सम्पर्कसङ्ख्याः १.0755-27206851

Home> उद्योगसमाचार> कालविकासे परिवहनस्य नीतिस्य च अन्तरक्रिया

कालस्य विकासे परिवहनस्य नीतेः च अन्तरक्रिया


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

परिवहनक्षेत्रं उदाहरणरूपेण गृहीत्वा आधुनिकीकरणस्य प्रक्रियायाः कारणात् विविधपरिवहनविधिनां निरन्तरं अनुकूलनं नवीनीकरणं च प्रेरितम् अस्ति । तेषु विमानयानव्यवस्था एकः कुशलः द्रुतगतिः च मार्गः अस्ति, तस्य विकासः समग्रनीतिवातावरणेन सह निकटतया सम्बद्धः अस्ति ।

नीतीनां निर्माणं निर्गमनं च प्रायः सामाजिक-आर्थिकविकासस्य व्यापकविचारानाम् आधारेण भवति । यथा, चीनीशैल्या आधुनिकीकरणस्य प्रवर्धनप्रक्रियायां दलस्य केन्द्रीयसमित्या उच्चगुणवत्तायुक्ता आर्थिकवृद्धिः, स्थायिविकासश्च प्राप्तुं उद्दिश्य नीतीनां श्रृङ्खला जारीकृता अस्ति एतेन न केवलं पारम्परिकाः औद्योगिककृषिक्षेत्राणि प्रभावितानि भवन्ति, अपितु उदयमानपरिवहन-उद्योगे अपि प्रबलं प्रेरणा भवति ।

अस्मिन् सन्दर्भे विमानयानेन नूतनाः अवसराः, आव्हानानि च प्रवर्तन्ते । एकतः अर्थव्यवस्थायाः वैश्वीकरणेन, विपण्यविस्तारेण च विमानमालस्य माङ्गल्यं निरन्तरं वर्धते । उद्यमानाम् प्रतिस्पर्धां सुधारयितुम् एकः कुशलः रसदव्यवस्था कुञ्जी अभवत्, तथा च विमानयानस्य द्रुतगतिना समये च लक्षणैः सह सीमापारव्यापारे उच्चस्तरीयउत्पादपरिवहनस्य च महत्त्वपूर्णं स्थानं वर्तते

अपरपक्षे नीतिमार्गदर्शनेन विमानयान-उद्योगः अपि निरन्तरं स्वस्य नवीनतां कर्तुं प्रेरयति । ऊर्जासंरक्षणस्य, उत्सर्जनस्य न्यूनीकरणस्य, हरितविकासस्य च लक्ष्यं प्राप्तुं वायुपरिवहनकम्पनीभिः ईंधनदक्षतायां सुधारं कर्तुं कार्बन उत्सर्जनस्य न्यूनीकरणाय च नूतनानां प्रौद्योगिकीनां, नवीनविमानमाडलस्य च अनुसन्धानविकासे निवेशः वर्धितः अस्ति तस्मिन् एव काले सर्वकारेण निर्गताः प्रासंगिकाः नीतयः उद्यमानाम् प्रोत्साहनं कुर्वन्ति यत् ते मार्गजालस्य निर्माणं अनुकूलनं च सुदृढं कुर्वन्ति, सेवागुणवत्तायां सुधारं कुर्वन्ति, अन्तर्राष्ट्रीयप्रतिस्पर्धां वर्धयन्ति च

आधारभूतसंरचनानिर्माणस्य दृष्ट्या विमानपरिवहन-उद्योगस्य विकासाय सर्वकारीयनिवेशः योजना च ठोससमर्थनं दत्तवती अस्ति । नवनिर्मितानि विस्तारितानि च विमानस्थानकानि, उन्नताः धावनमार्गाः, एप्रोन् इत्यादयः सुविधाः विमानयानस्य क्षमतां कार्यक्षमतां च वर्धितवन्तः तदतिरिक्तं उद्योगस्य स्थायिविकासाय बौद्धिकसमर्थनं प्रदातुं उच्चगुणवत्तायुक्तानां विमाननप्रतिभानां संवर्धनं आकर्षयितुं च नीतिः केन्द्रीभूता अस्ति

परन्तु विमानयान-उद्योगस्य विकासः सुचारुरूपेण न अभवत् । अस्य सम्मुखे विपण्यप्रतिस्पर्धा तीव्रता, परिचालनव्ययः वर्धमानः, सुरक्षाजोखिमः च इत्यादीनि बहवः समस्याः सन्ति । अस्मिन् क्रमे नीतिसमायोजनं सुधारणं च विशेषतया महत्त्वपूर्णम् अस्ति । विमानपरिवहन-उद्योगस्य स्वस्थ-व्यवस्थित-विकासस्य मार्गदर्शनाय वास्तविक-स्थितेः आधारेण तत्सम्बद्ध-समर्थन-नीतीनां नियामक-उपायानां च शीघ्रं प्रवर्तनस्य आवश्यकता वर्तते |.

संक्षेपेण कालस्य विकासतरङ्गे परिवहनक्षेत्रस्य नीतीनां च अन्तरक्रिया अधिकाधिकं स्पष्टा अभवत् । तस्य महत्त्वपूर्णभागत्वेन विमानपरिवहन-उद्योगेन नीतिमार्गदर्शनस्य निकटतया अनुसरणं करणीयम्, निरन्तरं नवीनतां सुधारं च करणीयम्, येन स्थायिविकासः प्राप्तुं आर्थिकसामाजिकप्रगतेः अधिकं योगदानं च भवति