समाचारं
समाचारं
मुखपृष्ठ> उद्योगसमाचाराः> लियू ऐहुआ इत्यस्य अचलसम्पत्दत्तांशस्य उदयमानपरिवहनपद्धतीनां च सम्भाव्यसम्बन्धः
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
वैश्वीकरणस्य त्वरणेन सह विभिन्नवस्तूनाम् प्रचलनस्य माङ्गल्यं दिने दिने वर्धमानम् अस्ति । तेषु अचलसम्पत्-उद्योगः अर्थव्यवस्थायाः महत्त्वपूर्णः स्तम्भः अस्ति, तस्य कच्चामालस्य आपूर्तिः, समाप्त-उत्पादानाम् परिवहनं च कुशल-परिवहन-विधिभिः सह निकटतया सम्बद्धम् अस्ति यद्यपि वयं प्रायः प्रत्यक्षतया स्थावरजङ्गमं विमानमालवाहन इत्यादिविशिष्टयानमार्गेण सह न सम्बध्दयामः तथापि गभीरतया अवलोकनेन ज्ञायते यत् सम्बन्धः अन्तर्निहितः किन्तु महत्त्वपूर्णः अस्ति
अचलसम्पत्निर्माणार्थं आवश्यकानि कानिचन विशेषसामग्रीणि उदाहरणरूपेण गृह्यताम् ते दूरस्थमूलतः आगच्छन्ति तथा च उच्चमूल्यं, सुलभहानिः, उच्चसमयसंवेदनशीलता वा इत्यादीनि लक्षणानि सन्ति । अस्मिन् समये विमानयानस्य, मालवाहनस्य च लाभाः प्रकाशिताः सन्ति । एतत् एतानि प्रमुखसामग्रीणि अल्पतमसमये निर्माणस्थलं प्रति सटीकतया सुरक्षिततया च परिवहनं कर्तुं शक्नोति, येन अचलसम्पत्परियोजनानां सुचारुप्रगतिः सुनिश्चिता भवति
न केवलं सामग्रीपरिवहनं, विमानयानं, मालवाहनं च स्थावरजङ्गमविक्रये अपि निश्चितां भूमिकां कर्तुं शक्नुवन्ति । यथा, केषुचित् उच्चस्तरीय-अचल-सम्पत्-परियोजनासु, समर्थक-विलासिता-फर्निचर-सज्जा-वस्तूनाम् इत्यादीनां ग्राहकानाम् तात्कालिक-आवश्यकतानां पूर्तये प्रायः द्रुत-दक्ष-यानस्य आवश्यकता भवति हवाईमालवाहनेन एतेषां वस्तूनाम् समये वितरणं सुनिश्चितं कर्तुं शक्यते, ग्राहकसन्तुष्टिः वर्धते तथा च अचलसम्पत्परियोजनानां मूल्यं योजयितुं शक्यते।
अन्यदृष्ट्या अचलसम्पत्विपण्यस्य समृद्धिः मन्दता च विमानपरिवहनमालव्यापारस्य परिमाणं अपि परोक्षरूपेण प्रभावितं करिष्यति। यदा स्थावरजङ्गमविपण्यं प्रफुल्लितं भवति तदा नूतनाः निर्माणपरियोजनाः निरन्तरं उद्भवन्ति, तथा च विविधनिर्माणसामग्रीणां सहायकवस्तूनाञ्च परिवहनस्य माङ्गल्यं वर्धते, यत् निःसंदेहं विमानपरिवहनमालस्य विकासं चालयिष्यति तद्विपरीतम्, अचलसम्पत्विपण्ये मन्दतायाः कारणेन परिवहनस्य माङ्गल्याः न्यूनता भवितुम् अर्हति, विमानयानस्य, मालवाहक-उद्योगस्य च उपरि निश्चितं दबावं जनयितुं शक्नोति
परन्तु वायुमालस्य स्थावरजङ्गमस्य च सम्बन्धः सर्वदा सुचारुः नौकायानं न भवति । उच्चयानव्ययः एकः विषयः अस्ति यस्य अवहेलना कर्तुं न शक्यते। केषाञ्चन साधारण-अचल-सम्पत्-परियोजनानां कृते मालवाहनस्य परिवहनार्थं विमानस्य उपयोगः व्ययस्य महतीं वृद्धिं कर्तुं शक्नोति तथा च परियोजनायाः बजटं बजटस्य उपरि धक्कायितुं शक्नोति । अतः वास्तविकसञ्चालने परिवहनवेगस्य व्ययस्य च सम्बन्धस्य तौलनं कृत्वा सर्वाधिकं उपयुक्तं परिवहनपद्धतिं चयनं करणीयम्
तदतिरिक्तं विमानपरिवहनमालस्य क्षमतायाः मार्गजालस्य च प्रभावः अचलसम्पत्-उद्योगेन सह तस्य सहकार्ये अपि भविष्यति । यदि अपर्याप्तं शिपिङ्गक्षमता अथवा सीमितमार्गकवरेजं भवति तर्हि विशिष्टसमयेषु स्थानेषु च अचलसम्पत्-उद्योगस्य परिवहन-आवश्यकतान् पूरयितुं न शक्नोति, अतः परियोजनायाः प्रगतिः प्रभाविता भवति
विमानपरिवहनमालवाहन-अचल-सम्पत्-उद्योगानाम् समन्वितं विकासं उत्तमरीत्या प्रवर्धयितुं पक्षयोः संचारं सहकार्यं च सुदृढं कर्तुं आवश्यकता वर्तते अचलसम्पत्कम्पनयः परिवहनस्य आवश्यकतानां पूर्वमेव योजनां कुर्वन्तु, विमानपरिवहन-मालवाहन-कम्पनीभिः सह दीर्घकालीन-स्थिर-सहकार-सम्बन्धान् स्थापयितव्याः, अधिक-अनुकूल-मालवाहन-दराणां, उत्तम-सेवानां च प्रयासं कुर्वन्तु विमानपरिवहन-मालवाहन-कम्पनीभिः क्षमता-विनियोगस्य मार्ग-जालस्य च अनुकूलनं निरन्तरं कर्तव्यं, परिवहन-दक्षतायां सेवा-गुणवत्तायां च सुधारः करणीयः, अचल-सम्पत्-उद्योगस्य वर्धमान-विविध-आवश्यकतानां पूर्तये च करणीयम् |.
संक्षेपेण, यद्यपि विमानपरिवहनमालस्य लियू ऐहुआ इत्यनेन उल्लिखितेन जुलैमासे अचलसम्पत्क्षेत्रे मुख्यदत्तांशैः सह प्रत्यक्षः सतहीसम्बन्धः न दृश्यते तथापि गहनविश्लेषणेन ज्ञास्यति यत् द्वयोः मध्ये अविच्छिन्नरूपेण सम्बद्धाः सम्भाव्यसम्बन्धाः सन्ति। एषः सहसंबन्धः न केवलं स्थावरजङ्गम-उद्योगस्य विकासं प्रभावितं करोति, अपितु विमानयान-माल-उद्योगाय अवसरान्, आव्हानान् च आनयति