समाचारं
समाचारं
Home> उद्योगसमाचार> वायुपरिवहनस्य मालवाहनस्य च उदयः वैश्विक आर्थिकप्रतिरूपे परिवर्तनं च
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
वायुमार्गेण मालवाहनस्य लाभाः स्पष्टाः सन्ति । इदं द्रुतं भवति, अल्पकाले एव गन्तव्यस्थानं प्रति मालं वितरितुं शक्नोति, उच्चसमयानुष्ठानस्य विपण्यस्य माङ्गं पूरयितुं शक्नोति । विशेषतः तेषां नाशवन्तानाम्, उच्चमूल्यानां वा तात्कालिकरूपेण आवश्यकानां वस्तूनाम्, यथा ताजाः फलानि, इलेक्ट्रॉनिक-उत्पादाः, चिकित्सा-सामग्री च, विमानयानं प्रथमः विकल्पः अभवत्
इलेक्ट्रॉनिक-उत्पादानाम् उदाहरणं गृह्यताम् प्रौद्योगिक्याः तीव्र-विकासेन सह स्मार्ट-फोन-सङ्गणक-आदि-इलेक्ट्रॉनिक-उत्पादानाम् नूतनाः पीढयः निरन्तरं प्रक्षेपिताः सन्ति । एतेषु उत्पादेषु उच्चं मूल्यवर्धनं भवति, अल्पजीवनचक्रं च भवति, उपभोक्तृणां ताजगीं समयसापेक्षतां च महती अपेक्षा भवति । फलतः निर्मातारः वैश्विकविपण्येषु नूतनानि उत्पादनानि शीघ्रं आनयितुं शिरःप्रारम्भं प्राप्तुं च विमानमालवाहनस्य उपरि अवलम्बन्ते ।
तदतिरिक्तं चिकित्सासामग्रीणां परिवहनं वायुयानमालवाहनस्य महत्त्वपूर्णं अनुप्रयोगक्षेत्रम् अपि अस्ति । जनस्वास्थ्य आपत्कालेषु, यथा कोविड्-१९ महामारी, टीकानां, औषधानां, चिकित्सासाधनानाम् च समये आपूर्तिः महत्त्वपूर्णा अस्ति। विमानयानेन एतानि जीवनरक्षकसामग्रीणि अल्पतमसमये यत्र आवश्यकं तत्र परिवहनं कर्तुं शक्यते, येन जीवनस्य रक्षणं भवति, महामारीयाः प्रभावः न्यूनीकर्तुं च शक्यते
परन्तु विमानमार्गेण मालवाहनस्य अपि केषाञ्चन आव्हानानां सम्मुखीभवति । उच्चव्ययः तेषु अन्यतमः अस्ति । समुद्रयानस्य, स्थलयानस्य च अन्येषां परिवहनविधानानां तुलने विमानयानस्य महत्त्वम् अधिकं भवति । एतेन केषाञ्चन मूल्यसंवेदनशीलवस्तूनाम् उपयोगः सीमितः भवितुम् अर्हति ।
तत्सह विमानयानक्षमता सीमितं भवति । यद्यपि आधुनिकयात्रीविमानानाम् मालवाहकस्थानं वर्धितम् अस्ति तथापि अद्यापि बृहत् मालवाहकपोतानां मालवाहकस्थानस्य तुल्यम् नास्ति । अवकाशदिनेषु प्रचारऋतुषु च चरममालवाहनमाङ्गस्य अवधिषु अपर्याप्तक्षमतायाः समस्या प्रकाशिता भवितुमर्हति, येन मालवाहनस्य पश्चात्तापः विलम्बः च भवति
एतासां आव्हानानां निवारणाय विमानन-उद्योगः निरन्तरं नवीनतां विकासं च कुर्वन् अस्ति । विमानसेवाः मार्गजालस्य अनुकूलनं कृत्वा विमानमालवाहनक्षमतां कार्यक्षमतां च वर्धयित्वा व्ययस्य न्यूनीकरणं कुर्वन्ति । तस्मिन् एव काले रसदकम्पनयः अपि आपूर्तिशृङ्खलाप्रबन्धनं सुदृढां कुर्वन्ति तथा च सीमितपरिवहनक्षमतायाः पूर्णप्रयोगं कर्तुं मालवाहकसमेकनस्य, ट्रांसशिपमेण्टस्य च दक्षतायां सुधारं कुर्वन्ति।
वैश्विक आर्थिकपरिदृश्यस्य दृष्ट्या विमानयानस्य मालवाहनस्य च विकासः व्यापारस्य प्रतिमानं औद्योगिकविन्यासं च पुनः आकारयति । केचन प्रदेशाः उत्तमभौगोलिकस्थानस्य, विकसितविमानसंरचनायाः च कारणेन महत्त्वपूर्णानि वायुमालवाहनकेन्द्राणि अभवन् ।
उदाहरणार्थं दुबई-अन्तर्राष्ट्रीयविमानस्थानकं मध्यपूर्वे सामरिकस्थानस्य कारणेन विश्वस्य व्यस्ततमेषु विमानमालवाहककेन्द्रेषु अन्यतमम् अस्ति, एशिया, यूरोप, आफ्रिकादेशयोः विपण्यं संयोजयति चीनदेशस्य शाङ्घाई, शेन्झेन्, हाङ्गकाङ्ग इत्यादीनि स्थानानि अपि वैश्विकव्यापारे स्वस्य स्थितिं वर्धयितुं वायुमालवाहनव्यापारस्य सक्रियरूपेण विकासं कुर्वन्ति ।
एतेषां वायुमालवाहककेन्द्रानां उदयेन बहवः रसदकम्पनयः, निर्मातारः, व्यापारिणः च एकत्रितुं आकर्षिताः, येन औद्योगिकसमूहप्रभावः निर्मितः । गोदाम, वितरण, वित्तीयसेवा इत्यादीनां सम्बन्धितसहायकसेवानां अपि तीव्रगत्या विकासः अभवत्, येन स्थानीय-अर्थव्यवस्थायाः समृद्धिः अधिका भवति
अपरपक्षे विमानयानस्य मालवाहनस्य च विकासेन निर्माणोद्योगस्य उन्नयनं परिवर्तनं च प्रवर्धितम् अस्ति । विमानयानस्य लक्षणानाम् अनुकूलतायै निर्माणकम्पनयः लघुभारयुक्ते, उच्चमूल्यवर्धिते, अनुकूलितरूपेण च उत्पादानाम् उत्पादनं प्रति अधिकं ध्यानं ददति यथा, वाहननिर्माण-उद्योगः मालस्य भारं न्यूनीकर्तुं परिवहनव्ययस्य न्यूनीकरणाय च भागानां उत्पादनकाले लघुतरसामग्रीणां, उन्नतनिर्माणप्रक्रियाणां च उपयोगं करोति
संक्षेपेण, वायुमालवाहनपरिवहनं आधुनिकरसदव्यवस्थायाः महत्त्वपूर्णः भागः अस्ति, तस्य तीव्रविकासेन न केवलं मालवाहनस्य मार्गः परिवर्तितः, अपितु वैश्विक आर्थिकप्रतिरूपे अपि गहनः प्रभावः अभवत् भविष्ये प्रौद्योगिक्याः उन्नतिः, विपण्यमागधायां परिवर्तनं च कृत्वा वैश्विक अर्थव्यवस्थायाः विकासाय विमानपरिवहनमालस्य महत्त्वपूर्णां भूमिकां निरन्तरं निर्वहति इति अपेक्षा अस्ति