सम्पर्कसङ्ख्याः १.0755-27206851

Home> उद्योग समाचार> हरित विकास के तरंग के अधीन उभरती आर्थिक चालक शक्ति

हरितविकासस्य तरङ्गस्य अधः उदयमानाः आर्थिकचालकशक्तयः


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

हरित अवधारणा आर्थिकविकासाय नूतनमार्गदर्शिका भवति

अद्यतनसमाजस्य ऊर्जा-उपयोगात् आरभ्य उत्पादन-विधिपर्यन्तं, उपभोग-प्रतिमानात् औद्योगिक-संरचनानां यावत् गहनाः परिवर्तनाः भवन्ति । अस्मिन् तरङ्गे कम्पनयः व्यक्तिश्च क्रमेण प्रतिक्रियां दत्त्वा स्थायिविकासस्य मार्गान् सक्रियरूपेण अन्वेषितवन्तः । विनिर्माण-उद्योगं उदाहरणरूपेण गृहीत्वा बहवः कम्पनयः पर्यावरण-अनुकूल-प्रौद्योगिकीनां अनुसन्धान-विकासयोः निवेशं वर्धितवन्तः, उत्पादन-प्रक्रियायां ऊर्जा-संरक्षणं उत्सर्जन-कमीकरणं च प्रवर्धितवन्तः, संसाधनानाम् उपयोगे च सुधारं कृतवन्तः

हरितपरिवर्तने ई-वाणिज्यप्रतिमानानाम् अन्वेषणम्

ई-वाणिज्य-उद्योगः अपवादः नास्ति, हरित-विकासस्य सामान्य-प्रवृत्तेः अन्तर्गतं परिवर्तनं सक्रियरूपेण अन्वेषयति च । ई-वाणिज्यमञ्चाः आपूर्तिशृङ्खलायाः अनुकूलनं कृत्वा रसदक्षेत्रे संसाधनानाम् अपव्ययस्य पर्यावरणप्रदूषणस्य च न्यूनीकरणं कुर्वन्ति । यथा, अधिककुशलस्य गोदामप्रबन्धनव्यवस्थायाः उपयोगः विपण्यमाङ्गस्य सटीकरूपेण पूर्वानुमानं कर्तुं तथा च सूचीपश्चात्तापं न्यूनीकर्तुं शक्यते । तस्मिन् एव काले वयं आपूर्तिकर्तान् पर्यावरण-अनुकूल-पैकेजिंग-सामग्रीणां उपयोगाय प्रोत्साहयामः येन पैकेजिंग्-अपशिष्टस्य जननम् न्यूनीकर्तुं शक्यते |

एक्स्प्रेस् डिलिवरी उद्योगे हरितपरिवर्तनस्य मार्गः

ई-वाणिज्यस्य महत्त्वपूर्णसमर्थनरूपेण द्रुतवितरण-उद्योगः हरित-परिवर्तनस्य महतीं दबावं प्राप्नोति । कार्बन उत्सर्जनस्य न्यूनीकरणार्थं द्रुतवितरणकम्पनीभिः नूतन ऊर्जावाहनेषु निवेशः वर्धितः, वितरणमार्गाः अनुकूलिताः, परिवहनदक्षता च उन्नताः तस्मिन् एव काले वयं पुनः उपयोगयोग्यं एक्स्प्रेस् पैकेजिंग् अन्वेषयिष्यामः, इलेक्ट्रॉनिक-रसीदानां प्रचारं करिष्यामः, कागद-अपव्ययस्य न्यूनीकरणं च करिष्यामः |

हरितक्रियाकलापाः सामाजिकजागरूकतां प्रवर्धयन्ति

१५ अगस्तदिनाङ्के राष्ट्रियपारिस्थितिकीदिने हरित-निम्न-कार्बन-प्रौद्योगिकी-अनुप्रयोग-परिदृश्यानां प्रदर्शनं, हरित-निम्न-कार्बन-नागरिक-कार्याणि इत्यादीनां क्रियाकलापानाम् एकां श्रृङ्खलायाः आयोजनेन समाजस्य पर्यावरण-जागरूकतां अधिकं वर्धिता एतानि क्रियाकलापाः न केवलं हरितप्रौद्योगिक्याः नवीनपरिणामान् प्रदर्शयन्ति, अपितु हरितक्रियासु भागं ग्रहीतुं जनउत्साहं उत्तेजयन्ति।

एकीकृतविकासस्य अवसराः चुनौतीः च

ई-वाणिज्यस्य, द्रुतवितरणस्य, हरितविकासस्य च एकीकरणेन बहवः अवसराः प्राप्ताः । एकतः निगमस्य प्रतिबिम्बं वर्धयितुं उपभोक्तृणां मान्यतां प्राप्तुं च साहाय्यं करोति अपरतः उद्योगस्य नवीनतायाः विकासाय च नूतनं प्रेरणाम् अपि प्रदाति परन्तु एतत् एकीकरणं केषाञ्चन आव्हानानां सामनां करोति, यथा उच्चप्रौद्योगिकीव्ययः, असङ्गतमानकाः, कठिनपरिवेक्षणं च ।

भविष्यस्य दृष्टिकोणम्

भविष्यं दृष्ट्वा यथा यथा हरितविकासस्य अवधारणा लोकप्रियतां प्राप्नोति तथा तथा ई-वाणिज्यम्, एक्स्प्रेस्-वितरण-उद्योगाः हरित-परिवर्तनस्य मार्गे अधिकानि ठोसपदानि गृह्णन्ति |. निरन्तरं प्रौद्योगिकी-नवीनीकरणस्य प्रबन्धन-अनुकूलनस्य च माध्यमेन वयं आर्थिक-पर्यावरण-लाभानां विजय-विजय-स्थितिं प्राप्तुं शक्नुमः तथा च समाजस्य स्थायि-विकासे अधिकं योगदानं दातुं शक्नुमः |.