सम्पर्कसङ्ख्याः १.0755-27206851

Home> उद्योगसमाचारः> यूरोपीयसङ्घस्य बाजारस्य उद्घाटनं चीनीय उद्यमनिवेशः च अवसराः चुनौतयः च

यूरोपीयसङ्घस्य बाजारस्य उद्घाटनं चीनीयनिगमनिवेशः च : अवसराः चुनौतीश्च


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

विश्वस्य महत्त्वपूर्णा अर्थव्यवस्थासु अन्यतमा इति नाम्ना यूरोपीयसङ्घस्य विपण्य उद्घाटनेन चीनीयकम्पनीभ्यः विकासाय विस्तृतं स्थानं प्राप्तम् । निष्पक्षं प्रतिस्पर्धात्मकं वातावरणं चीनीयकम्पनीनां स्वस्य लाभस्य लाभं प्राप्तुं अन्तर्राष्ट्रीयविपण्ये प्रतिस्पर्धां वर्धयितुं च सहायकं भविष्यति।

परन्तु यूरोपीयसङ्घस्य विपण्यां प्रवेशः सुलभः नास्ति । जटिलव्यापारनियमाः, कठोरगुणवत्तामानकाः, सांस्कृतिकभेदाः च सर्वाणि चीनीयकम्पनीनां सम्मुखे आव्हानानि सन्ति । उदाहरणार्थं यूरोपीयसङ्घस्य उत्पादपर्यावरणसंरक्षणस्य सुरक्षायाश्च अत्यन्तं उच्चाः आवश्यकताः सन्ति चीनीयकम्पनीनां एतेषां मानकानां पूर्तये प्रौद्योगिकीसंशोधनविकासयोः उत्पादनप्रक्रियासु निवेशं वर्धयितुं आवश्यकता वर्तते।

निवेशप्रक्रियायाः कालखण्डे चीनीयकम्पनीनां यूरोपीयसङ्घस्य कानूनानां, विनियमानाम्, नीतिवातावरणस्य च गहनबोधः अपि आवश्यकः अस्ति । यूरोपीय-आयोगस्य विभिन्ननिर्णयानां नीतिसमायोजनानां च निवेशे प्रत्यक्षः प्रभावः भवितुम् अर्हति । अतः प्रासंगिकविकासानां सूचनां स्थापयितुं व्यावसायिककानूनीनीतिसंशोधनदलस्य स्थापना यूरोपीयसङ्घस्य विपण्यां उद्यमानाम् स्थिरविकासस्य कुञ्जी अस्ति।

अस्मिन् क्रमे विश्वव्यापारसंस्थायाः नियमाः अपि महत्त्वपूर्णां भूमिकां निर्वहन्ति । चीनीयकम्पनीनां विश्वव्यापारसंस्थायाः नियमानाम् अनुसारं स्वस्य वैधअधिकारस्य हितस्य च रक्षणस्य आवश्यकता वर्तते। तत्सह, स्वस्य कृते अधिकानुकूलव्यापारस्थितीनां कृते प्रयत्नार्थं विश्वव्यापारसंस्थायाः रूपरेखायाः अन्तर्गतं व्यापारवार्तालापेषु नियमनिर्माणेषु च सक्रियरूपेण भागं गृह्णाति

चीन-वाणिज्यसङ्घस्य यन्त्राणां इलेक्ट्रॉनिक्सस्य च कृते पुनः आगत्य, उद्योगस्य नेता सेवाप्रदातृत्वेन च चीनीय-उद्यमानां यूरोपीय-सङ्घस्य च मध्ये आर्थिक-व्यापार-सहकार्यं प्रवर्धयितुं सेतु-भूमिकां निर्वहति आदानप्रदानक्रियाकलापानाम् आयोजनं कृत्वा, विपण्यसूचनाः परामर्शसेवाः च प्रदातुं वयं चीनीयकम्पनीनां यूरोपीयसङ्घस्य विपण्यां अवसरान् उत्तमरीत्या ग्रहीतुं साहाय्यं कुर्मः।

चीनस्य विद्युत्वाहन-उद्योगेन अस्याः पृष्ठभूमितः नूतनाः विकासस्य अवसराः आरब्धाः । पर्यावरणसंरक्षणस्य जागरूकतायाः वर्धनेन प्रौद्योगिक्याः निरन्तरप्रगतेः च कारणेन यूरोपीयसङ्घस्य विद्युत्वाहनानां माङ्गल्यं निरन्तरं वर्धते चीनीयविद्युत्वाहनकम्पनयः स्वस्य उन्नतप्रौद्योगिक्या, मूल्यलाभैः च यूरोपीयसङ्घस्य विपण्यस्य बृहत्तरं भागं प्राप्नुयुः इति अपेक्षा अस्ति। परन्तु तत्सह, तस्य स्थानीय-यूरोपीयसङ्घ-कम्पनीभ्यः अन्येभ्यः अन्तर्राष्ट्रीय-प्रतियोगिभ्यः च आव्हानानि अपि निबद्धव्यानि सन्ति ।

संक्षेपेण यूरोपीयसङ्घस्य विपण्यस्य उद्घाटनेन चीनीयकम्पनीनां कृते दुर्लभाः अवसराः आगताः, परन्तु एतत् बहुभिः आव्हानैः सह अपि आगच्छति । चीनी उद्यमानाम् परस्परं लाभप्रदं विजय-विजय-विकासं प्राप्तुं पूर्णतया सज्जतायाः आधारेण सक्रियरूपेण अन्वेषणं नवीनतां च कर्तुं आवश्यकता वर्तते।