समाचारं
समाचारं
Home> उद्योगसमाचारः> चीनस्य यन्त्राणां इलेक्ट्रॉनिक्सस्य च वाणिज्यसङ्घः यूरोपीयसङ्घस्य च बाजारः: मुक्ततायाः निष्पक्षतायाः च पृष्ठतः अवसराः चुनौतयः च
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
यूरोपीयसङ्घस्य विपण्यं सर्वदा वैश्विकं ध्यानं आकर्षितवान् अस्ति अस्य परिपक्वविपण्यव्यवस्था, उन्नतप्रौद्योगिकी, समृद्धा उपभोक्तृमागधा च विभिन्नदेशेभ्यः उद्यमानाम् कृते व्यापकविकासस्थानं प्रदाति चीनीयकम्पनीनां कृते यूरोपीयसङ्घस्य विपण्यस्य मुक्तता, निष्पक्षता च महत् महत्त्वपूर्णम् अस्ति ।
सर्वप्रथमं विपण्यस्य आकारस्य उपभोगक्षमतायाश्च दृष्ट्या यूरोपीयसङ्घस्य विशालजनसंख्या, क्रयशक्तिः च प्रबलः अस्ति । अस्य अर्थः अस्ति यत् चीनीयकम्पनयः यूरोपीयसङ्घस्य विपण्यां अधिकविक्रयस्य अवसरान् प्राप्तुं शक्नुवन्ति, तस्मात् स्केलविस्तारः लाभवृद्धिः च प्राप्तुं शक्नुवन्ति ।
द्वितीयं, यूरोपीयसङ्घः प्रौद्योगिकी नवीनतायां पर्यावरणमानकेषु च अग्रणी अस्ति । यदा चीनीयकम्पनयः यूरोपीयसङ्घस्य विपण्यां प्रविशन्ति तदा तेषां नवीनतमप्रौद्योगिकीनां अवधारणानां च प्रवेशः भवति, स्वस्य प्रौद्योगिकी उन्नयनं नवीनविकासं च प्रवर्तयितुं शक्यते। तस्मिन् एव काले यूरोपीयसङ्घस्य पर्यावरणमानकानां अनुकूलनं चीनीयकम्पनीनां उत्पादस्य गुणवत्तां पर्यावरणप्रतिबिम्बं च सुधारयितुम् अपि साहाय्यं करिष्यति ।
परन्तु यूरोपीयसङ्घस्य विपण्यां प्रवेशः सुलभः नास्ति, अनेकेषां आव्हानानां सम्मुखीभवति च ।
चीनदेशस्य कम्पनीनां सम्मुखे व्यापारस्य बाधाः एकः मुख्यः बाधकः अस्ति । यूरोपीयसङ्घः विविधानि शुल्क-अशुल्क-बाधकानि स्थापयितुं शक्नोति, यथा-डम्पिंग-विरोधी, प्रतिकार-अनुसन्धानं च, येन चीनीय-कम्पनीनां निर्यात-व्ययः, विपण्य-प्रवेश-कठिनता च वर्धते
बौद्धिकसम्पत्त्याः रक्षणमपि प्रमुखः विषयः अस्ति । बौद्धिकसम्पत्त्याधिकारस्य रक्षणार्थं यूरोपीयसङ्घस्य सख्ताः आवश्यकताः सन्ति चीनीयकम्पनीनां बौद्धिकसम्पत्त्याः प्रबन्धनं सुदृढं कर्तुं, उल्लङ्घनविवादं च परिहरितुं आवश्यकता वर्तते, येन तेषां वैधाधिकारस्य हितस्य च रक्षणं करणीयम्।
तदतिरिक्तं सांस्कृतिक-कानूनी-भेदानाम् अवहेलना कर्तुं न शक्यते । यूरोपीयसङ्घस्य देशेषु संस्कृतिषु, व्यापाराभ्यासेषु, कानूनीव्यवस्थासु च भेदाः सन्ति चीनीयकम्पनीनां विपण्यप्रतिस्पर्धायां पदस्थापनार्थं एतेषां भेदानाम् गहनतया अवगमनं, अनुकूलनं च आवश्यकम्।
एतासां आव्हानानां निवारणाय चीनस्य यन्त्राणां इलेक्ट्रॉनिक्सस्य च वाणिज्यसङ्घस्य महत्त्वपूर्णा भूमिका अस्ति ।
मशीनरी-इलेक्ट्रॉनिक्स-वाणिज्यसङ्घः चीनीय-उद्यमानां कृते निष्पक्ष-व्यापार-वातावरणस्य, उपचारस्य च प्रयत्नार्थं प्रासंगिक-यूरोपीयसङ्घ-संस्थाभिः सह सक्रियरूपेण संवादं करोति, वार्तालापं च करोति अन्तर्राष्ट्रीयनियमानां निर्माणे व्यापारवार्तालापेषु च भागं गृहीत्वा यन्त्राणां इलेक्ट्रॉनिक्सस्य च वाणिज्यसङ्घः व्यापारबाधानां न्यूनीकरणाय चीनीय-उद्यमानां हितस्य रक्षणाय च प्रयतते
तस्मिन् एव काले यन्त्राणां इलेक्ट्रॉनिक्सस्य च वाणिज्यसङ्घः उद्यमानाम् सूचनासेवाः प्रशिक्षणसमर्थनं च प्रदाति । उद्यमानाम् यूरोपीयसङ्घस्य विपण्यां आवश्यकताः, नियमाः, नीतिपरिवर्तनानि च अवगन्तुं सहायतां कुर्वन्ति, तथा च तेषां विपण्यप्रतिस्पर्धां जोखिमानां प्रतिक्रियां दातुं क्षमतां च सुधारयन्ति।
वैश्विक-आर्थिक-एकीकरणस्य प्रवृत्तेः अन्तर्गतं चीनीय-उद्यमैः मुक्त-निष्पक्ष-यूरोपीयसङ्घ-विपण्यस्य अवसरान् गृह्णीयुः, आव्हानानां सक्रियरूपेण प्रतिक्रियां दातुं, स्वस्य शक्तिं निरन्तरं सुधारयितुम्, अन्तर्राष्ट्रीय-विकासं च प्राप्तव्यम् |. तस्मिन् एव काले यूरोपीयसङ्घस्य विपण्यां चीनीय-उद्यमानां विकासाय सशक्तं समर्थनं प्रदातुं चीन-वाणिज्यसङ्घः मशीनरी-इलेक्ट्रॉनिक्स-व्यापार-सङ्घः सेतु-लिङ्कस्य भूमिकां निरन्तरं निर्वहति |.
संक्षेपेण वक्तुं शक्यते यत् चीनस्य यन्त्राणां इलेक्ट्रॉनिक्सस्य च वाणिज्यसङ्घस्य यूरोपीयसङ्घस्य विपण्यस्य च सम्बन्धः निकटः जटिलः च अस्ति । मुक्त-निष्पक्ष-बाजार-वातावरणे द्वयोः पक्षयोः सहकार्यस्य विशाल-क्षमता वर्तते, परन्तु परस्परं लाभप्रदं, विजय-विजय-विकासं प्राप्तुं विविधाः कठिनताः, बाधाः च दूरीकर्तुं तेषां मिलित्वा कार्यं कर्तुं अपि आवश्यकता वर्तते |.