सम्पर्कसङ्ख्याः १.0755-27206851

Home> Industry News> नोकिया इत्यस्य चीनीयविपण्ये पुनरागमनस्य ई-वाणिज्यरसदस्य च सम्भाव्यः चौराहः

चीनीयविपण्यं प्रति नोकिया-संस्थायाः पुनरागमनस्य ई-वाणिज्य-रसदस्य च सम्भाव्यः चौराहः


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्यतनस्य डिजिटलव्यापारजगति, प्रौद्योगिकीब्राण्ड्-उत्थानम् पतनं च प्रायः व्यापकं ध्यानं आकर्षयति । एकदा मोबाईलफोनक्षेत्रे वर्चस्वं कृतवान् ब्राण्ड् नोकिया एच् एम डी इत्यस्य माध्यमेन आधिकारिकतया चीनीयविपण्यं प्रति प्रत्यागन्तुं प्रवृत्तः अस्ति, यत् निःसंदेहं उष्णविषयः अभवत् परन्तु एषा घटना केवलं मोबाईल-फोन-ब्राण्ड्-पुनरुत्थानस्य कथा नास्ति, अपितु ई-वाणिज्य-एक्सप्रेस्-वितरण-उद्योगेन सह अप्रत्याशित-सम्बन्धः अपि भवितुम् अर्हति

नोकिया इत्यस्य ब्राण्ड् इतिहासः प्रभावः च, तस्य पुनरागमनस्य महत् महत्त्वम् अस्ति। अतीतं पश्यन् नोकिया-संस्थायाः मोबाईल-फोन-उत्पादाः स्वस्य उष्णतायाः, उपयोगस्य च सुगमतायाः कारणात् विश्वस्य उपभोक्तृणां प्रेम्णः विजयं प्राप्तवन्तः । स्मार्टफोनयुगे अपि नोकिया-संस्थायाः क्लासिक-माडलाः जनानां स्मृतौ तिष्ठन्ति । अधुना एच्.एम.डी.

उपभोक्तृविपण्यदृष्ट्या, नोकिया इत्यस्य पुनरागमनेन क्रयणस्य नूतना तरङ्गः प्रवर्तयितुं शक्नोति। नोकिया-संस्थायाः नूतनानां मॉडल्-सम्बद्धानां उपभोक्तृणां अपेक्षाः ऑनलाइन-विक्रयस्य वृद्धिं जनयितुं शक्नुवन्ति । एतेन ई-वाणिज्य-एक्सप्रेस्-वितरण-उद्योगस्य व्यापार-मात्रायां प्रत्यक्षतया प्रभावः भविष्यति । अधिकानि मोबाईलफोन-आदेशस्य अर्थः अस्ति यत् ई-वाणिज्य-एक्सप्रेस्-वितरण-कम्पनीभ्यः उपभोक्तृभ्यः समये सटीकं च वितरणं सुनिश्चित्य संकुलं अधिकतया संसाधितुं आवश्यकम् अस्ति ।

ई-वाणिज्यस्य द्रुतवितरण-उद्योगस्य विकासः अन्तिमेषु वर्षेषु तीव्रगत्या अभवत्, ई-वाणिज्य-उद्योगशृङ्खलायाः अनिवार्यः भागः अभवत् । यथा यथा उपभोक्तारः ऑनलाइन-शॉपिङ्ग्-विषये अधिकाधिकं निर्भराः भवन्ति तथा तथा ई-वाणिज्य-एक्सप्रेस्-वितरण-कम्पनयः अधिकाधिक-सेवा-गुणवत्ता-आवश्यकतानां सामनां कुर्वन्ति । शीघ्रं सटीकं च वितरणं कर्तुं उपभोक्तृणां अपेक्षां पूरयितुं द्रुतवितरणकम्पनयः रसददक्षतां सेवास्तरं च सुधारयितुम् निवेशं वर्धयन्ति एव

चीनीयविपण्ये नोकिया-संस्थायाः पुनरागमनेन रसद-माडल-विषये अपि नवीनताः आनेतुं शक्यन्ते. उदाहरणार्थं, उपभोक्तृणां नूतनमाडलस्य तात्कालिकआवश्यकतानां पूर्तये ई-वाणिज्यमञ्चाः, एक्स्प्रेस्वितरणकम्पनयः च प्राथमिकतावितरणम्, सीमितसमयवितरणम् अन्यसेवाः इत्यादीनां अनुकूलितरसदसमाधानानाम् आरम्भार्थं सहकार्यं कर्तुं शक्नुवन्ति एतेन न केवलं उपभोक्तृणां शॉपिङ्ग-अनुभवं सुदृढं कर्तुं शक्यते, अपितु ई-वाणिज्य-एक्सप्रेस्-वितरण-उद्योगे नूतनाः विकास-अवकाशाः अपि आनेतुं शक्यन्ते ।

तदतिरिक्तं नोकिया-संस्थायाः पुनरागमनस्य प्रभावः आपूर्तिशृङ्खलायां अपि भवितुम् अर्हति. मोबाईलफोनस्य उत्पादनार्थं भागानां कच्चामालस्य च बृहत् आपूर्तिः आवश्यकी भवति, येन सम्बन्धित-उद्योगशृङ्खलासु रसद-माङ्गं चालयिष्यति । कच्चामालस्य क्रयणात् आरभ्य समाप्तपदार्थानाम् वितरणपर्यन्तं सम्पूर्णस्य आपूर्तिशृङ्खलायाः कुशलसञ्चालनं ई-वाणिज्यस्य द्रुतवितरण-उद्योगस्य समर्थनात् अविभाज्यम् अस्ति

परन्तु चीनीयविपण्ये पुनः आगत्य नोकिया-कम्पनी अपि केषाञ्चन आव्हानानां सम्मुखीभवति ।. स्मार्टफोन-विपण्ये प्रतिस्पर्धा तीव्रा अस्ति, उपभोक्तृणां अनुकूलतां प्राप्तुं नोकिया-संस्थायाः उत्पाद-नवीनीकरणे, मूल्य-रणनीत्या, विपणने च परिश्रमस्य आवश्यकता वर्तते । तस्मिन् एव काले ई-वाणिज्य-एक्सप्रेस्-वितरण-उद्योगस्य अपि निरन्तरं मार्केट-परिवर्तनस्य अनुकूलतां प्राप्तुं, सम्भाव्य-व्यापार-शिखर-चुनौत्यैः च सामना कर्तुं स्वस्य प्रतिस्पर्धा-क्षमतायां सुधारस्य आवश्यकता वर्तते

सामान्यतःयद्यपि चीनीयविपण्ये नोकिया-संस्थायाः पुनरागमनं ई-वाणिज्य-एक्सप्रेस्-वितरण-उद्योगेन सह प्रत्यक्षतया सम्बद्धं न दृश्यते तथापि गहनस्तरस्य अविच्छिन्नरूपेण सम्बद्धम् अस्ति तौ परस्परं प्रभावं कुर्वतः, प्रचारं च कुर्वतः, चीनस्य उपभोक्तृविपण्यस्य, रसद-उद्योगस्य च विकासं संयुक्तरूपेण प्रवर्धयन्ति च ।