सम्पर्कसङ्ख्याः १.0755-27206851

Home> उद्योगसमाचारः> चीनस्य वाहनवातावरणे मोड़ाः, सफलताः च

चीनस्य वाहनवातावरणे विवर्ताः, भङ्गाः च


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनदेशस्य वाहन-उद्योगे अन्तिमेषु वर्षेषु तीव्रविकासः परिवर्तनः च अभवत् । पारम्परिकाः इन्धनवाहनानि क्रमेण नूतन ऊर्जावाहनेषु परिणमन्ति, विपण्यस्पर्धा च अधिकाधिकं तीव्रा भवति । उपभोक्तृणां वर्धमानविविधानाम् आवश्यकतानां पूर्तये नूतनानि काराः निरन्तरं प्रक्षेप्यन्ते । परन्तु अस्याः समृद्धेः पृष्ठतः बहवः समस्याः निगूढाः सन्ति, ये सम्पूर्णस्य पर्यावरणस्य स्थिरतां प्रभावितयन्ति ।

एकतः विपण्यमागधायां अनिश्चिततायाः कारणेन केषाञ्चन आदर्शानां कृते सूचीनां पश्चात्तापः अभवत् । विपण्यभागं ग्रहीतुं वाहननिर्मातारः अतिउत्पादनं कुर्वन्ति, यस्य परिणामेण संसाधनानाम् अपव्ययः भवति । अपरपक्षे प्रौद्योगिकी-नवीनीकरणस्य गतिः उपभोक्तृ-अपेक्षाणां सङ्गतिं कर्तुं न शक्नोति, तथा च केषाञ्चन नूतनानां प्रौद्योगिकीनां व्यावहारिक-अनुप्रयोगेषु समस्याः सन्ति, येन उपयोक्तृ-अनुभवः प्रभावितः भवति

परन्तु विमानयानमालस्य एतादृशी भूमिका अस्ति यस्याः अवहेलना अस्मिन् क्रमे कर्तुं न शक्यते । एतत् वाहनभागानाम् शीघ्रं आपूर्तिं कर्तुं गारण्टीं ददाति, विशेषतः केषाञ्चन उच्चस्तरीयमाडलानाम् अथवा आयातितकारानाम् कृते वायुयानयानं भागानां समये आगमनं सुनिश्चितं कर्तुं शक्नोति, अनुरक्षणप्रतीक्षासमयं न्यूनीकर्तुं शक्नोति, ग्राहकसन्तुष्टिं च सुधारयितुं शक्नोति तस्मिन् एव काले बैटरी इत्यादीनां नूतनानां ऊर्जावाहनानां प्रमुखघटकानाम् कृते वायुयानस्य कार्यक्षमता उत्पादनचक्रं लघु कर्तुं शक्नोति तथा च उत्पादस्य प्रक्षेपणं त्वरितुं शक्नोति

आपूर्तिशृङ्खलायाः दृष्ट्या विमानपरिवहनमालवाहनं विपण्यपरिवर्तनस्य प्रतिक्रियारूपेण वाहननिर्माणं अधिकं लचीलं कर्तुं शक्नोति । शीघ्रं भागानां आवंटनं कृत्वा निर्मातारः समये एव उत्पादनयोजनानि समायोजयितुं शक्नुवन्ति तथा च सूचीजोखिमान् न्यूनीकर्तुं शक्नुवन्ति । अपि च, केषाञ्चन तात्कालिक-आदेशानां वा विशेषतया अनुकूलितकारानाम् कृते विमानयानं ग्राहकानाम् व्यक्तिगत-आवश्यकतानां पूर्तये, विपण्य-प्रतिस्पर्धां च वर्धयितुं शक्नोति ।

न केवलं, अन्तर्राष्ट्रीयवाहनव्यापारे विमानयानमालस्य अपि महत्त्वपूर्णा भूमिका अस्ति । चीनस्य वाहननिर्यातस्य परिमाणं वर्षे वर्षे वर्धमानं भवति वायुयानेन एतत् सुनिश्चितं कर्तुं शक्यते यत् काराः अल्पकाले एव स्वगन्तव्यस्थानं प्राप्नुवन्ति, परिवहनकाले हानिः न्यूनीकरोति, उत्पादस्य गुणवत्तां प्रतिबिम्बं च सुदृढं कर्तुं शक्नोति। आयातस्य दृष्ट्या केचन उच्चस्तरीयाः विलासिताकाराः विमानयानद्वारा चीनीयविपण्ये प्रविष्टाः सन्ति, येन केषाञ्चन उपभोक्तृणां उच्चस्तरीयाः आवश्यकताः पूर्यन्ते

परन्तु वायुमार्गेण मालवाहनस्य परिवहनमपि केषाञ्चन आव्हानानां सम्मुखीभवति । उच्चव्ययः अस्य मुख्यसमस्यासु अन्यतमः अस्ति । अन्येषां परिवहनविधानानां तुलने विमानयानस्य महत्त्वं अधिकं भवति, येन वाहनकम्पनीनां परिचालनव्ययः किञ्चित्पर्यन्तं वर्धते । तदतिरिक्तं विमानयानस्य क्षमता सीमितं भवति, अतः चरमपरिवहनकालेषु विपण्यमागधां पूरयितुं न शक्नोति ।

विमानयानस्य मालवाहनस्य च लाभानाम् उत्तमतया लाभं प्राप्तुं वाहन-उद्योगस्य विमान-परिवहन-उद्योगस्य च सहकार्यं सुदृढं कर्तुं आवश्यकता वर्तते उभयपक्षः संयुक्तरूपेण परिवहनयोजनानां अनुकूलनं, परिवहनदक्षतां सुधारयितुम्, व्ययस्य न्यूनीकरणं च कर्तुं शक्नोति । तस्मिन् एव काले विमानपरिवहनमालवाहन-वाहन-उद्योगानाम् समन्वित-विकासस्य समर्थनार्थं चीनस्य वाहन-वातावरणस्य निरन्तर-अनुकूलनस्य प्रवर्धनार्थं च सर्वकारः प्रासंगिकनीतिः अपि प्रवर्तयितुं शक्नोति

सामान्यतया यद्यपि विमानयानस्य मालवाहकः पर्दापृष्ठे अस्ति तथापि चीनस्य वाहनवातावरणे तस्य प्रभावः दूरगामी स्थायिश्च भवति । एतस्याः शक्तिः पूर्णतया अवगत्य तस्य सदुपयोगेन एव चीनस्य वाहन-उद्योगः भविष्यस्य विकासस्य मार्गे अधिकतया, द्रुतगत्या च अग्रे गन्तुं शक्नोति |.