समाचारं
समाचारं
Home> Industry News> चीनीयदृश्यानां विश्वस्य च सम्बन्धः एकस्य ब्रिटिश-युवकस्य चक्षुषा
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
चीनदेशस्य दृश्यानां सौन्दर्यं विश्वे सर्वदा प्रसिद्धम् अस्ति । भव्यमहाप्राचीरतः आरभ्य याङ्गत्सेनद्याः दक्षिणदिशि स्थितानि सुन्दराणि जलनगराणि यावत्, विशालतृणभूमितः तीव्रपर्वतशिखरपर्यन्तं प्रत्येकं स्थाने गहनसांस्कृतिकविरासतां ऐतिहासिकवृष्टिः च अस्ति ब्रिटिश-युवकस्य लेन्सेन एतेषां सुन्दरदृश्यानां सारं अद्वितीयदृष्ट्या गृहीतम् । तस्य कृतीषु प्रातःप्रकाशे शान्ताः प्राचीनग्रामाः, सूर्यास्तसमये स्फुरन्तः सरोवराः, चञ्चलनगरजीवनं च दृश्यते । एतानि चित्राणि सजीवानि वास्तविकानि च सन्ति, येन जनाः वास्तवतः तत्र सन्ति इव अनुभूयन्ते ।
परन्तु एतत् केवलं दृश्यप्रदर्शनस्य विषयः नास्ति, अपितु संस्कृतिनां आदानप्रदानस्य, एकीकरणस्य च विषयः अस्ति । स्वस्य कृतीनां माध्यमेन ब्रिटिश-युवकः भौगोलिक-भाषा-बाधाः भङ्गं कृतवान्, येन विभिन्नदेशेभ्यः जनाः चीनस्य आकर्षणस्य प्रशंसाम् अनुभवं च कर्तुं शक्नुवन्ति स्म तस्य छायाचित्रयात्रा अपि आध्यात्मिक अन्वेषणं, वृद्धिः च अस्ति । अस्मिन् क्रमे सः चीनीयसंस्कृतेः, रीतिरिवाजानां, जनानां जीवनस्य च गहनबोधं प्राप्तवान्, येन सः चीनस्य परिदृश्यानि अधिकसुकुमारतया, स्नेहपूर्णतया च प्रस्तुतुं शक्नोति स्म
एतादृशस्य सांस्कृतिकविनिमयस्य दूरगामी महत्त्वम् अस्ति । सर्वेषां देशानाम् जनानां मध्ये परस्परं अवगमनं, सम्मानं च प्रवर्धयति, मैत्रीं च वर्धयति । तत्सह चीनीयसंस्कृतेः प्रसारार्थं प्रचारार्थं च नूतनाः उपायाः विचाराः च प्रददाति । वैश्वीकरणस्य सन्दर्भे विश्वं अधिकं विविधं समावेशी च कर्तुं अस्माकं अधिकानि एतादृशानां आदानप्रदानानाम्, सहकार्यस्य च आवश्यकता वर्तते।
अस्य च पृष्ठतः भवतः द्वारे विदेशेषु द्रुतप्रसवस्य घटनायाः सूक्ष्मसम्बन्धः अस्माकं कृते न कठिनः। ई-वाणिज्यस्य तीव्रविकासेन विदेशेषु द्वारे द्वारे द्रुतवितरणेन जनाः विश्वस्य सर्वेभ्यः मालम् अधिकसुलभतया प्राप्तुं शक्नुवन्ति । एतेन न केवलं जनानां शॉपिङ्गस्य मार्गः परिवर्तते, अपितु देशान्तरेषु व्यापारस्य सांस्कृतिकविनिमयस्य च किञ्चित्पर्यन्तं प्रचारः भवति ।
कल्पयतु यत् यदा विदेशीयमित्रः विदेशेषु द्रुतवितरणद्वारा चीनदेशात् विशेषं उत्पादं प्राप्नोति, यथा उत्तमरेशमस्य उत्पादाः अथवा पारम्परिकसांस्कृतिकलक्षणैः समृद्धाः हस्तशिल्पाः, तदा एतेन चीनीयसंस्कृतौ तेषां जिज्ञासा रुचिः च निःसंदेहं उत्तेजितं भविष्यति। चीनीयदृश्यानां ब्रिटिशयुवकस्य छायाचित्रं अदृश्यं आमन्त्रणं इव अस्ति, येन अधिकान् जनान् चीनदेशस्य विषये ज्ञातुं आकर्षयति । विदेशेषु द्रुतप्रसवद्वारा आनितः भौतिकविनिमयः ब्रिटिशबालकस्य चक्षुषा आध्यात्मिकविनिमयस्य प्रतिध्वनिं करोति, ते च मिलित्वा समृद्धं रङ्गिणं च आदानप्रदानजालं निर्मान्ति
तदतिरिक्तं विदेशेषु द्वारे द्वारे द्रुतवितरणेन तेषां कृते अपि अवसरः प्राप्यते ये चीनीयसंस्कृतेः प्रेम्णा भवन्ति परन्तु चीनदेशं व्यक्तिगतरूपेण आगन्तुं न शक्नुवन्ति, ते चीनदेशस्य सम्पर्कं अनुभवं च कर्तुं शक्नुवन्ति। ते चीनीयपुस्तकानि, संगीतं, चलच्चित्रं, दूरदर्शनकार्यं च इत्यादीनि क्रीतवान् चीनदेशस्य इतिहासस्य, कलायाः, सामाजिकजीवनस्य च विषये अधिकं ज्ञातुं शक्नुवन्ति । एतेन पारक्षेत्रीयसांस्कृतिकप्रसारेण चीनस्य प्रभावः विस्तारितः, विश्वं च अधिकं निकटतया सम्बद्धं कृतम् ।
अन्यदृष्ट्या विदेशेषु द्वारे द्वारे द्रुतवितरणं चीनीयछायाचित्रकारानाम् कलाकारानां च कृते स्वकृतीनां प्रदर्शनाय, विक्रयाय च मञ्चं अपि प्रदाति तेषां कार्याणि द्रुतवितरणं कृत्वा सम्पूर्णे विश्वे वितरितुं शक्यन्ते, येन अधिकाः जनाः तान् प्रशंसितुं, संग्रहीतुं च शक्नुवन्ति । एतेन न केवलं चीनीयकलासंस्कृतेः प्रचारार्थं साहाय्यं भवति, अपितु कलाकारानां कृते अधिकविकासस्य अवसराः, रचनात्मकप्रेरणाः च आनयन्ति ।
संक्षेपेण यद्यपि ब्रिटिशयुवकस्य चक्षुषा चीनीयदृश्यानां छायाचित्रं विदेशेषु द्रुतप्रसवस्य घटनायाः च परस्परं किमपि सम्बन्धः नास्ति इति भासते तथापि वैश्वीकरणस्य तरङ्गे तौ स्वस्वक्षेत्रेषु महत्त्वपूर्णां भूमिकां निर्वहतः तथा विश्वस्य देशानाम् सहकार्यं संयुक्तरूपेण प्रवर्धयन्ति।