहन-सीमा-पार-व्यापारस्य महत्त्वपूर्णः वाहकः, तस्य मार्ग-नियोजनं, परिवहन-व्ययः, माल-सुरक्षा च प्रभाविता भवितुम् अर्हति

अपि च सैन्यनिर्माणप्रक्रियायां परिवहनस्य, आधारभूतसंरचनायाः च सुधारः उपेक्षितुं न शक्यते । नूतनमार्गाणां, बन्दरगाहानां, विमानस्थानकानां च निर्माणेन रसदयानस्य अधिकसुलभपरिस्थितिः प्राप्यते । परन्तु तत्सह एताः सुविधाः सैन्यप्रयोजनानां प्राथमिकताम् अददात्, येन विशेषकालेषु नागरिकविमानपरिवहनमालस्य प्रतिबन्धाः उत्पद्यन्ते ।

सुरक्षादृष्ट्या सैन्यक्रियाकलापानाम् वृद्ध्या तनावपूर्णक्षेत्रीयसुरक्षास्थितिः भवितुम् अर्हति । आतङ्कवादीनां धमकी, सैन्यसङ्घर्षाः इत्यादयः जोखिमाः वर्धिताः, येन विमानयानमालस्य सुरक्षायाः सुरक्षायाश्च अधिकानि आवश्यकतानि अग्रे स्थापितानि विमानसेवासु सुरक्षापरिपाटनानां सुदृढीकरणे अधिकसम्पदां निवेशस्य आवश्यकता वर्तते, अतः परिचालनव्ययः वर्धते ।

तदतिरिक्तं सैन्यनिर्माणस्य कारणेन ये पर्यावरणसमस्याः भवितुम् अर्हन्ति तेषां विमानयानयानस्य मालवाहनस्य च परोक्षप्रभावः अपि भविष्यति । यथा, संसाधनविकासेन पारिस्थितिकक्षतिः जलवायुपरिवर्तनं च वर्धयितुं शक्यते, यत् क्रमेण उड्डयनस्य स्थितिं मार्गचयनं च प्रभावितं करोति ।

सारांशतः, यद्यपि ऑस्ट्रेलियादेशे अमेरिकीसैन्यनिर्माणस्य प्रत्यक्षसम्बन्धः वायुयानयानस्य मालवाहनस्य च सह न दृश्यते तथापि वस्तुतः अर्थव्यवस्था, राजनीतिः, आधारभूतसंरचना, सुरक्षा, इत्यादीनां अनेककारकाणां माध्यमेन वैश्विकविमानपरिवहनस्य मालवाहनस्य च स्वरूपे प्रभावः भवति पर्यावरणस्य दूरगामी जटिलाः च प्रभावाः अभवन् ।