सम्पर्कसङ्ख्याः १.0755-27206851

Home> उद्योगसमाचारः> तरबूजस्य मूल्यवृद्धेः पृष्ठतः : वायुमालस्य गुप्तः धक्काः

तरबूजस्य मूल्यवृद्धेः पृष्ठतः : वायुमालस्य गुप्तः धक्काः


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्यतनवैश्वीकरणीय-आर्थिकवातावरणे वस्तुनां परिसञ्चरणं मूल्यस्य उतार-चढावः च बहुभिः कारकैः प्रभाविताः भवन्ति । तरबूजः लोकप्रियं ग्रीष्मकालीनफलत्वेन तस्य मूल्ये परिवर्तनं न केवलं पारम्परिक-आपूर्ति-माङ्ग-सम्बन्धे निर्भरं भवति, अपितु केचन असम्बद्धाः प्रतीयमानाः कारकाः अपि, यथा वायुमालः, अपि महत्त्वपूर्णां भूमिकां निर्वहन्ति

आधुनिकरसदस्य महत्त्वपूर्णभागत्वेन वायुमालस्य उच्चदक्षतायाः वेगस्य च कारणेन वैश्विकव्यापारे प्रमुखा भूमिका अस्ति । इदं विश्वे अल्पकाले एव मालवितरणं कर्तुं समर्थः अस्ति तथा च ताजानां, ऋतुकालिकानाम् उत्पादानाम् उपभोक्तृमागधां पूरयितुं समर्थः अस्ति । परन्तु एषः कुशलः परिवहनविधिः व्ययविहीनः नास्ति, तुल्यकालिकरूपेण महत्त्वपूर्णः च अस्ति । यदा तरबूजादिनवीनकृषिपदार्थाः विमानमालवाहनं चयनं कुर्वन्ति तदा परिवहनव्ययस्य वृद्धेः प्रभावः अन्तिममूल्ये निःसंदेहं भविष्यति

प्रथमं परिवहनवेगस्य दृष्ट्या वायुमालस्य कारणेन तरबूजाः उत्पादनक्षेत्रात् उपभोक्तृविपण्यं शीघ्रं प्राप्तुं शक्नुवन्ति । एतत् निःसंदेहं तेषां उच्चस्तरीयविपणानाम् कृते महत् लाभः अस्ति येषां ताजगीयाः अत्यन्तं उच्चा आवश्यकता वर्तते। परन्तु तस्मिन् एव काले द्रुतयानस्य अर्थः अधिकव्ययः इति । परिवहनकाले तरबूजानां गुणवत्तायां प्रभावः न भवति इति सुनिश्चित्य विशेषसंरक्षणपरिपाटनानां श्रृङ्खलायाः आवश्यकता भवति, यथा शीतलीकरणं, पैकेजिंग् इत्यादीनां, येन परिवहनव्ययः अधिकं वर्धते यदा एते व्ययः उपभोक्तृभ्यः प्रसारिताः भवन्ति तदा तरबूजस्य मूल्यवृद्धिः इति प्रकट्यते ।

द्वितीयं, वायुमालवाहनक्षमता, मार्गवितरणं च तरबूजस्य मूल्येषु परोक्षप्रभावं जनयिष्यति। परिवहनस्य शिखरऋतुषु विमानमालवाहनक्षमता कठिना भवितुम् अर्हति, येन परिवहनव्ययः वर्धते । तदतिरिक्तं यदि तरबूजस्य उत्पादनक्षेत्राणां प्रमुखग्राहकविपणानाम् च मध्ये मार्गाः पर्याप्तं सघनाः न सन्ति, अथवा पारगमनपरिवहनस्य आवश्यकता भवति तर्हि एतेन परिवहनसमयः व्ययः च वर्धते, अतः मूल्यानि वर्धन्ते

तदतिरिक्तं अन्तर्राष्ट्रीयव्यापारनीतयः, विपण्यस्पर्धा च विमानमालस्य अपि किञ्चित्पर्यन्तं प्रभावं कुर्वन्ति, तस्मात् तरबूजस्य मूल्यं प्रभावितं भवति । यथा, व्यापारघर्षणेन शुल्कस्य वृद्धिः भवितुम् अर्हति, अथवा केचन देशाः वायुमालस्य प्रतिबन्धान् कठिनं कर्तुं शक्नुवन्ति, येन तरबूजस्य आयातस्य व्ययः वर्धते, अन्ततः मूल्येषु प्रतिबिम्बितः भविष्यति विपण्यप्रतिस्पर्धायाः दृष्ट्या भिन्नाः आपूर्तिकर्ताः विपण्यभागस्य स्पर्धां कर्तुं भिन्नानि परिवहनविधयः चयनं कर्तुं शक्नुवन्ति । उच्चगुणवत्तायुक्तानि, ताजातराणि उत्पादनानि प्रदातुं ये आपूर्तिकर्ताः वायुमालस्य उपरि अवलम्बन्ते, तेषां प्रायः परिवहनव्ययस्य वर्धनं पूरयितुं मूल्ये कतिपयानि सम्झौतानि कर्तुं आवश्यकता भवति

