समाचारं
समाचारं
Home> उद्योगसमाचारः> अमेरिकीराष्ट्रपतिनिर्वाचने अन्तर्राष्ट्रीयपरिस्थितौ च उद्योगविकासस्य नवीनदृष्टिकोणाः
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
परन्तु एतानि अन्तर्राष्ट्रीयघटनानि न केवलं राजनैतिकपरिदृश्यं प्रभावितयन्ति, अपितु मौनेन अनेकेषां उद्योगानां प्रभावं कुर्वन्ति । वैश्विकव्यापारं उदाहरणरूपेण गृह्यताम्, अन्तर्राष्ट्रीयराजनैतिकस्थित्या सह तस्य निकटसम्बन्धः अस्ति ।
अन्तर्राष्ट्रीयव्यापारे मालस्य परिवहनस्य मार्गः महत्त्वपूर्णः अस्ति । यद्यपि विमानयानमालस्य प्रत्यक्षं उल्लेखः न कृतः तथापि तस्य अभिन्नं भूमिका अस्ति । यथा - यदा कस्मिंश्चित् प्रदेशे तनावः उत्पद्यते, स्थलसमुद्रयानं च प्रतिबन्धितं भवति तदा कुशलं विमानयानं मुख्यं भवति ।
राजनैतिकस्थितौ परिवर्तनेन व्यापारनीतौ समायोजनं भवितुम् अर्हति । केचन देशाः व्यापारबाधाः सुदृढाः कर्तुं शक्नुवन्ति, येन मालस्य प्रवाहः बाधितः भविष्यति । एतेषां परिवर्तनानां निवारणे वायुमालवाहनयानस्य वेगस्य, लचीलतायाः च कारणेन केचन लाभाः सन्ति ।
तदतिरिक्तं अन्तर्राष्ट्रीय-आर्थिक-स्थितेः वायुयान-माल-वाहने अपि परोक्ष-प्रभावः भविष्यति । यदा अर्थव्यवस्थायाः उल्लासः भवति, व्यापारस्य परिमाणं वर्धते, आर्थिकमन्दतायाः समये विमानयानस्य माङ्गलिका अपि वर्धते तदा कम्पनयः व्ययस्य नियन्त्रणार्थं उच्चव्यययुक्तेषु परिवहनविधिषु स्वस्य निर्भरतां न्यूनीकर्तुं शक्नुवन्ति;
संक्षेपेण यद्यपि अन्तर्राष्ट्रीयराजनीत्यां अर्थव्यवस्थायां च परिवर्तनं प्रत्यक्षतया विमानपरिवहनमालवाहनं न सूचयति तथापि ते मौनेन तस्य विकासं श्रृङ्खलाप्रतिक्रियाणां श्रृङ्खलायाः माध्यमेन प्रभावितं कुर्वन्ति