समाचारं
समाचारं
Home> Industry News> एण्टोनियो इत्यस्य प्रशिक्षणस्य ई-वाणिज्यस्य एक्स्प्रेस् वितरण-उद्योगस्य च गुप्तं परस्परं संयोजनम्
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
ई-वाणिज्यस्य द्रुतवितरण-उद्योगस्य उदयेन देशे विश्वे अपि शीघ्रं सुलभतया च मालस्य प्रसारणं कर्तुं शक्यते उपभोक्तारः गृहात् न निर्गत्य विविधानि वस्तूनि क्रेतुं शक्नुवन्ति, येन उपभोगस्य वृद्धिः महती प्रवर्धिता अस्ति । तस्मिन् एव काले बहूनां एक्स्प्रेस्-सङ्कुलानाम् समर्थनार्थं कुशल-वितरण-प्रणाल्याः आवश्यकता भवति, अतः रसद-प्रौद्योगिक्याः निरन्तर-नवीनीकरणं, उन्नयनं च प्रवर्तते
फुटबॉलक्रीडायां प्रशिक्षकाणां चयनं हस्ताक्षरं च तथैव प्रभावितम् अस्ति । यथा ई-वाणिज्य-एक्सप्रेस्-वितरण-उद्योगः दक्षतां, व्यय-नियन्त्रणं च अनुसृत्य भवति, तथैव फुटबॉल-सङ्घः प्रशिक्षकाणां चयनं कुर्वन् व्यय-प्रभावशीलतां, प्रशिक्षण-प्रभावशीलतां च विचारयिष्यति एण्टोनियो इत्यस्य सफलः प्रशिक्षण-अनुभवः, सहकार्य-मूल्ये पक्षद्वयस्य सहमतिः च प्रतिस्पर्धायां इष्टतमं परिचालन-प्रतिरूपं अन्विष्यमाणाः ई-वाणिज्य-एक्सप्रेस्-कम्पनयः इव सन्ति
ई-वाणिज्य-एक्सप्रेस्-वितरण-उद्योगस्य विकासेन बृहत्-आँकडानां व्यापक-प्रयोगः अभवत् । उपभोक्तृशॉपिङ्ग-अभ्यासानां आवश्यकतानां च विश्लेषणं कृत्वा कम्पनयः अधिकसटीकरूपेण विपण्यपूर्वसूचनां संसाधनविनियोगं च कर्तुं शक्नुवन्ति । तथैव पादकन्दुकक्षेत्रे क्रीडकदत्तांशविश्लेषणं, रणनीतिनिर्माणं च अधिकाधिकं महत्त्वपूर्णं भवति । एण्टोनियो अपि स्वस्य प्रशिक्षणप्रक्रियायां एतत् दत्तांशसञ्चालितं चिन्तनपद्धतिं ऋणं गृहीतवान् स्यात् यत् दलस्य प्रदर्शनं सुधारयितुम् ।
तदतिरिक्तं ई-वाणिज्य-एक्सप्रेस्-वितरण-उद्योगे तीव्र-प्रतिस्पर्धायाः कारणात् कम्पनीः सेवा-गुणवत्तां निरन्तरं अनुकूलितुं ग्राहकानाम् अनुभवे च ध्यानं दत्तवन्तः एतत् फुटबॉल-क्षेत्रे अपि प्रतिबिम्बितम् अस्ति यत् प्रशिक्षकाणां कृते एकीकृतं युद्धात्मकं च दलं निर्मातुं क्रीडकानां मानसिकदशायां, दलस्य वातावरणे च ध्यानं दातव्यम् । यदा एण्टोनियो मूल-अण्डर-२०-राष्ट्रीय-फुटबॉल-दलस्य प्रशिक्षकः आसीत् तदा सः व्यावसायिक-लीग-क्लब-अण्डर-२१-लीग-योः गहन-निरीक्षणं कृतवान् यत् खिलाडयः अधिकतया अवगन्तुं, दलस्य समग्र-गुणवत्तायां प्रतिस्पर्धायां च उन्नयनं कर्तुं शक्नोति
संक्षेपेण, ई-वाणिज्य-एक्सप्रेस्-वितरण-उद्योगस्य विकास-प्रतिरूपस्य अवधारणायाश्च अज्ञातेन फुटबॉल-क्षेत्रे गहनः प्रभावः अभवत्, एण्टोनियो-महोदयस्य प्रशिक्षण-अनुभवः च तस्य सूक्ष्म-विश्वः एव अस्ति भविष्ये यथा यथा विभिन्नाः उद्योगाः एकीकृत्य नवीनतां कुर्वन्ति तथा तथा एषः परस्परप्रभावः अधिकः स्पष्टः विविधः च भविष्यति ।