सम्पर्कसङ्ख्याः १.0755-27206851

Home> उद्योगसमाचारः> अमेरिका-ब्रिटेन-ऑस्ट्रेलिया-देशयोः सैन्यकार्याणां ई-वाणिज्यस्य विकासस्य च सम्भाव्यः सम्बन्धः

अमेरिका-ब्रिटेन-ऑस्ट्रेलिया-देशयोः सैन्यक्रियाणां ई-वाणिज्यस्य विकासस्य च सम्भाव्यः सम्बन्धः


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

ई-वाणिज्यस्य विकासः स्थिरसामाजिकवातावरणस्य आर्थिकव्यवस्थायाः च उपरि निर्भरं भवति । अमेरिका-यूके-ऑस्ट्रेलिया-त्रिपक्षीयसुरक्षासाझेदारीद्वारा कृतानां कदमानां श्रृङ्खला अन्तर्राष्ट्रीयराजनैतिक-आर्थिक-परिदृश्ये प्रभावं जनयितुं शक्नोति । एषः प्रभावः वैश्विकव्यापारस्य स्थिरतां परोक्षरूपेण प्रभावितं करिष्यति ततः ई-वाणिज्य-उद्योगं प्रभावितं करिष्यति । यथा, व्यापारे बाधासु वृद्धिं जनयितुं शक्नोति तथा च मालस्य सीमापारं परिसञ्चरणं प्रभावितं कर्तुं शक्नोति तथा च वित्तीयविपण्ये उतार-चढावः अपि भवितुम् अर्हति तथा च ई-वाणिज्यकम्पनीनां वित्तपोषणं व्ययञ्च प्रभावितं कर्तुं शक्नोति

तदतिरिक्तं सैन्यसहकार्यात् उत्पद्यमानाः क्षेत्रीयतनावाः उपभोक्तृविश्वासं व्ययस्य इच्छां च प्रभावितं करिष्यन्ति । अस्थिरवातावरणे जनाः उपभोगविषये अधिकं सावधानाः भवेयुः, अनावश्यकं शॉपिङ्ग् न्यूनीकर्तुं च शक्नुवन्ति, यस्य ई-वाणिज्यविक्रये निश्चितः प्रभावः भविष्यति । तस्मिन् एव काले अन्तर्राष्ट्रीयरसदः अपि प्रभावितः भवितुम् अर्हति, येन परिवहनव्ययः वर्धते, ई-वाणिज्यस्य द्रुतवितरणस्य परिवहनसमयः च दीर्घः भवति, येन उपभोक्तृणां शॉपिङ्ग-अनुभवः न्यूनीकरिष्यते

परन्तु ई-वाणिज्य-उद्योगस्य अपि किञ्चित् अनुकूलता, लचीलापनं च अस्ति । बाह्यवातावरणे परिवर्तनस्य सामनां कुर्वन्तः ई-वाणिज्यकम्पनयः स्वरणनीतिं समायोजयित्वा नूतनविकासावकाशान् अन्वेष्टुं शक्नुवन्ति । उदाहरणार्थं, अस्माभिः स्थानीय-आपूर्ति-शृङ्खलानां निर्माणं सुदृढं कर्तव्यं तथा च अन्तर्राष्ट्रीय-आपूर्ति-शृङ्खलानां उपरि निर्भरतां न्यूनीकर्तुं शक्यते, येन परिवहन-दक्षतायां सुधारः भवति, प्रौद्योगिकी-नवीनीकरणे निवेशः वर्धते, उपभोक्तृन् आकर्षयितुं च सेवा-गुणवत्ता च सुधारः भवति

संक्षेपेण यद्यपि अमेरिका-ब्रिटेन-ऑस्ट्रेलिया-देशयोः सैन्यक्रियाः ई-वाणिज्य-एक्स्प्रेस्-वितरणात् दूरं दृश्यन्ते तथापि वैश्वीकरणस्य सन्दर्भे तयोः मध्ये अविच्छिन्नसम्बन्धाः सन्ति एषः सम्बन्धः विकासाय आव्हानं च अस्ति of the e-commerce industry , अपि एकः अवसरः अस्ति।