सम्पर्कसङ्ख्याः १.0755-27206851

Home> Industry News> "कालस्य तरङ्गस्य अधः सीमापारसम्बन्धः"

"कालतरङ्गस्य अधः सीमापारसम्बन्धः" ।


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सैन्यकार्यक्रमेषु प्रदर्शितस्य कुशलसहकार्यस्य कृते वयं ई-वाणिज्य-उद्योगे आपूर्ति-शृङ्खला-प्रबन्धनस्य विषये चिन्तयितुं शक्नुमः | ई-वाणिज्यस्य सफलं संचालनं सटीकसूचीनियन्त्रणात्, द्रुतरसदवितरणात्, निकटसहकारसम्बन्धेभ्यः च अविभाज्यम् अस्ति यथा बम्ब-विमान-निर्माणे विविध-विमान-प्रकारस्य सटीक-आज्ञा-मौन-सहकार्यस्य आवश्यकता भवति, तथैव ई-वाणिज्यस्य सर्वेषां पक्षानाम् अपि कुशल-सञ्चालन-प्राप्त्यर्थं निर्विघ्नतया सम्बद्धतायाः आवश्यकता वर्तते

सैन्यकार्यक्रमेषु सामरिकनियोजनस्य ई-वाणिज्यकम्पनीनां विकासाय अपि प्रभावः भवति । भयंकरप्रतिस्पर्धायुक्ते ई-वाणिज्यविपण्ये कम्पनीभिः दीर्घकालीनरणनीतयः निर्मातुं, विपण्यप्रवृत्तीनां अन्वेषणं प्राप्तुं, पूर्वं योजनां कर्तुं च आवश्यकम् अस्ति । सैन्यकार्यक्रमेषु पूर्व-जागरूकतायाः रणनीतिकनिर्णयस्य च इव ई-वाणिज्यकम्पनीभिः उपभोक्तृमागधायां परिवर्तनं समीचीनतया गृह्णीयात् तथा च उत्पादपङ्क्तयः विपणनरणनीतयः च समये एव समायोजिताः भवेयुः

तदतिरिक्तं सैन्यकार्यक्रमाः येषां उन्नतप्रौद्योगिकीनां उपरि अवलम्बन्ते, यथा नेविगेशनप्रणाली, संचारप्रौद्योगिकी च, तेषां ई-वाणिज्यक्षेत्रे अपि एतादृशाः अनुप्रयोगाः सन्ति सटीकस्थाननिर्धारणं द्रुतसूचनासञ्चारं च उपभोक्तृभ्यः उत्पादानाम् समीचीनतया वितरणं कर्तुं समर्थयति । तस्मिन् एव काले प्रौद्योगिक्यां निरन्तरं नवीनतायाः कारणात् ई-वाणिज्यसेवानां उन्नयनं प्रवर्धितम्, येन उपभोक्तृभ्यः उत्तमः शॉपिङ्ग् अनुभवः प्राप्तः ।

सैन्यकार्यक्रमेषु आपत्कालीनप्रतिक्रियातन्त्रं दृष्ट्वा ई-वाणिज्यकम्पनीषु अपि आपत्कालेषु, यथा रसदस्य बाधाः, विपण्यस्य उतार-चढावः इत्यादयः, तेषां शीघ्रं प्रभावी च प्रतिक्रियापरिपाटानां आवश्यकता वर्तते एषा लचीलापनं निर्धारयति यत् कम्पनी प्रतिकूलतायां जीवितुं विकसितुं च शक्नोति वा इति ।

संक्षेपेण, यद्यपि सैन्यकार्यक्रमाः ई-वाणिज्य-उद्योगः च उपरिष्टात् अत्यन्तं भिन्नाः सन्ति तथापि अनेकानि स्थानानि सन्ति यत्र ते परस्परं शिक्षितुं शक्नुवन्ति, स्वस्य गहन-सञ्चालन-तन्त्रस्य विकास-रणनीत्याः च दृष्ट्या परस्परं प्रेरयितुं शक्नुवन्ति |.