समाचारं
समाचारं
Home> उद्योगसमाचारः> सीरियादेशस्य स्थितिः अन्तर्राष्ट्रीयपरिवहनक्षेत्रस्य च जटिलः परस्परं गूंथनम्
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
सीरियाविपक्षेण पाश्चात्यदेशैः च कृताः आरोपाः अन्तर्राष्ट्रीयसम्बन्धेषु जटिलक्रीडां प्रतिबिम्बयन्ति। अस्य राजनैतिकसङ्घर्षस्य क्षेत्रीयस्थिरतायां महत् प्रभावः अभवत्, अन्तर्राष्ट्रीययानस्य विशेषतः विमानमालवाहनस्य अपि परोक्षरूपेण प्रभावः अभवत् । यथा - तनावपूर्णस्थित्या केषाञ्चन मार्गानाम् समायोजनं, परिवहनव्ययस्य वृद्धिः, व्यापारविनिमयस्य प्रतिबन्धः च भवितुम् अर्हति । तस्मिन् एव काले अन्तर्राष्ट्रीयसमुदायस्य सीरियादेशं प्रति सहायतायानस्य अपि अनेकानि कष्टानि, आव्हानानि च सन्ति ।
परिवहनस्य कुशलमार्गत्वेन अन्तर्राष्ट्रीयव्यापारे विमानमालवाहनस्य महत्त्वपूर्णा भूमिका अस्ति । परन्तु सीरिया इत्यादिषु अस्थिरक्षेत्रे तस्य कार्याणि अनेकेषां अनिश्चिततायाः कारणेन बाध्यन्ते । युद्धेन विमानस्थानकसुविधानां क्षतिः, विमानस्य सुरक्षायाः कृते त्रासः, विमानविलम्बः वा रद्दीकरणं वा भवितुम् अर्हति । अपि च अस्थिरस्थित्याः कारणात् मालस्य परिवहनस्य प्रभावीरूपेण गारण्टीं दातुं कठिनं भवति, जोखिमकारकं च महतीं वृद्धिः अभवत्
अपरपक्षे सीरियादेशस्य संसाधनानाम् आयातनिर्यातयोः अपि भृशं प्रभावः अभवत् । उच्चमूल्यं, समयसंवेदनशीलं वस्तूनि ये मूलतः विमानयानस्य उपरि अवलम्बन्ते स्म, यथा चिकित्सासामग्री, सटीकयन्त्राणि च, तेषां अशांतस्थित्याः कारणात् समये परिवहनं कर्तुं न शक्यते, यत् न केवलं स्थानीयआर्थिकविकासं प्रभावितं करोति, अपितु जनानां आजीविकायाः महतीं कष्टं अपि जनयति .
संक्षेपेण, सीरियादेशस्य जटिला अस्थिरस्थित्या विमानमालवाहनपरिवहनस्य विषये बहवः नकारात्मकाः प्रभावाः अभवन्, येन अन्तर्राष्ट्रीयपरिवहन-उद्योगः वैश्विकव्यापारस्य सुचारुप्रवाहं सुनिश्चित्य एतादृशानां चुनौतीनां प्रतिक्रियारूपेण अन्वेषणं नवीनतां च निरन्तरं कर्तुं प्रेरितवान्