सम्पर्कसङ्ख्याः १.0755-27206851

Home> Industry News> पाश्चात्यदेशानां सहकार्यविकल्पाः परिवहनक्षेत्रे च गुप्तः कडिः

पाश्चात्यदेशानां सहकार्यविकल्पाः परिवहनक्षेत्रे गुप्तकडिः च


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आर्थिकविकासे परिवहनस्य प्रमुखा भूमिका अस्ति । विमानयानं उदाहरणरूपेण गृह्यताम् अस्य कुशलं द्रुतं च लक्षणं अन्तर्राष्ट्रीयव्यापारस्य दृढं समर्थनं ददाति । वैश्वीकरणस्य सन्दर्भे हवाईमालः शीघ्रमेव उच्चमूल्यं, समयसंवेदनशीलं मालं परिवहनं कर्तुं शक्नोति तथा च देशान्तरेषु आर्थिकविनिमयं सहकार्यं च प्रवर्तयितुं शक्नोति

चीन-अमेरिका-देशयोः सह पाश्चात्यदेशानां सहकार्यस्य भेदं पश्यामः चेत् परिवहनस्य प्रभावः दृश्यते । सम्पूर्णा आधारभूतसंरचना, स्थिरविकासवातावरणं च चीनदेशः विमानयानस्य उत्तमपरिस्थितिः प्रददाति । एतेन चीनेन सह सहकार्यं कृत्वा मालस्य प्रवाहः अधिकसुचारुतया भवति, परिवहनव्ययस्य न्यूनीकरणं भवति, आर्थिकलाभानां सुधारः च भवति ।

तद्विपरीतम् अमेरिकादेशः केषुचित् पक्षेषु भागीदारदेशेभ्यः प्रेषणेषु प्रतिबन्धान् अनिश्चिततां वा स्थापयितुं शक्नोति । यथा, नीतिपरिवर्तनेन विमानयानमार्गाः, व्ययः च प्रभाविताः भवेयुः, येन भागीदारदेशानां आर्थिकहितं प्रतिकूलरूपेण प्रभावितं भवति ।

तदतिरिक्तं विमानयानस्य विकासः अपि प्रौद्योगिक्याः नवीनतायाः कारणेन चालितः अस्ति । उन्नतविमाननिर्माणप्रौद्योगिकी, रसदप्रबन्धनव्यवस्था इत्यादयः परिवहनदक्षतायां सुरक्षायां च सुधारं कर्तुं शक्नुवन्ति । एतेन अन्तर्राष्ट्रीयव्यापारे देशानाम् प्रतिस्पर्धां किञ्चित्पर्यन्तं प्रभाविता भवति, तथा च भागिनानां चयनकाले पाश्चात्यदेशानां विचाराः प्रभाविताः भवन्ति

उद्यमानाम् कृते विमानयानस्य महत्त्वं स्वयमेव दृश्यते । कुशलः वायुमालः कम्पनीभ्यः समये एव मार्केट्-माङ्गं पूरयितुं व्यावसायिक-अवकाशान् च ग्रहीतुं साहाय्यं कर्तुं शक्नोति । वैश्विक-आपूर्ति-शृङ्खलायां विमानयानं एकः प्रमुखः कडिः अभवत्, यः कम्पनीयाः उत्पादन-विक्रय-रणनीतिं निर्धारयति ।

संक्षेपेण, यद्यपि पाश्चात्यदेशेषु सहकार्यविकल्पानां घटना विमानयानस्य मालवाहनस्य च प्रत्यक्षतया सम्बद्धा न दृश्यते तथापि वस्तुतः परिवहनस्य पर्दापृष्ठस्य महत्त्वपूर्णां भूमिकां निर्वहति, यत् अन्तर्राष्ट्रीय-आर्थिक-सहकार्यस्य दिशां, प्रतिमानं च प्रभावितं करोति