परन्तु तरबूजस्य मूल्यवृद्धेः कृते वयं पूर्णतया वायुमालस्य दोषं दातुं न शक्नुमः । मौसमपरिवर्तनं, रोपणक्षेत्रे समायोजनं, विपण्यप्रदायस्य, माङ्गल्याः च उतार-चढावः इत्यादयः पारम्परिकाः कारकाः अद्यापि महत्त्वपूर्णां भूमिकां निर्वहन्ति । यथा - प्रतिकूलवायुस्थित्या तरबूजस्य उत्पादनं न्यूनीकर्तुं शक्यते, तस्मात् विपण्यप्रदायः न्यूनीभवति, मूल्यानि च वर्धन्ते । तस्मिन् एव काले तरबूजस्य उपभोक्तृमागधा अपि भिन्न-भिन्न-ऋतुषु प्रदेशेषु च बहु भिन्ना भवति यदि माङ्गलिका अकस्मात् वर्धते, आपूर्तिः च तालमेलं स्थापयितुं न शक्नोति तर्हि मूल्यानि स्वाभाविकतया वर्धन्ते

संक्षेपेण वक्तुं शक्यते यत् तरबूजस्य मूल्यवृद्धिः जटिला आर्थिकघटना अस्ति, विमानमालस्य च प्रभावकारकेषु अन्यतमः एव । अस्य विषयस्य विश्लेषणं कुर्वन् मूल्यगतिप्रवृत्तिः अधिकसटीकरूपेण अवगन्तुं पूर्वानुमानं च कर्तुं विविधकारकाणां परस्परक्रियायाः व्यापकरूपेण विचारः करणीयः

भविष्ये प्रौद्योगिक्याः निरन्तरं उन्नतिः, रसद-उद्योगस्य विकासः च भवति चेत् वायुमालवाहनस्य व्ययः क्रमेण न्यूनः भवितुम् अर्हति, कार्यक्षमता च अधिका वर्धते एतेन तरबूजादिनवीनकृषिपदार्थानाम् परिवहनार्थं अधिकविकल्पाः सम्भावनाश्च प्राप्यन्ते । तत्सह, विपण्यं निरन्तरं समायोजयति, अनुकूलतां च प्राप्नोति, उत्पादकाः, आपूर्तिकर्ताः, उपभोक्तारः च सर्वे सर्वेषां पक्षानाम् हितं अधिकतमं कर्तुं इष्टतमं संतुलनं अन्विषन्ति

उपभोक्तृणां कृते तरबूजस्य मूल्यवृद्धेः पृष्ठतः कारणानि अवगत्य तेषां अधिकसूचित उपभोगनिर्णयेषु साहाय्यं कर्तुं शक्यते । मूल्यस्य उतार-चढावस्य सम्मुखे वयं क्रयणस्य बहिष्कारस्य वा प्रवृत्तेः अन्धरूपेण अनुसरणं न कृत्वा अधिकं तर्कसंगतं व्यवहारं कर्तुं शक्नुमः। उत्पादकानां आपूर्तिकर्तानां च कृते विपण्यगतिशीलतां मूल्यपरिवर्तनं च समीचीनतया ग्रहणं आपूर्तिशृङ्खलाप्रबन्धनस्य अनुकूलनं च भयंकरप्रतिस्पर्धात्मकबाजारे पदस्थापनस्य कुञ्जी भविष्यति।

सारांशतः यद्यपि तरबूजस्य मूल्यवृद्धेः पृष्ठतः वायुमालकारकः एकमात्रः निर्धारकः कारकः नास्ति तथापि गहनतया अध्ययनस्य, ध्यानस्य च योग्यः महत्त्वपूर्णः पक्षः अस्ति केवलं व्यापकव्यवस्थितविश्लेषणद्वारा एव वयं विपण्यस्य संचालननियमान् अधिकतया अवगन्तुं शक्नुमः, अर्थव्यवस्थायाः स्वस्थविकासाय उपयोगी सन्दर्भं च प्रदातुं शक्नुमः।