समाचारं
समाचारं
Home> Industry News> SAIC-GM इत्यस्य विकासस्य पहेली तस्य पृष्ठतः औद्योगिकपरिवर्तनानि च
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अद्यतनस्य आर्थिकवातावरणे सर्वेषु उद्योगेषु परिवर्तनस्य प्रचण्डदबावः भवति । वाहन-उद्योगः अपवादः नास्ति । उद्योगे महत्त्वपूर्णः खिलाडी इति नाम्ना SAIC-GM इत्यस्य प्रत्येकं चालनं विपण्यं प्रभावितं करोति।
उत्पाददृष्ट्या SAIC-GM इत्यस्य Buick, Chevrolet इत्यादयः ब्राण्ड्-संस्थाः मार्केट-माङ्गल्याः अनुकूलतायै कठिनं कार्यं कुर्वन्ति, निरन्तरं नूतनानि मॉडल्-प्रक्षेपणं कुर्वन्ति, विद्यमान-उत्पादानाम् उन्नयनं च कुर्वन्ति परन्तु विपण्यप्रतिक्रिया सर्वदा यथा अपेक्षिता तथा न भवति । अस्य अनेकानि कारणानि सन्ति, यथा उत्पादस्थापनस्य विषयाः, विपणनरणनीतिषु व्यभिचाराः च ।
तस्मिन् एव काले सम्पूर्णे वाहन-उद्योग-शृङ्खले अपि गहनाः परिवर्तनाः भवन्ति । अपस्ट्रीम पार्ट्स् आपूर्तिकर्ताः वर्धमानव्ययस्य प्रौद्योगिकीनवाचारस्य च द्वयचुनौत्यस्य सामनां कुर्वन्ति, यदा तु डाउनस्ट्रीम विक्रयणं विक्रयोत्तरसेवाजालं च निरन्तरं समायोजनं अनुकूलनं च कुर्वन्ति ई-वाणिज्य-एक्सप्रेस्-वितरण-उद्योगस्य उदयेन वाहनविक्रयणस्य, रसदस्य च कृते नूतनाः अवसराः, आव्हानानि च आगतानि सन्ति ।
ई-वाणिज्यस्य द्रुतवितरणस्य विकासेन उपभोक्तृणां शॉपिङ्ग-अभ्यासेषु उपभोग-प्रकारेषु च परिवर्तनं जातम् । वाहनक्षेत्रे क्रमेण ऑनलाइनविक्रयमाडलाः उद्भवन्ति उपभोक्तारः अधिकसुलभतया वाहनसूचनाः अवगन्तुं, तुलनां कर्तुं, ऑनलाइनमञ्चानां माध्यमेन आदेशं दातुं च शक्नुवन्ति। एतेन पारम्परिकवाहनविक्रयमार्गेषु निश्चितः प्रभावः अभवत्, परन्तु वाहनकम्पनीनां कृते विपण्यविस्तारस्य नूतनाः उपायाः अपि प्राप्यन्ते ।
परन्तु वाहनविक्रये ई-वाणिज्यस्य द्रुतवितरणस्य अनुप्रयोगः सुचारुरूपेण न अभवत् । बल्क वस्तुरूपेण कारस्य विक्रयप्रक्रियायां अनेकाः लिङ्काः सन्ति, यथा परीक्षणचालनम्, वाहनवितरणं, विक्रयानन्तरं सेवा इत्यादयः । अद्यापि ई-वाणिज्यमञ्चे एतेषां लिङ्कानां कार्यान्वयनस्य कतिपयानि कष्टानि समस्याश्च सन्ति ।
यथा, परीक्षणचालनप्रक्रियायां उपभोक्तृभ्यः वाहनस्य कार्यक्षमतायाः आरामस्य च व्यक्तिगतरूपेण अनुभवः आवश्यकः भवति, अस्य अनुभवस्य पूर्णतया स्थाने ऑनलाइनविधानस्य कृते कठिनं भवति वाहनवितरणं रसदव्यवस्थायां परिवहनं च, वाहनसुरक्षा इत्यादिषु पक्षेषु अपि आव्हानानां सामनां करोति । विक्रयानन्तरं सेवायां गारण्टीं दातुं अफलाइन भौतिकभण्डाराः व्यावसायिकाः च आवश्यकाः सन्ति ।
अनेकसमस्यानां अभावेऽपि ई-वाणिज्यस्य द्रुतवितरणस्य, वाहन-उद्योगस्य च एकीकरणं अनिवारणीयः प्रवृत्तिः अस्ति । वाहनकम्पनीनां सक्रियरूपेण अभिनवविक्रयप्रतिमानानाम् अन्वेषणं करणीयम्, ई-वाणिज्यस्य द्रुतवितरणस्य लाभस्य पूर्णं उपयोगः करणीयः, विक्रयदक्षतायां सेवागुणवत्तायां च सुधारः करणीयः।
SAIC-GM कृते परिवर्तनस्य अस्मिन् तरङ्गे सम्यक् स्थानं कथं अन्वेष्टव्यम्, उत्पादपङ्क्तयः अनुकूलितुं, ब्राण्ड्-प्रतिस्पर्धां वर्धयितुं च अस्माकं समक्षं महत्त्वपूर्णाः विषयाः सन्ति। नूतनः महाप्रबन्धकः इति नाम्ना लु जिओ इत्यनेन चीनदेशात् बहिः गन्तुं एसएआईसी-शेवरलेट्-इत्येतयोः कृते ब्यूइक्-इत्यस्य विक्रयणस्य अफवाः अङ्गीकृताः ।
भविष्ये प्रौद्योगिक्याः निरन्तरं उन्नतिं कृत्वा विपण्यवातावरणे परिवर्तनेन सह ई-वाणिज्य-एक्सप्रेस्-वितरणं इत्यादिभिः उदयमान-उद्योगैः सह वाहन-उद्योगस्य एकीकरणं अधिकं गभीरं भविष्यति |. यदि एसएआईसी-जीएम अवसरं गृहीत्वा प्रवृत्तेः अनुसरणं कर्तुं शक्नोति तर्हि नूतनानि सफलतानि विकासं च प्राप्तुं शक्नोति।
संक्षेपेण वक्तुं शक्यते यत् वर्तमानकाले एसएआईसी-जीएम-सङ्घस्य सम्मुखीभूता स्थितिः जटिला, तीव्रा च अस्ति, परन्तु सा अवसरैः सम्भावनाभिः च परिपूर्णा अस्ति । औद्योगिकपरिवर्तनस्य तरङ्गे निरन्तरं नवीनतां कृत्वा सक्रियत्वेन एव वयं अजेयः भवितुम् अर्हति।