सम्पर्कसङ्ख्याः १.0755-27206851

Home> उद्योगसमाचारः> चीनस्य एक्स्प्रेस् डिलिवरी उद्योगस्य छलांगः : अभिलेख-भङ्गस्य पृष्ठतः शक्तिः सम्भावनाश्च

चीनस्य द्रुतवितरण-उद्योगस्य छलांगः : अभिलेख-भङ्गस्य पृष्ठतः शक्तिः सम्भावना च


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

ई-वाणिज्यस्य प्रफुल्लितविकासः निःसंदेहं कुञ्जी अस्ति। ऑनलाइन शॉपिङ्ग् इत्यस्य लोकप्रियतायाः कारणात् एक्सप्रेस् डिलिवरी इत्यस्य उपभोक्तृणां माङ्गल्यं विस्फोटितम् अस्ति । प्रमुखाः ई-वाणिज्य-मञ्चाः प्रचार-क्रियाकलापाः निरन्तरं प्रारभन्ते, यथा "६१८" तथा "डबल ११", येन आदेशस्य मात्रा उच्छ्रितः अभवत्, यत् क्रमेण एक्स्प्रेस्-वितरण-व्यापार-मात्रायां पर्याप्तं वृद्धिं जनयति

स्वयं द्रुतवितरणकम्पनीनां निरन्तरं अनुकूलनं अपि बहु योगदानं ददाति। वर्धमानव्यापारमात्रायाः सामना कर्तुं एसटीओ, वाईटीओ, एसएफ एक्स्प्रेस् इत्यादिभिः कम्पनीभिः रसदस्य वितरणस्य च दक्षतायां सेवागुणवत्तायाः च उन्नयनार्थं निवेशः वर्धितः अस्ति तेषां कृते पार्सल्-प्रक्रियायाः गतिः, सटीकता च वर्धयितुं क्रमाङ्कन-रोबोट्, बुद्धिमान् गोदाम-प्रणाली इत्यादीनि उन्नतानि स्वचालन-उपकरणाः प्रवर्तन्ते स्म तस्मिन् एव काले रसदजालस्य विन्यासः सुदृढः कृतः, सेवाकवरेजः च विस्तारितः, येन उपभोक्तृभ्यः द्रुतवितरणं शीघ्रं सटीकतया च वितरितुं शक्यते

नीतिसमर्थनं द्रुतवितरण-उद्योगस्य विकासाय अपि दृढं गारण्टीं ददाति । ई-वाणिज्यस्य द्रुतवितरणस्य च समन्वितविकासं प्रोत्साहयितुं, आधारभूतसंरचनानिर्माणं सुदृढं कर्तुं, परिवहनस्य स्थितिं सुदृढं कर्तुं, द्रुतवितरण-उद्योगस्य द्रुतविकासाय च उत्तमं वातावरणं निर्मातुं सर्वकारेण नीतीनां श्रृङ्खला जारीकृता अस्ति

परन्तु यदा एक्स्प्रेस् डिलिवरी व्यवसायस्य मात्रा तीव्रगत्या वर्धते तदा तस्य समक्षं केचन आव्हानाः अपि सन्ति । यथा, पर्यावरणसंरक्षणस्य दबावः क्रमेण वर्धमानः अस्ति, तथा च द्रुतपैकेजिंग् इत्यस्य बृहत् परिमाणेन संसाधनानाम् अपव्ययः, पर्यावरणप्रदूषणं च जातम् तदतिरिक्तं द्रुतवितरण-उद्योगे स्पर्धा अधिकाधिकं तीव्रा भवति, कम्पनयः वर्धमानव्ययस्य, संपीडितलाभस्य च सामनां कुर्वन्ति

स्थायिविकासं प्राप्तुं द्रुतवितरण-उद्योगे निरन्तरं नवीनतायाः परिवर्तनस्य च आवश्यकता वर्तते । पर्यावरणसंरक्षणस्य दृष्ट्या हरितपैकेजिंगसामग्रीणां प्रचारः कर्तुं शक्यते तथा च पॅकेजिंगस्य पुनःप्रयोगः पुनः उपयोगः च सुदृढः कर्तुं शक्यते । व्यावसायिकप्रतिरूपस्य दृष्ट्या कम्पनयः संसाधनानाम् एकीकरणं वितरणमार्गाणां अनुकूलनं च कृत्वा व्ययस्य न्यूनीकरणं कर्तुं कार्यक्षमतां च सुधारयितुं शक्नुवन्ति । तत्सह, उद्योगस्य मूलप्रतिस्पर्धां वर्धयितुं प्रतिभाप्रशिक्षणं प्रौद्योगिकीसंशोधनविकासं च सुदृढं कर्तुं आवश्यकम् अस्ति।

भविष्यं दृष्ट्वा चीनस्य द्रुतवितरण-उद्योगस्य तीव्रवृद्धिः निरन्तरं भविष्यति इति अपेक्षा अस्ति । ई-वाणिज्य-बाजारस्य अग्रे विस्तारेण उदयमान-प्रौद्योगिकीनां अनुप्रयोगेन च द्रुत-वितरण-उद्योगः सेवा-गुणवत्तायां सुधारं निरन्तरं करिष्यति, आर्थिक-सामाजिक-विकासे च अधिकं योगदानं दास्यति |.

संक्षेपेण चीनस्य द्रुतवितरण-उद्योगस्य तेजस्वी उपलब्धयः ई-वाणिज्यस्य चालनात्, उद्यमानाम् प्रयत्नात्, नीतीनां समर्थनात् च अविभाज्यम् अस्ति आव्हानानां सम्मुखे निरन्तरं नवीनतायाः, सुधारस्य च माध्यमेन एव वयं दीर्घकालीनविकासं प्राप्तुं शक्नुमः ।