सम्पर्कसङ्ख्याः १.0755-27206851

Home> उद्योग समाचार> फांगशान जिला पर्यावरण संरक्षण स्वयंसेवी दल की स्थापना की पृष्ठभूमि में ई-कॉमर्स एक्सप्रेस वितरण की नई प्रवृत्ति

फांगशान जिला पर्यावरण संरक्षण स्वयंसेवी दल की स्थापना की पृष्ठभूमि में ई-कॉमर्स एक्सप्रेस वितरण की नई प्रवृत्ति


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आर्थिकदृष्ट्या ई-वाणिज्यस्य एक्स्प्रेस्-वितरणेन अनेकेषां कम्पनीनां कृते विशालाः व्यापार-अवकाशाः सृज्यन्ते । एतत् उद्यमानाम् परिचालनव्ययस्य न्यूनीकरणं करोति, विक्रयमार्गान् विस्तारयति, अधिकाधिकलघुमध्यम-उद्यमानां कृते राष्ट्रिय-वैश्विक-विपण्य-प्रतियोगितायां अपि भागं ग्रहीतुं अवसरं ददाति तस्मिन् एव काले द्रुतवितरण-उद्योगस्य प्रबल-विकासेन रसद-उपकरण-निर्माणम्, गोदाम-सेवाः इत्यादीनां सम्बन्धित-उद्योगानाम् समन्वित-प्रगतिः अपि अभवत्, येन विशाल-औद्योगिक-शृङ्खला निर्मितवती

परन्तु ई-वाणिज्यस्य द्रुतवितरणं यद्यपि सुविधां जनयति तथापि पर्यावरणस्य उपरि अपि दबावं जनयति । एक्स्प्रेस् पैकेजिंग् अपशिष्टस्य बृहत् परिमाणं तात्कालिकसमस्या अभवत् यस्य समाधानं करणीयम् । एतेषु अपशिष्टेषु प्रायः कार्टूनः, प्लास्टिकपुटं, फेनपूरकम् इत्यादयः सन्ति, येषां परिमाणं न केवलं विशालं भवति, अपितु सम्यक् न संचालितं चेत् पर्यावरणप्रदूषणं सुलभतया अपि भवितुम् अर्हति पर्यावरणप्रभावं न्यूनीकर्तुं केचन ई-वाणिज्यम्, द्रुतवितरणकम्पनयः च पर्यावरणसंरक्षणपरिहारं कर्तुं आरब्धाः, यथा अपघटनीयपैकेजिंगसामग्रीणां उपयोगः, पुनःप्रयोगपैकेजिंगस्य प्रचारः च

सामाजिकस्तरस्य ई-वाणिज्यस्य द्रुतवितरणेन प्रचुरं रोजगारस्य अवसराः प्राप्यन्ते । कूरियरतः गोदामप्रबन्धकपर्यन्तं, ग्राहकसेवाकर्मचारिणः आरभ्य रसदनियोजकपर्यन्तं, अनेकाः कार्यमागधाः समाजस्य कृते बहूनां रोजगारस्य अवसरान् सृज्यन्ते विशेषतः केषुचित् दूरस्थेषु क्षेत्रेषु ई-वाणिज्यस्य द्रुतवितरणस्य विकासेन स्थानीयनिवासिनः स्वद्वारे एव कार्याणि अन्वेष्टुं शक्नुवन्ति, येन क्षेत्रीय-अर्थव्यवस्थायाः सन्तुलितविकासः प्रवर्धितः भवति

तस्मिन् एव काले ई-वाणिज्यस्य द्रुतवितरणस्य विकासेन नगरीयपरिवहनस्य उपरि अपि निश्चितः प्रभावः अभवत् । द्रुतवितरणवाहनानां वृद्ध्या नगरीययातायातस्य जामः किञ्चित्पर्यन्तं वर्धितः अस्ति । एतस्याः समस्यायाः निवारणाय केचन नगराः विशेष-एक्स्प्रेस्-वितरण-मार्गाणां योजनां कर्तुं, वितरणमार्गाणां अनुकूलनं कर्तुं, वितरण-दक्षतायां सुधारं कर्तुं च आरब्धाः सन्ति

फाङ्गशानमण्डले प्रथमस्य पर्यावरणसंरक्षणस्वयंसेवीसेवादलस्य स्थापनायाः कारणात् ई-वाणिज्यस्य द्रुतवितरणेन उत्पद्यमानानां पर्यावरणसमस्यानां समाधानार्थं नूतनाः विचाराः, शक्तिः च प्राप्ता अस्ति। एतत् दलं पर्यावरणसंरक्षणसंकल्पनानां प्रचारं कर्तुं, निवासिनः पर्यावरणजागरूकतां सुधारयितुम्, एक्स्प्रेस् पैकेजिंग् इत्यस्य वर्गीकृतपुनःप्रयोगं पुनः उपयोगं च प्रवर्धयितुं च शक्नोति

भविष्ये प्रौद्योगिक्याः निरन्तर उन्नतिः नवीनता च ई-वाणिज्यस्य द्रुतवितरणेन अधिकबुद्धिमान् हरितविकासः भविष्यति इति अपेक्षा अस्ति। उदाहरणार्थं, वितरणमार्गाणां अनुकूलनार्थं, वितरणदक्षतां सुधारयितुम्, ऊर्जायाः उपभोगं न्यूनीकर्तुं च बृहत्दत्तांशस्य कृत्रिमबुद्धेः च उपयोगः भवति, येन श्रमव्ययस्य, यातायातदुर्घटनानां जोखिमानां च न्यूनीकरणं भवति

संक्षेपेण, आधुनिकसमाजस्य विकासस्य महत्त्वपूर्णं उत्पादरूपेण ई-वाणिज्यस्य द्रुतवितरणं अवसरान्, आव्हानान् च आनयति । एतेन आनयमाणानां सुविधानां आनन्दं लभन्ते सति अस्माभिः एतत् आनयति विविधसमस्यानां सक्रियरूपेण प्रतिक्रियां दातुं ई-वाणिज्य-एक्सप्रेस्-वितरण-उद्योगस्य स्थायि-विकासं च प्राप्तुं आवश्यकम् |.