समाचारं
समाचारं
Home> उद्योगसमाचारः> ई-वाणिज्यस्य पारम्परिकस्य चीनीयचिकित्सादत्तांशस्य च अद्भुतं एकीकरणम्
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
ई-वाणिज्य-उद्योगस्य तीव्र-विकासेन जनानां उपभोग-प्रकाराः परिवर्तिताः । सुविधाजनकस्य शॉपिंग-अनुभवस्य पृष्ठतः विशालः आँकडा-समर्थनः अस्ति । उपयोक्तृणां क्रयणप्राथमिकतात् आरभ्य सटीकं रसदवितरणं यावत् प्रत्येकं लिङ्कं दत्तांशतः अविभाज्यम् अस्ति ।
पारम्परिकचीनीचिकित्साक्षेत्रे आँकडानां अपि महती सम्भावना अस्ति । पारम्परिक चीनीयचिकित्साज्ञानस्य आधुनिकप्रौद्योगिक्याः च संयोजनेन, विशालदत्तांशविश्लेषणद्वारा चीनीचिकित्सायाः मूल्यं अधिकतया अन्वेष्टुं शक्यते, रोगचिकित्सायाः निवारणस्य च नूतनाः विचाराः प्रदातुं शक्यन्ते
यद्यपि ई-वाणिज्यं पारम्परिकं चीनीयचिकित्सादत्तांशं च भिन्नक्षेत्रेषु अन्तर्भवति तथापि दत्तांशसञ्चालितविकासस्य सामान्यप्रवृत्तेः अन्तर्गतं द्वयोः अपि अतिव्याप्तिः अभवत् यथा, ई-वाणिज्यस्य बृहत्-दत्तांश-विश्लेषण-प्रौद्योगिकी पारम्परिक-चीनी-चिकित्सा-दत्तांशस्य संसाधनार्थं सन्दर्भं दातुं शक्नोति । उपभोक्तृणां स्वास्थ्य-आवश्यकतानां विश्लेषणस्य माध्यमेन पारम्परिक-चीनी-औषध-उत्पादानाम् प्रचारस्य, अनुसन्धानस्य, विकासस्य च दिशा-निर्देशं दातुं शक्नोति ।
तस्मिन् एव काले पारम्परिकचीनीचिकित्सादत्तांशस्य मूल्यविमोचनेन ई-वाणिज्यस्य कृते अपि नूतनाः अवसराः आनेतुं शक्यन्ते । यथा यथा जनाः स्वास्थ्ये अधिकाधिकं ध्यानं ददति तथा तथा ई-वाणिज्य-मञ्चेषु पारम्परिक-चीनी-चिकित्सा-सम्बद्धानां उत्पादानाम् आग्रहः क्रमेण वर्धमानः अस्ति । सटीकं पारम्परिकं चीनीयचिकित्सादत्तांशं ई-वाणिज्यकम्पनीभ्यः उपभोक्तृणां आवश्यकतानां पूर्तये अधिकतया व्यक्तिगतसेवाः प्रदातुं च सहायं कर्तुं शक्नोति।
अस्मिन् एकीकरणप्रक्रियायां वयं केचन आव्हानाः अपि सम्मुखीभवन्ति । आँकडासुरक्षा गोपनीयतासंरक्षणं च प्राथमिकविषयाः सन्ति । ई-वाणिज्यम् अथवा पारम्परिकं चीनीयचिकित्सा वा, संवेदनशीलव्यक्तिगतसूचनानां बृहत् परिमाणं सम्मिलितं भवति, तथा च, आँकडानां लीकं न भवति इति सुनिश्चित्य तान्त्रिकसाधनं प्रबन्धनपरिपाटनं च सुदृढं कर्तव्यम्
तदतिरिक्तं दत्तांशमानकानां एकीकरणं अपि प्रमुखम् अस्ति । विभिन्नक्षेत्रेषु दत्तांशस्वरूपेषु विनिर्देशेषु च भेदाः सन्ति प्रभावी एकीकरणं प्राप्तुं एकीकृतदत्तांशमानकानां अन्तरफलकानां च स्थापना आवश्यकी भवति येन दत्तांशः सुचारुतया प्रवाहितः भवति, साझेदारी च भवति
भविष्ये प्रौद्योगिक्याः निरन्तर उन्नतिः नवीनता च ई-वाणिज्यस्य पारम्परिकस्य चीनीयचिकित्सादत्तांशस्य च एकीकरणं अधिकं गहनं भविष्यति। एतेन न केवलं क्षेत्रद्वये नूतनाः विकासावकाशाः आगमिष्यन्ति, अपितु जनानां जीवने अधिकासुलभता, कल्याणं च आनयिष्यति।