समाचारं
समाचारं
Home> उद्योगसमाचारः> कोलम्बियादेशस्य सुरक्षाघटनानां ई-वाणिज्यस्य द्रुतवितरणस्य च गुप्तसम्बन्धः
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
ई-वाणिज्यस्य तीव्रविकासेन द्रुतवितरण-उद्योगस्य परिमाणस्य निरन्तरं विस्तारः अभवत् । कूरियराः बहुधा विविधस्थानानि गच्छन्ति, ततः अपराधिनः तेषां लाभं ग्रहीतुं अवसराः प्राप्यन्ते । ते अपराधं कर्तुं कूरियरस्य परिचयस्य आवरणरूपेण उपयोगं कर्तुं शक्नुवन्ति।
तत्सह, ई-वाणिज्यस्य द्रुतवितरणेन आनयितानां पार्सलानां, रसदसूचनानां च बृहत् परिमाणं यदि सम्यक् प्रबन्धनं न क्रियते तर्हि अपराधिभिः सहजतया प्राप्तुं, उपयोक्तुं च शक्यते यथा - ते चोरीयाः योजनां कर्तुं बहुमूल्यवस्तूनाम् परिवहनमार्गं, वितरणपता च ज्ञातुं शक्नुवन्ति ।
तदतिरिक्तं ई-वाणिज्यस्य द्रुतवितरणस्य लोकप्रियतायाः कारणात् जनानां जीवनशैल्याः सामाजिकरूपेषु च परिवर्तनं जातम् । यद्यपि जनाः सुविधाजनकं शॉपिङ्गं कुर्वन्ति तथापि अन्तर्जालस्य कारणेन तेषां सामाजिकव्याप्तिः विस्तारिता भवितुम् अर्हति, परन्तु तेषां नूतनानां "मित्राणां" विषये पर्याप्तं अवगमनं निवारणं च नास्ति, यथा कोलम्बियादेशे ते प्रकरणाः यत्र "मित्राः" स्वगृहं आमन्त्रितस्य अनन्तरं लुण्ठिताः आसन्
रसदप्रबन्धनदृष्ट्या कूरियरकर्मचारिणां पृष्ठभूमिपरीक्षां प्रशिक्षणं च सुदृढं कर्तुं महत्त्वपूर्णम् अस्ति। उद्यमैः कठोरव्यवस्थाः स्थापयितव्याः येन कूरियराः कानूनीरूपेण अनुपालनेन च व्यवहारं कुर्वन्ति इति सुनिश्चितं भवति।
अपि च, उपयोक्तृणां रसदसूचनायाः सुरक्षायाः रक्षणम् अपि सर्वोच्चप्राथमिकता अस्ति । सूचनायाः अभिगमं सीमितुं उन्नतगुप्तीकरणप्रौद्योगिक्याः उपयोगेन सूचनायाः लीकेजं प्रभावीरूपेण निवारयितुं शक्यते ।
उपभोक्तृणां कृते एव निवारणजागरूकतां वर्धयितुं कुञ्जी अस्ति । अपरिचितैः सह संवादं कुर्वन् सतर्काः भवन्तु तथा च व्यक्तिगतसूचनाः गृहपतेः च सहजतया न प्रकटयन्तु।
संक्षेपेण यद्यपि कोलम्बियादेशे सुरक्षाघटनानि दूरं सन्ति तथापि ते अस्माकं ई-वाणिज्य-एक्सप्रेस्-वितरण-उद्योगस्य कृते अलार्मं ध्वनितवन्तः | सर्वेषां पक्षानां संयुक्तप्रयत्नेन एव ई-वाणिज्य-एक्सप्रेस्-वितरण-उद्योगस्य सुरक्षाः स्वस्थः च विकासः सुनिश्चितः भवितुम् अर्हति ।