सम्पर्कसङ्ख्याः १.0755-27206851

Home> Industry News> P&G China इत्यस्य उपभोक्तृ-अन्तर्दृष्टेः ई-वाणिज्य-रसदस्य च सहकारि-विकासमार्गः

पी एण्ड जी चीनस्य उपभोक्तृदृष्टिकोणस्य ई-वाणिज्यरसदस्य च सहकारिविकासमार्गः


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

ई-वाणिज्यरसदस्य तीव्रविकासेन उपभोक्तृभ्यः महती सुविधा अभवत् । उपभोक्तारः गृहात् न निर्गत्य विश्वस्य सर्वेभ्यः उत्पादेभ्यः सहजतया क्रेतुं शक्नुवन्ति । रसदस्य सटीकवितरणं उपभोक्तृभ्यः मालस्य समीचीनतया वितरणं कर्तुं शक्यते इति सुनिश्चितं करोति । व्यापकं रसदजालकवरेजं दूरस्थक्षेत्रेषु उपभोक्तृभ्यः ई-वाणिज्य-शॉपिङ्गस्य मजां आनन्दयितुं शक्नोति ।

पी एण्ड जी चीनस्य अनेके ब्राण्ड्, यथा सेफगार्ड्, ई-वाणिज्य-मञ्चेषु महत्त्वपूर्णं विक्रयफलं प्राप्तवन्तः । एतत् कुशल-ई-वाणिज्य-रसद-समर्थनात् अविभाज्यम् अस्ति । द्रुतवितरणेन उपभोक्तृभ्यः पी एण्ड जी-उत्पादानाम् उपयोगं शीघ्रं भवति, सटीकवितरणेन दुर्वितरणं, गम्यमानं वितरणं च इत्यादीनां समस्यानां परिहारः भवति, तथा च सेवानां व्यापकश्रेणी अधिकान् उपभोक्तृभ्यः पी एण्ड जी-उत्पादानाम् अभिगमनं क्रयणं च कर्तुं समर्थयति

परन्तु ई-वाणिज्य-रसदस्य विकासकाले अपि केचन आव्हानाः सन्ति । वर्धमानः रसदव्ययः तेषु अन्यतमः अस्ति । यथा यथा श्रमव्ययः परिवहनव्ययः च वर्धते तथा तथा ई-वाणिज्यरसदकम्पनीनां परिचालनप्रक्रियाणां निरन्तरं अनुकूलनं कर्तुं तथा च व्ययस्य न्यूनीकरणाय प्रतिस्पर्धां च निर्वाहयितुम् दक्षतायां सुधारस्य आवश्यकता वर्तते तस्मिन् एव काले रसदव्यवस्थायां वितरणप्रक्रियायां पर्यावरणसंरक्षणस्य विषयाः अधिकाधिकं प्रमुखाः अभवन् । पैकेजिंग् सामग्रीनां बृहत् परिमाणेन संसाधनानाम् अपव्ययः पर्यावरणप्रदूषणं च जातम्, येन ई-वाणिज्य-रसद-कम्पनीभिः गतिं सटीकता च अनुसृत्य स्थायिविकासे ध्यानं दातव्यम्

तदतिरिक्तं ई-वाणिज्यरसदस्य तीव्रविकासेन पारम्परिकखुदरामार्गेषु अपि प्रभावः अभवत् । केचन भौतिकभण्डाराः ग्राहकयानयानस्य न्यूनतायाः, विक्रयस्य न्यूनतायाः च सामनां कुर्वन्ति । परन्तु एतेन पारम्परिकाः विक्रेतारः अपि स्वस्य परिवर्तनस्य त्वरिततां कर्तुं प्रेरिताः सन्ति तथा च ऑनलाइन-अफलाइन-एकीकरणद्वारा स्वस्य प्रतिस्पर्धां वर्धयितुं प्रेरिताः सन्ति । यथा, केचन सुपरमार्केट्-संस्थाः ऑनलाइन-शॉपिङ्ग्-अफलाइन-वितरण-सेवाः प्रारब्धवन्तः, परस्परं लाभं, विजय-विजय-परिणामं च प्राप्तुं ई-वाणिज्य-रसद-कम्पनीभिः सह सहकार्यं कृतवन्तः

एतेषां आव्हानानां सामना कर्तुं ई-वाणिज्य-रसद-कम्पनयः निरन्तरं नवीनतां सुधारं च कुर्वन्ति । बुद्धिमान् प्रौद्योगिक्याः प्रयोगः महत्त्वपूर्णा विकासप्रवृत्तिः अभवत् । बृहत् आँकडा, कृत्रिमबुद्धिः इत्यादीनां प्रौद्योगिकीनां माध्यमेन वितरणदक्षतां सटीकता च सुधारयितुम् रसदवितरणस्य बुद्धिमान् समयनिर्धारणं प्रबन्धनं च साकारं कर्तुं शक्यते तत्सह हरितरसदस्य विकासे अपि अधिकाधिकं ध्यानं प्राप्तम् अस्ति । कम्पनयः पर्यावरण-अनुकूल-पैकेजिंग-सामग्रीणां उपयोगं कर्तुं आरभन्ते, पर्यावरणस्य उपरि तेषां प्रभावं न्यूनीकर्तुं परिवहनमार्गान् अनुकूलितुं च आरभन्ते ।

अस्याः पृष्ठभूमितः पी एण्ड जी चाइना ई-वाणिज्य-रसद-कम्पनीभिः सह सक्रियरूपेण सहकार्यं करोति यत् तेन सह संयुक्तरूपेण नूतन-विकास-प्रतिमानानाम् अन्वेषणं भवति । निकटतरसहकारसम्बन्धं स्थापयित्वा वयं सूचनासाझेदारीम् सहकारिणां नवीनतां च प्राप्तुं शक्नुमः, उपभोक्तृभ्यः च उत्तमाः उत्पादाः सेवाश्च प्रदातुं शक्नुमः। एषः सहकार्यः न केवलं पी एण्ड जी उत्पादानाम् विपण्यभागं वर्धयितुं साहाय्यं करोति, अपितु ई-वाणिज्य-रसद-कम्पनीभ्यः अधिकव्यापार-अवकाशान् अपि आनयति ।

संक्षेपेण, ई-वाणिज्य-रसदः, पी एण्ड जी चीनस्य उपभोक्तृ-अन्तर्दृष्टिः च परस्परं सुदृढां कुर्वन्ति, संयुक्तरूपेण च व्यावसायिकविकासं सुधारं च प्रवर्धयन्ति । भविष्ये यथा यथा प्रौद्योगिकी अग्रे गच्छति तथा च विपण्यं परिवर्तते तथा तथा द्वयोः समन्वितः विकासः उपभोक्तृणां कृते अधिकं मूल्यं सृजति।