समाचारं
समाचारं
Home> Industry News> चीन-पाकिस्तानयोः मध्ये ५० वर्षाणां कूटनीतिकसम्बन्धः विदेशेषु एक्सप्रेस्-वितरणस्य नूतनाः अवसराः च
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
विदेशेषु द्रुतवितरणसेवानां उदयेन अन्तर्राष्ट्रीयव्यापारस्य प्रतिरूपे बहु परिवर्तनं जातम् । पूर्वं विदेशेभ्यः मालक्रयणं कुर्वन्तः उपभोक्तृभ्यः क्लिष्टरसदव्यवस्था, दीर्घप्रतीक्षासमयः, उच्चा अनिश्चितता च गन्तव्यः भवेत् । अधुना केवलं मूषकस्य क्लिक् करणेन ब्राजील् इत्यादिभ्यः देशेभ्यः भवतः प्रियाः उत्पादाः प्रत्यक्षतया भवतः द्वारे वितरितुं शक्यन्ते । एतेन न केवलं शॉपिङ्गस्य सुविधा वर्धते, अपितु उपभोक्तृणां क्रयणव्ययस्य न्यूनता अपि भवति ।
चीन-ब्राजील्-देशयोः कम्पनीनां कृते विदेशेषु द्वारे द्वारे द्रुतवितरणसेवाः तेभ्यः स्वविपण्यविस्तारस्य अधिकसंभावनाः प्रदास्यन्ति । ब्राजीलस्य समृद्धाः कृषिजन्यपदार्थाः, विशेषहस्तशिल्पाः इत्यादयः चीनीय उपभोक्तृणां वर्धमानविविधानाम् आवश्यकतानां पूर्तये चीनीयविपण्ये अधिकसुलभतया प्रवेशं कर्तुं शक्नुवन्ति
तत्सह, एषा सेवा चीन-पाकिस्तानयोः मध्ये ई-वाणिज्यस्य विकासं अपि प्रवर्धयति । अधिकाधिकाः चीनदेशीयाः पाकिस्तानीयाः च कम्पनयः द्वारे द्वारे द्रुतवितरणसेवानां साहाय्येन ऑनलाइन-भण्डारं उद्घाट्य अन्यदेशेभ्यः उत्पादानाम् विक्रयं कुर्वन्ति ई-वाणिज्यमञ्चेषु ब्राजीलस्य रत्नाः, कॉफी इत्यादयः विशेषताः चीनीयग्राहकैः अनुकूलाः सन्ति;
परन्तु चीन-पाकिस्तानयोः व्यापारस्य प्रवर्धनप्रक्रियायां विदेशेषु द्वारे द्वारे द्रुतवितरणसेवासु अपि काश्चन आव्हानाः सन्ति । यथा, सीमापारं रसदस्य व्ययः अधिकः भवति, विशेषतः केषाञ्चन न्यूनमूल्यानां किन्तु गुरुतरवस्तूनाम् कृते, तथा च द्रुतवितरणशुल्केन तस्य मूल्यलाभः दुर्बलः भवितुम् अर्हति तदतिरिक्तं रसदसमयानुभवस्य स्थिरता, सेवागुणवत्ता च उपभोक्तृ-अनुभवं प्रभावितं कुर्वन्तः महत्त्वपूर्णाः कारकाः सन्ति । यदि द्रुतवितरणविलम्बः भवति अथवा मालस्य क्षतिः भवति तर्हि न केवलं उपभोक्तृसन्तुष्टिं प्रभावितं करिष्यति, अपितु कम्पनीयाः प्रतिष्ठायाः अपि क्षतिं जनयितुं शक्नोति ।
एतासां आव्हानानां सामना कर्तुं चीन-पाकिस्तान-देशयोः रसद-कम्पनीनां, ई-वाणिज्य-मञ्चानां च सहकार्यं सुदृढं कर्तुं आवश्यकता वर्तते । रसदमार्गाणां अनुकूलनं कृत्वा तथा च रसदसंसाधनानाम् एकीकरणेन रसदव्ययस्य न्यूनीकरणं, सेवायाः गुणवत्तां समयसापेक्षतां च सुधारयितुम् रसदलिङ्कानां निरीक्षणं प्रबन्धनं च सुदृढं कर्तुं;
तदतिरिक्तं सीमाशुल्कनीतयः व्यापारविनियमाः च विदेशेषु द्वारे द्वारे द्रुतवितरणसेवाः प्रभाविताः महत्त्वपूर्णाः कारकाः सन्ति । चीन-पाकिस्तान-देशयोः सीमाशुल्क-निकासी-व्यापार-निरीक्षणयोः सहकार्यं समन्वयं च अधिकं सुदृढं कर्तुं, प्रक्रियासु सरलं कर्तुं, दक्षतायां सुधारं कर्तुं, द्वारे द्वारे द्रुतवितरणसेवानां कृते अधिकं सुविधाजनकं नीतिवातावरणं निर्मातुं च आवश्यकता वर्तते
संक्षेपेण चीन-ब्राजील्-देशयोः कूटनीतिकसम्बन्धस्थापनस्य ५० वर्षस्य सन्दर्भे चीन-ब्राजील्-देशयोः आर्थिक-व्यापार-सहकार्यस्य कृते विदेशेषु द्रुत-वितरण-सेवाभिः नूतनाः अवसराः आगताः |. सम्मुखीभूतानां आव्हानानां निवारणाय संयुक्तप्रयत्नेन चीन-पाकिस्तान-व्यापारः अवश्यमेव नूतनस्तरं प्रति प्रवर्धितः भविष्यति, द्वयोः जनयोः लाभाय च भविष्यति |.