समाचारं
समाचारं
Home> उद्योग समाचार> बैशान बीमा दावाओं तथा आधुनिक रसद तथा परिवहन के अद्भुत परस्पर संयोजन
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
प्रथमं बैशान-मध्यशाखायाः कार्यसमूहः आपदाग्रस्तस्य जियाजियायिंग्-ग्रामस्य, अन्थे-नगरस्य, लिन्जियाङ्ग-नगरस्य, गभीरं गत्वा, स्थले निरीक्षणं कर्तुं, गोमांस-पशु-प्रजनन-बीमायाः अन्वेषणस्य, दावानां निपटनस्य च निर्देशनं कृतवान् तेषां समये कृतानि कार्याणि, उत्तरदायित्वं च प्रभावितानां कृषकाणां हितस्य रक्षणं कृतवती । एतत् न केवलं आपदानां प्रतिक्रियायां बीमायाः महत्त्वपूर्णां भूमिकां प्रतिबिम्बयति, अपितु समाजः जोखिमनिवारणस्य प्रतिक्रियायाः च महत्त्वं प्रतिबिम्बयति।
आधुनिकरसदस्य परिवहनस्य च महत्त्वपूर्णेषु प्रकारेषु अन्यतमः इति नाम्ना वायुमालवाहनपरिवहनस्य उच्चदक्षतायाः वेगस्य च कारणेन वैश्विक अर्थव्यवस्थायां प्रमुखा भूमिका अस्ति विमानपरिवहनमालः शीघ्रमेव विश्वस्य सर्वेषु भागेषु तात्कालिकरूपेण आवश्यकानि आपूर्तिः, वस्तूनि च परिवहनं कर्तुं शक्नोति यत् विपण्यमागधां पूरयितुं शक्नोति ।
उपरिष्टात् बीमादावाः विमानमालवाहनानि च भिन्नक्षेत्रेषु भवन्ति इति भासते । परन्तु गहनविश्लेषणेन ज्ञास्यति यत् आर्थिकस्थिरतां सुनिश्चित्य संसाधनानाम् तर्कसंगतविनियोगं प्रवर्धयितुं द्वयोः साधारणलक्ष्याणि सन्ति।
प्राकृतिक आपदा इत्यादीनां अप्रत्याशितपरिस्थितीनां सम्मुखे बीमायाः भूमिका क्षतिग्रस्तपक्षेभ्यः आर्थिकक्षतिपूर्तिः प्रदातुं, तेषां उत्पादनं जीवनं च यथाशीघ्रं पुनः आरभ्य साहाय्यं कर्तुं भवति वायुमालपरिवहनं आपत्काले पुनर्निर्माणार्थं आवश्यकानि राहतसामग्रीणि संसाधनानि च शीघ्रमेव नियोक्तुं शक्नोति ।
यथा, महती भूकम्प-आपदायाः अनन्तरं विमान-माल-वाहनानि शीघ्रं प्रतिक्रियाम् अददात्, अनेकानि चिकित्सा-सामग्रीणि, भोजनानि, तंबू-आदीनि च आपदाक्षेत्रं प्रति परिवहनं कृतवन्तः तस्मिन् एव काले बीमाकम्पनयः अपि प्रभावितकम्पनीभ्यः व्यक्तिभ्यः च दावानां सेवां प्रदातुं सक्रियरूपेण संलग्नाः सन्ति येन तेषां कठिनतानां ज्वारं पारयितुं साहाय्यं भवति। एषः समन्वयः न केवलं समाजस्य आपत्कालीनप्रतिक्रियाक्षमतां प्रतिबिम्बयति, अपितु विभिन्नानां उद्योगानां मध्ये निकटसहकार्यं अपि प्रदर्शयति ।
अग्रे चिन्तयन् विमानयानस्य मालवाहनस्य च विकासः बीमासमर्थनात् पृथक् कर्तुं न शक्यते । विमानयानस्य अनेकजोखिमानां कारणात्, यथा मौसमपरिवर्तनं, यांत्रिकविफलता इत्यादीनां कारणात् मालवाहनस्य हानिः भवितुम् अर्हति । बीमायाः अस्तित्वेन विमानपरिवहनकम्पनीनां कृते जोखिमरक्षणं भवति, येन ते अधिकविश्वासेन व्यापारं कर्तुं शक्नुवन्ति ।
तस्मिन् एव काले बीमा-उद्योगस्य अपि स्वस्य विकासाय कुशल-रसद-यान-व्यवस्थायाः उपरि अवलम्बनस्य आवश्यकता वर्तते । यथा, बीमादस्तावेजानां वितरणं दावावस्तूनाम् परिवहनं च सर्वेषु विश्वसनीयरसदमार्गाणां आवश्यकता भवति । एतेषु पक्षेषु विमानयानस्य वेगस्य स्पष्टाः लाभाः सन्ति ।
संक्षेपेण, यद्यपि बैशान-केन्द्रीय-शाखायाः बीमा-दाव-निपटान-कार्यं तथा च विमान-परिवहन-माल-वाहन-कार्यं विशिष्ट-सञ्चालनेषु व्यावसायिक-व्याप्तिषु च भिन्नं भवति तथापि सामाजिक-आर्थिक-विकासस्य प्रवर्धनस्य तथा जनानां आजीविकायाः सुनिश्चितीकरणस्य दृष्ट्या ते परस्परनिर्भराः परस्परं सुदृढाः च सन्ति, तथा च भवने संयुक्तरूपेण योगदानं ददति अधिकं स्थिरं भवति तथा च समृद्धसामाजिक-आर्थिकवातावरणे योगदानं ददाति।