सम्पर्कसङ्ख्याः १.0755-27206851

Home> उद्योगसमाचारः> वायुमालः एशियाई कपः च : असम्बद्धप्रतीतः परस्परं गूंथनम्

वायुमालः एशियाकपः च : असम्बद्धः इव प्रतीयमानः चौराहः


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

वायुमालपरिवहनं आधुनिक अर्थव्यवस्थायाः अनिवार्यः भागः अस्ति । विमानद्वारा मालाः विश्वे परिभ्रमन्ति, जनानां उत्पादनं, जीवनस्य आवश्यकतां च पूरयन्ति । परन्तु एशियाकपः क्रीडाक्षेत्रे महत्त्वपूर्णः कार्यक्रमः इति नाम्ना विश्वस्य सर्वेभ्यः पादकन्दुक-अभिजातवर्गस्य, भावुक-प्रशंसकानां च सङ्ग्रहं करोति ।

इदं दृश्यते यत् द्वयोः असम्बन्धः अस्ति, परन्तु यदि भवान् केभ्यः कोणेभ्यः गभीरं चिन्तयति तर्हि भवान् केचन सम्भाव्यसम्बन्धाः अन्वेष्टुं शक्नुवन्ति । यथा, एशियाई कपस्य सफलं आतिथ्यं क्रीडासाधनात् आरभ्य भोजनसामग्रीपर्यन्तं विविधसामग्रीणां गारण्टीतः पृथक् कर्तुं न शक्यते, एतेषां सामग्रीनां समये आपूर्तिः प्रायः कुशलपरिवहनविधिषु निर्भरं भवति, अत्र विमानयानस्य मालवाहनस्य च महत्त्वपूर्णा भूमिका भवति .

आर्थिकदृष्ट्या एशियाकपः आयोजकस्थाने पर्यटनव्यापारादिक्षेत्राणां विकासं चालयितुं शक्नोति । एतेषां उद्योगानां समृद्ध्या अधिकानि वस्तूनि सेवाश्च शीघ्रं परिवहनं कर्तुं प्रेरयिष्यति, अतः विमानपरिवहनमालव्यापारस्य विकासः प्रवर्धितः भविष्यति ।

तदतिरिक्तं ब्राण्डिंग् इत्यस्य दृष्ट्या चिन्तयन्तु। केचन विमानसेवाः एशिया-कपस्य प्रभावस्य उपयोगं कृत्वा स्वस्य दृश्यतां प्रतिष्ठां च वर्धयितुं ब्राण्ड्-प्रचार-क्रियाकलापं कर्तुं शक्नुवन्ति । आयोजनानां प्रायोजकत्वेन अनन्ययानसेवाप्रदानेन च अधिकाः जनाः विमानसेवायाः सेवागुणवत्तां अवगन्तुं विश्वासं च कर्तुं शक्नुवन्ति ।

तत्सह विमानयानस्य, मालवाहक-उद्योगस्य च विकासेन क्रीडा-कार्यक्रमेषु अपि निश्चितः प्रभावः भविष्यति । विमानयानप्रौद्योगिक्याः निरन्तरप्रगतेः कारणात् परिवहनव्ययः न्यूनीभवति, कार्यक्षमतायाः च उन्नतिः भवति, येन व्यापकक्षेत्रे अधिकानि अन्तर्राष्ट्रीयक्रीडाकार्यक्रमाः आयोजितुं शक्यन्ते परिवहनव्ययस्य न्यूनतायाः अर्थः अस्ति यत् आतिथ्यस्थानानां चयनं केवलं सुविधाजनकपरिवहनयुक्तेषु बृहत्नगरेषु एव सीमितं नास्ति

अपि च, कुशलं विमानमालं क्रीडकानां, कर्मचारिणां, प्रेक्षकाणां च सुचारुयात्रा सुनिश्चितं कर्तुं शक्नोति । आयोजनस्य समये बहूनां जनानां गमनार्थं विश्वसनीयपरिवहनसमर्थनस्य आवश्यकता भवति विमानयानस्य गतिः सुविधा च एतां माङ्गं पूरयितुं शक्नोति तथा च आयोजनस्य सुचारु प्रगतिः सुनिश्चितं कर्तुं शक्नोति।

संक्षेपेण यद्यपि विमानयानव्यवस्था एशियाईकपः च भिन्नक्षेत्रेषु अन्तर्भवन्ति तथापि अर्थव्यवस्था, रसदव्यवस्था, ब्राण्डप्रचार इत्यादिषु अनेकपक्षेषु तेषां सम्बन्धः अविच्छिन्नः अस्ति एषः सम्बन्धः आधुनिकसमाजस्य विभिन्नक्षेत्रेषु परस्परनिर्भरतायाः परस्परप्रवर्धनस्य च विकासप्रवृत्तिं प्रतिबिम्बयति ।