सम्पर्कसङ्ख्याः १.0755-27206851

Home> Industry News> "वायुमालस्य उदयस्य विश्लेषणम् : अवसराः चुनौतयः च सह-अस्तित्वम्"

"वायुमालस्य उदयस्य विश्लेषणम् : अवसराः आव्हानाः च सह-अस्तित्वम्" ।


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

वायुमालः कालसंवेदनशीलवस्तूनाम् आग्रहं पूरयितुं शक्नोति । यथा - नवनीतानि फलानि पुष्पाणि च इत्यादीनि नाशवन्तवस्तूनि, तथैव उच्चप्रौद्योगिकीयुक्तानि इलेक्ट्रॉनिक-उत्पादाः अन्ये च वस्तूनि येषां शीघ्रं विपणनं करणीयम् विमानयानस्य माध्यमेन एते मालाः अल्पतमसमये एव गन्तव्यस्थानं प्राप्तुं शक्नुवन्ति, येन तेषां गुणवत्ता, विपण्यप्रतिस्पर्धा च सुनिश्चिता भवति ।

परन्तु विमानमालस्य अपि केचन आव्हानाः सन्ति । उच्चव्ययः तस्य विकासे बाधकः अस्ति । ईंधनस्य मूल्येषु उतार-चढावः, विमानस्य अनुरक्षणव्ययः, विमानस्थानकस्य उपयोगशुल्कं च सर्वाणि विमानमालवाहनसञ्चालनं महत्तरं कुर्वन्ति । एतेन तस्य विपण्यस्य अधिकविस्तारः किञ्चित्पर्यन्तं सीमितः भवति ।

तदतिरिक्तं वायुमालवाहनक्षमतायाः आवंटनं अपि समस्या अस्ति । चरममागधऋतौ अपर्याप्तयानक्षमता भवितुमर्हति यदा तु अऋतुकाले अतिक्षमता भवितुमर्हति । परिवहनक्षमतायाः उचितविनियोगः कथं प्राप्तव्यः, परिचालनदक्षता च कथं सुधारः करणीयः इति महत्त्वपूर्णः विषयः अस्ति यस्य समाधानं वायुमालवाहककम्पनीभिः करणीयम्।

एतासां आव्हानानां सामना कर्तुं विमानमालवाहककम्पनयः परिचालनप्रतिमानानाम् नवीनतां अनुकूलनं च निरन्तरं कुर्वन्ति । केचन कम्पनयः व्ययस्य न्यूनीकरणाय, क्षमतायाः उपयोगस्य उन्नयनार्थं च साझाविमानयानानि, संयुक्तपरिवहनं च इत्यादीनि पद्धतयः स्वीकृतवन्तः । तस्मिन् एव काले उन्नतसूचनाप्रौद्योगिक्याः साहाय्येन सेवागुणवत्तां ग्राहकसन्तुष्टिं च सुधारयितुम् मालस्य वास्तविकसमयनिरीक्षणं प्रबन्धनं च प्राप्तुं शक्यते

अधिकस्थूलदृष्ट्या वायुमालस्य विकासः वैश्विक आर्थिकस्थित्या सह निकटतया सम्बद्धः अस्ति । आर्थिक-उत्साहस्य समये व्यापार-क्रियाकलापाः बहुधा भवन्ति तथा च आर्थिक-मन्दी-काले वायु-मालस्य माङ्गल्यं प्रबलं भवति, तदनुसारं माङ्गं न्यूनीभवति; अतः विमानमालवाहककम्पनीनां वैश्विक आर्थिकप्रवृत्तिषु निकटतया ध्यानं दत्त्वा व्यापाररणनीतिषु समये समायोजनं करणीयम्।

तदतिरिक्तं नीतिवातावरणस्य वायुमालस्य विकासे अपि महत्त्वपूर्णः प्रभावः भवति । सरकारीविमाननीतयः, व्यापारनीतयः, करनीतिः च प्रत्यक्षतया वा परोक्षतया वा वायुमालस्य मूल्यं, विपण्यप्रवेशस्य सीमां च प्रभावितं करिष्यन्ति। अनुकूलं नीतिवातावरणं वायुमालस्य विकासं प्रवर्धयितुं शक्नोति, अनुकूलं नीतिवातावरणं तु तस्य बाधां जनयितुं शक्नोति ।

संक्षेपेण, आधुनिकरसदव्यवस्थायाः महत्त्वपूर्णः भागः इति नाम्ना वायुमालवाहनं अवसरानां, आव्हानानां च सम्मुखीभवति । केवलं निरन्तरं नवीनतां कृत्वा, परिचालनप्रतिमानानाम् अनुकूलनं कृत्वा, विविधपरिवर्तनानां सक्रियरूपेण प्रतिक्रियां च दत्त्वा एव वयं तीव्रविपण्यप्रतिस्पर्धायां अजेयरूपेण तिष्ठितुं शक्नुमः, वैश्विक-अर्थव्यवस्थायाः विकासे अधिकं योगदानं दातुं च शक्नुमः |.