सम्पर्कसङ्ख्याः १.0755-27206851

Home> उद्योगसमाचारः> नवीन ऊर्जावाहननिर्यासे परिवर्तनस्य वायुमालस्य च मध्ये सम्भाव्यः अन्तरक्रिया

नवीन ऊर्जावाहननिर्यासे परिवर्तनस्य वायुमालस्य च मध्ये सम्भाव्यः अन्तरक्रिया


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आधुनिकरसदव्यवस्थायाः महत्त्वपूर्णभागत्वेन विमानपरिवहनं मालवाहनं च उच्चदक्षतायाः वेगेन च वैश्विकव्यापारे प्रमुखा भूमिकां निर्वहति । अत्यन्तं समये आवश्यकतानां विपण्यमागधां पूरयित्वा अल्पकाले एव गन्तव्यस्थानं प्रति मालं वितरितुं शक्नोति । नवीन ऊर्जावाहन-उद्योगस्य कृते यद्यपि वायुमालः मुख्यः परिवहनविधिः नास्ति तथापि कतिपयेषु परिस्थितिषु अप्रत्याशितभूमिकां निर्वहति ।

यदा वयं यूरोपीयसङ्घं प्रति नूतनानां ऊर्जावाहनानां निर्यातस्य न्यूनतां पश्यामः तदा अनेके कारकाः विचारणीयाः सन्ति । आपूर्तिशृङ्खलायाः स्थिरता तेषु अन्यतमम् अस्ति । वाहनभागानाम् आपूर्तिः समये सुचारुरूपेण च भवति वा इति सम्पूर्णवाहनानां उत्पादनं वितरणं च प्रत्यक्षतया प्रभावितं करोति । अस्मिन् क्रमे विमानमालवाहनस्य उपयोगः आपत्कालीनपूरकसाधनरूपेण कर्तुं शक्यते यत् प्रमुखघटकानाम् द्रुतनियोजनं सुनिश्चितं भवति तथा च उत्पादनव्यत्ययस्य जोखिमं न्यूनीकर्तुं शक्यते

तत्सह विपण्यमागधायां परिवर्तनं उपेक्षितुं न शक्यते । नूतन ऊर्जावाहनानां विषये यूरोपीयसङ्घस्य नीतिसमायोजनं उपभोक्तृप्राथमिकतासु परिवर्तनं च चीनीयनवीनऊर्जावाहनानां स्थानीयविक्रयं प्रभावितं कर्तुं शक्नोति। वायुमालस्य लचीलता कम्पनीभ्यः विपण्यमागधायां परिवर्तनं प्रति अधिकशीघ्रं प्रतिक्रियां दातुं साहाय्यं कर्तुं शक्नोति तथा च उत्पादरणनीतयः, सूचीप्रबन्धनं च समये समायोजयितुं शक्नोति।

तदतिरिक्तं अन्तर्राष्ट्रीयव्यापारस्थितेः अनिश्चितता अपि महत्त्वपूर्णं कारकम् अस्ति । व्यापारघर्षणं, शुल्कनीतिषु परिवर्तनम् इत्यादयः नूतनानां ऊर्जावाहनानां निर्याते बाधाः आनेतुं शक्नुवन्ति । अस्मिन् सन्दर्भे विमानमालपरिवहनं नीतिप्रभावस्य तुल्यकालिकरूपेण अल्पेन सह उद्यमानाम् कृते कठिनतां भङ्गयितुं मार्गं प्रदातुं शक्नोति

परन्तु वायुमार्गेण मालवाहनस्य परिवहनं तस्य आव्हानानि विना नास्ति । अस्य व्ययः तुल्यकालिकरूपेण अधिकः भवति, बृहत्-परिमाणस्य, दीर्घदूरस्य मालस्य परिवहनस्य कृते सर्वाधिकं किफायती विकल्पः न भवेत् । अतः नूतन ऊर्जा-वाहन-उद्योगे वायु-मालस्य लाभस्य, व्ययस्य च सन्तुलनं कथं करणीयम् इति विषयः अस्ति यस्य विषये कम्पनीभिः सावधानीपूर्वकं विचारः करणीयः ।

अधिकस्थूलदृष्ट्या विमानपरिवहनमालवाहनस्य नवीनऊर्जावाहनउद्योगानाम् विकासः परस्परं प्रभावितं करोति, प्रचारं च करोति । नवीन ऊर्जावाहनप्रौद्योगिक्याः निरन्तरं उन्नतिं कृत्वा विपण्यपरिमाणस्य विस्तारेण रसदस्य परिवहनस्य च आवश्यकताः अधिकाधिकाः भविष्यन्ति एतेन वायुमालवाहक-उद्योगः सेवानां निरन्तरं अनुकूलनं, परिवहनदक्षतायां सुधारं, व्ययस्य न्यूनीकरणं च कर्तुं प्रवर्धितः भविष्यति ।

अपरपक्षे विमानयानस्य मालवाहनस्य च विकासेन नूतन ऊर्जावाहन-उद्योगस्य कृते अपि अधिकाः अवसराः सृज्यन्ते । यथा, अधिकसुविधाजनकाः अन्तर्राष्ट्रीयरसदमार्गाः नूतनानां ऊर्जावाहनकम्पनीनां विदेशविपण्यविस्तारं, अन्तर्राष्ट्रीयसहकार्यं सुदृढं कर्तुं, वैश्विकप्रतिस्पर्धां वर्धयितुं च साहाय्यं करिष्यन्ति।

संक्षेपेण, चीनस्य यूरोपीयसङ्घं प्रति नूतन ऊर्जावाहननिर्यातस्य न्यूनता अस्मान् विमानपरिवहनमालवाहनस्य नूतनऊर्जावाहनउद्योगस्य च सम्बन्धस्य विषये गभीरं चिन्तयितुं अवसरं प्रदाति। विमानयानस्य मालवाहनस्य च लाभानाम् तर्कसंगतरूपेण उपयोगं कृत्वा नूतन ऊर्जावाहन-उद्योगः भविष्ये अधिकं स्थिरं कुशलं च विकासं प्राप्स्यति इति अपेक्षा अस्ति