समाचारं
समाचारं
Home> उद्योगसमाचारः> मर्सिडीज-बेन्ज-ट्राम-अग्नि-प्रकोपस्य ई-वाणिज्य-एक्सप्रेस्-वितरणस्य विकासस्य च सम्भाव्यः चौराहा
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
प्रथमं मर्सिडीज-बेन्ज्-ट्राम-यानस्य अग्निप्रकोपस्य घटनायाः विषये ध्यानं दद्मः । दक्षिणकोरियादेशस्य इन्चेओन्-नगरस्य उच्चस्तरीयस्य अपार्टमेण्टस्य भूमिगतपार्किङ्गस्थाने मर्सिडीज-बेन्ज्-ईक्यूई-इलेक्ट्रिक-कारस्य अग्निः अभवत्, यस्य गम्भीराः परिणामाः अभवन् पार्किङ्गस्थाने सिञ्चनव्यवस्था अग्नेः प्रारम्भिकपदे विफलतां प्राप्तवती, अतः अग्निः अष्टघण्टापर्यन्तं प्रसृतः अभवत् अन्ततः धूमनिःश्वासस्य कारणेन २३ निवासिनः चिकित्सालये निक्षिप्ताः, १४० काराः दग्धाः वा क्षतिग्रस्ताः वा अभवन् एषा घटना विद्युत्वाहनानां सुरक्षाविषये जनचिन्ता उत्पन्नवती तथा च मर्सिडीज-बेन्ज्-ब्राण्ड्-इत्यस्य प्रतिष्ठायां अपि निश्चितः प्रभावः अभवत् ।
परन्तु एषा घटना ई-वाणिज्य-एक्सप्रेस्-वितरण-उद्योगेन सह कथं सम्बद्धा अस्ति ? रसदस्य वितरणस्य च दृष्ट्या ई-वाणिज्यस्य द्रुतवितरण-उद्योगः कुशल-सुरक्षित-परिवहन-विधिषु अवलम्बते । परिवहनस्य उदयमानसाधनत्वेन विद्युत्वाहनानां ई-वाणिज्यस्य द्रुतवितरणक्षेत्रे व्यापकप्रयोगसंभावनाः सन्ति । परन्तु मर्सिडीज-बेन्ज्-ट्राम-अग्निदुर्घटना निःसंदेहं रसद-वितरणयोः विद्युत्-वाहनानां प्रयोगे छायाम् अयच्छति । यदि विद्युत्वाहनानां सुरक्षायाः प्रभावीरूपेण गारण्टी न दातुं शक्यते तर्हि ई-वाणिज्य-एक्सप्रेस्-वितरण-कम्पनयः परिवहनवाहनानां चयनं कुर्वन्तः अधिकं सावधानाः भवितुम् अर्हन्ति, विद्युत्-वाहनानां बृहत्-प्रमाणेन अनुप्रयोगे अपि विलम्बं कर्तुं शक्नुवन्ति
अपरपक्षे मर्सिडीज-बेन्ज्-ट्राम्-अग्नि-घटनायाः प्रभावः बैटरी-आपूर्ति-शृङ्खलायां अपि अभवत् । मर्सिडीज-बेन्ज्-कम्पनी चीनीय-बैटरी-आपूर्तिकर्ताम् अयच्छत् ततः परं विषयाः किण्वनं कर्तुं आरब्धाः । एतेन न केवलं चीनीयबैटरी-आपूर्तिकानां प्रतिष्ठायाः किञ्चित् क्षतिः अभवत्, अपितु ई-वाणिज्य-एक्सप्रेस्-कम्पनयः बैटरी-आपूर्तिकर्तानां चयनं कुर्वन्तः अधिकं सावधानाः भवितुम् अपि भवितुम् अर्हन्ति विद्युत्वाहनानां मूलघटकत्वेन बैटरीणां गुणवत्ता, सुरक्षा च वाहनस्य कार्यक्षमतायाः विश्वसनीयतायाः च प्रत्यक्षतया सम्बद्धा भवति । यदि बैटरी आपूर्तिकर्ताः उच्चगुणवत्तायुक्ताः, सुरक्षिताः, विश्वसनीयाः च उत्पादाः प्रदातुं न शक्नुवन्ति तर्हि ई-वाणिज्य-एक्सप्रेस्-वितरण-कम्पनयः वितरणार्थं विद्युत्-वाहनानां उपयोगं कुर्वन्तः अधिक-जोखिमानां सामनां करिष्यन्ति |.
