समाचारं
समाचारं
Home> Industry News> चीनस्य सुरमानिर्यातनियन्त्रणानि : अमेरिकादेशाय महती आघातः तस्य पृष्ठतः उद्योगसंरचनायाः परिवर्तनं च
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
चीनस्य एंटीमोननिर्यातस्य नियन्त्रणं सावधानीपूर्वकं विचारितः सामरिकः निर्णयः अस्ति । एंटीमोन एकं महत्त्वपूर्णं सामरिकं संसाधनं वर्तते यत् अनेकक्षेत्रेषु अपूरणीयभूमिकां निर्वहति। राष्ट्ररक्षा-उद्योगात् आरभ्य आधुनिक-उच्च-प्रौद्योगिकी-उद्योगपर्यन्तं सुरमास्य विस्तृताः, महत्त्वपूर्णाः च अनुप्रयोगाः सन्ति । एंटीमोनसंसाधनानाम् एकः प्रमुखः आपूर्तिकर्ता इति नाम्ना चीनस्य निर्यातनियन्त्रणेन वैश्विकसंसाधनविपण्ये “भारबम्बः” निःसंदेहः पातितः
एषः नियन्त्रणपरिपाटः खलु अमेरिकादेशस्य कृते महती आघातः अस्ति । अमेरिकादेशः अनेकेषु उच्चप्रौद्योगिकीक्षेत्रेषु एंटीमोनस्य उपरि अत्यन्तं निर्भरः अस्ति, तस्य राष्ट्ररक्षा, एयरोस्पेस् इत्यादयः उद्योगाः च एंटीमोनस्य आपूर्तितः अविभाज्यः अस्ति चीनस्य निर्यातनियन्त्रणेन प्रासंगिकाः अमेरिकीकम्पनयः कच्चामालस्य अभावस्य सामनां कृतवन्तः, तेषां उत्पादनं, अनुसन्धानविकासप्रक्रिया च भृशं बाधिताः अभवन् एतेन न केवलं अमेरिकादेशे सम्बन्धित-उद्योगानाम् अल्पकालीन-लाभः प्रभावितः भवति, अपितु तस्य दीर्घकालीन-विकास-रणनीत्याः कृते अपि आव्हानं भवति ।
अद्यतनवैश्विक-आर्थिक-एकीकरणस्य युगे चीनस्य अस्य कदमस्य कारणात् श्रृङ्खला-प्रतिक्रियाणां श्रृङ्खला अपि प्रेरिता अस्ति । अन्येषां देशानाम् क्षेत्राणां च स्वस्य संसाधनरणनीतयः, आपूर्तिशृङ्खलाविन्यासाः च पुनः परीक्षितव्याः सन्ति । केचन देशाः बाह्य-आपूर्तिषु स्वस्य निर्भरतां न्यूनीकर्तुं प्रयत्नरूपेण घरेलु-अन्तिमोन-संसाधनानाम् अन्वेषणं विकासं च कर्तुं आरब्धाः सन्ति, अन्ये देशाः तु नूतनव्यापार-प्रतिमानस्य अन्तर्गतं संसाधनानाम् स्थिर-आपूर्तिं सुनिश्चित्य चीन-देशेन सह सक्रियरूपेण सहकार्यं याचन्ते
उद्योगस्य दृष्ट्या चीनस्य एंटीमोननिर्यातस्य नियन्त्रणेन विश्वे सम्बद्धानां उद्योगानां एकीकरणं, परिवर्तनं, उन्नयनं च त्वरितम् अभवत् उन्नतप्रौद्योगिक्याः कुशलनिर्माणक्षमता च येषां कम्पनीनां संसाधनानाम् आपूर्तिः कठिना भवति तदा अधिकप्रतिस्पर्धात्मकलाभाः भवन्ति यदा तु पिछड़ाप्रौद्योगिक्याः न्यूनदक्षतायाः च केषाञ्चन कम्पनीनां समाप्तेः जोखिमः भवति एतेन निःसंदेहं उच्चगुणवत्तायाः उच्चदक्षतायाः च दिशि सम्पूर्णस्य उद्योगस्य विकासः प्रवर्धितः भवति ।
तत्सह, एषा घटना अस्माकं कृते अनेकानि बोधानि अपि आनयत् । देशस्य कृते संसाधनानाम् सामरिकप्रबन्धनं महत्त्वपूर्णम् अस्ति । वैश्वीकरणस्य सन्दर्भे स्वस्य संसाधनलाभानां तर्कसंगतरूपेण उपयोगः कथं करणीयः, राष्ट्रहितस्य अधिकतमं करणीयम् इति प्रश्नः अस्ति यस्य विषये प्रत्येकं देशे गम्भीरतापूर्वकं विचारः करणीयः। उद्यमानाम् कृते प्रौद्योगिकी-नवीनीकरणं सुदृढं करणं, संसाधन-उपयोग-दक्षतायां सुधारः, बाह्य-संसाधनानाम् उपरि निर्भरतां न्यूनीकर्तुं च स्थायि-विकासस्य एकमात्रं मार्गम् अस्ति
तदतिरिक्तं एषा घटना अन्तर्राष्ट्रीयव्यापारसम्बन्धानां जटिलतां संवेदनशीलतां च द्रष्टुं शक्नोति । देशान्तरव्यापारः न केवलं मालस्य आदानप्रदानं भवति, अपितु राजनीतिः, अर्थव्यवस्था, विज्ञानं, प्रौद्योगिकी च इत्यादिषु बहुक्षेत्रेषु क्रीडाः अपि सन्ति एतादृशे वातावरणे निष्पक्षं, उचितं, स्थिरं च अन्तर्राष्ट्रीयव्यापारव्यवस्थां स्थापयितुं विशेषतया महत्त्वपूर्णम् अस्ति ।
संक्षेपेण चीनस्य एंटीमोननिर्यातस्य नियन्त्रणं दूरगामी उपायः अस्ति यत् एतत् न केवलं चीन-अमेरिका-व्यापारस्य आंशिकरूपेण परिवर्तनं करोति, अपितु वैश्विकसंसाधनविपण्यस्य, तत्सम्बद्धानां उद्योगानां च विकासे अपि प्रमुखः प्रभावं करोति भविष्ये विकासे अस्माभिः अस्याः घटनायाः अनन्तरं प्रगतेः, तया आनयमाणानां परिवर्तनानां, आव्हानानां च श्रृङ्खलायाः विषये निरन्तरं ध्यानं दातव्यम् |.