समाचारं
समाचारं
Home> Industry News> नेदरलैण्ड्देशे चीनीयनागरिकाणां घटनायाः पृष्ठतः उद्योगे नवीनचिन्तनम्
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
ई-वाणिज्य-उद्योगस्य उदयेन जनानां उपभोग-प्रकारः जीवनशैल्याः च परिवर्तनं जातम् । ई-वाणिज्यस्य महत्त्वपूर्णसमर्थनरूपेण द्रुतवितरणेन व्यावसायिकमात्रायां विस्फोटकवृद्धिः अभवत् । परन्तु अस्याः समृद्धेः पृष्ठतः आव्हानानां श्रृङ्खला आगच्छति । रसदस्य वितरणस्य च दबावः वर्धितः, सेवायाः गुणवत्ता च भिन्ना अभवत्, येन उपभोक्तृणां असन्तुष्टिः, शिकायतां च वर्धिता ।
तत्सह ई-वाणिज्यस्य द्रुतवितरणस्य तीव्रविकासेन पर्यावरणस्य उपरि अपि प्रभावः अभवत् यस्य अवहेलना कर्तुं न शक्यते । पैकेजिंग्-अपशिष्टस्य बृहत् परिमाणेन पारिस्थितिक-वातावरणे महत् भारं आनयत्, हरित-एक्सप्रेस्-वितरणं कथं प्राप्तव्यम् इति च समाधानं कर्तुं तात्कालिकसमस्या अभवत् तदतिरिक्तं ई-वाणिज्य-एक्सप्रेस्-वितरण-उद्योगे प्रतिस्पर्धा तीव्रा भवति यत् व्ययस्य न्यूनीकरणाय केचन कम्पनयः सेवा-गुणवत्तायाः, कर्मचारीकल्याणस्य च त्यागं कर्तुं शक्नुवन्ति, अतः सामाजिकसमस्यानां श्रृङ्खलां प्रवर्तयितुं शक्नुवन्ति
नेदरलैण्ड्-राज्ये कतिपयानां चीनीयनागरिकाणां मृत्युपर्यन्तं गत्वा, यद्यपि उपरिष्टात् ई-वाणिज्य-एक्सप्रेस्-वितरणस्य प्रत्यक्षतया सम्बन्धः नास्ति, तथापि अधिक-स्थूल-दृष्ट्या वैश्वीकरण-आर्थिक-आदान-प्रदानेन जनानां प्रवाहः अधिकः अभवत् ई-वाणिज्यस्य विकासेन अन्तर्राष्ट्रीयव्यापारः प्रवर्धितः, द्रुतवितरणं च मालस्य प्रसारणस्य महत्त्वपूर्णं मार्गम् अस्ति । अस्मिन् क्रमे सीमापारं जनानां आदानप्रदानं वर्धितम्, विविधाः जोखिमाः अनिश्चितताश्च अपि उत्पन्नाः ।
विदेशेषु चीनीयनागरिकाणां कृते ये दुर्भाग्यपूर्णाः घटनाः भवन्ति तेषां विषये अस्माभिः केवलं दुःखस्य सहानुभूतेः च स्तरे एव न तिष्ठितव्यम्, अपितु विदेशेषु नागरिकानां सुरक्षां सुरक्षां च कथं सुदृढं कर्तव्यम् इति अपि गभीरं चिन्तनीयम् |. एतदर्थं न केवलं सर्वकारीयविभागेभ्यः वाणिज्यदूतावासस्य संरक्षणं सुदृढं कर्तुं आपत्कालीनप्रतिक्रियाक्षमतायां सुधारं कर्तुं च आवश्यकं भवति, अपितु नागरिकेभ्यः स्वयमेव स्वस्य सुरक्षाजागरूकतां वर्धयितुं, स्थानीयकायदानानि, नियमाः, रीतिरिवाजान् च अवगन्तुं, स्वसंरक्षणक्षमतासु सुधारं कर्तुं च आवश्यकम् अस्ति
ई-वाणिज्य-एक्सप्रेस्-वितरण-उद्योगस्य दृष्ट्या तस्य विकासे स्थायित्वस्य सामाजिकदायित्वस्य च विषये अधिकं ध्यानं दातव्यम् । उद्यमाः आन्तरिकप्रबन्धनं सुदृढं कुर्वन्तु, कर्मचारिणां गुणवत्तां सेवागुणवत्तां च सुधारयितुम्, तत्सहकालं पर्यावरणस्य उपरि प्रभावं न्यूनीकर्तुं हरितरसदस्य नूतनानां प्रतिमानानाम् सक्रियरूपेण अन्वेषणं कुर्वन्तु। सरकारीविभागैः पर्यवेक्षणं सुदृढं कर्तव्यं, प्रासंगिकनीतयः नियमाः च निर्मातव्याः, उद्योगस्य स्वस्थव्यवस्थितविकासस्य मार्गदर्शनं च करणीयम्।
संक्षेपेण ई-वाणिज्य-एक्सप्रेस्-वितरण-उद्योगस्य विकासः द्विधारी खड्गः अस्ति, यः सुविधां अवसरान् च तथा च आव्हानानि समस्याश्च आनयति |. अस्माभिः अधिकतर्कसंगतव्यापकदृष्ट्या द्रष्टव्यं, तस्य लाभाय पूर्णं क्रीडां दातुं, तत्सहकालं अर्थव्यवस्थायाः, समाजस्य, पर्यावरणस्य च समन्वितं विकासं प्राप्तुं तस्य नकारात्मकप्रभावैः सह सक्रियरूपेण निवारणं करणीयम् |.