तदतिरिक्तं मर्सिडीज-बेन्ज्-ट्राम-अग्नि-दुर्घटना अपि अस्मान् स्मारयति यत् प्रौद्योगिकी-नवीनीकरणस्य विकासस्य च अनुसरणं कुर्वन्तः वयं सुरक्षा-विषयाणां अवहेलनां कर्तुं न शक्नुमः |. ई-वाणिज्यस्य द्रुतवितरण-उद्योगस्य कृते सुरक्षा अपि महत्त्वपूर्णा अस्ति । मालस्य परिवहनसुरक्षा वा वितरणकर्मचारिणां व्यक्तिगतसुरक्षा वा, तेषां प्रत्यक्षतया कम्पनीयाः प्रतिष्ठायाः विकासस्य च सम्बन्धः भवति अतः यदा ई-वाणिज्य-एक्सप्रेस्-वितरण-कम्पनयः नूतनानां प्रौद्योगिकीनां नूतनानां उपकरणानां च परिचयं कुर्वन्ति तदा तेषां सुरक्षाकारकाणां पूर्णतया विचारः करणीयः तथा च उत्पद्यमानानां विविधानां जोखिमानां संकटानाञ्च निवारणाय सम्पूर्णसुरक्षाप्रबन्धनव्यवस्थाः आपत्कालीनयोजनाः च निर्मातव्याः
तस्मिन् एव काले मर्सिडीज-बेन्ज्-नगरस्य ट्राम-अग्नि-प्रसङ्गेन अपि सम्बन्धित-विभागेभ्यः अलार्म-ध्वनिः अभवत् । विद्युत्वाहन-उद्योगस्य पर्यवेक्षणं सुदृढं करणं, अधिककठोरसुरक्षामानकानां गुणवत्तानिरीक्षणप्रणालीनां च निर्माणं जनजीवनस्य सम्पत्तिस्य च सुरक्षां सुनिश्चित्य उद्योगस्य स्वस्थविकासं प्रवर्धयितुं महत् महत्त्वं वर्तते। ई-वाणिज्य-एक्सप्रेस्-वितरण-उद्योगस्य कृते सम्बन्धितविभागेभ्यः पर्यवेक्षणं नीतिसमर्थनं च अपरिहार्यम् अस्ति । केवलं उत्तमनीतिवातावरणस्य मानकीकृतबाजारक्रमस्य च अन्तर्गतं ई-वाणिज्य-एक्सप्रेस्-वितरण-कम्पनयः उत्तमरीत्या विकसितुं वर्धयितुं च शक्नुवन्ति ।
संक्षेपेण यद्यपि मर्सिडीज-बेन्ज्-ट्राम-अग्निदुर्घटना ई-वाणिज्य-एक्सप्रेस्-वितरण-उद्योगात् दूरं दृश्यते तथापि वस्तुतः तयोः मध्ये बहवः सम्भाव्यसम्बन्धाः सन्ति ई-वाणिज्य-एक्सप्रेस्-वितरण-कम्पनीभिः एतादृशघटनासु निकटतया ध्यानं दातव्यं, तेभ्यः पाठं ज्ञातव्यं, वर्धमान-परिवर्तमान-बाजार-वातावरणस्य, प्रौद्योगिकी-विकास-प्रवृत्तेः च अनुकूलतायै स्वस्य परिचालन-प्रबन्धन-सुरक्षा-आश्वासन-प्रणालीषु निरन्तरं सुधारः करणीयः