सम्पर्कसङ्ख्याः १.0755-27206851

Home> Industry News> "चीनीबाजारे ब्यूक्-शेवरलेट्-इत्यस्य च मोड़ाः, उद्योगे च श्रृङ्खला-प्रतिक्रियाः"

"चीनीबाजारे ब्यूक्-शेवरलेट्-इत्येतयोः ट्विस्ट्स्-एण्ड्-टर्न्स् तथा उद्योगे श्रृङ्खला-प्रतिक्रियाः" ।


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

वाहन-उद्योगस्य विकासः सर्वदा बहु ध्यानं आकर्षितवान् अस्ति । अन्तिमेषु वर्षेषु चीनदेशस्य वाहनविपण्ये स्पर्धा अधिकाधिकं तीव्रा अभवत्, प्रमुखब्राण्ड्-संस्थाः च स्वरणनीतिं समायोजितवन्तः । SAIC-GM इत्यस्य अन्तर्गतं महत्त्वपूर्णं ब्राण्ड् इति नाम्ना Buick इत्यस्य मार्केट्-विन्यासः विकास-रणनीतिः च बहु ध्यानं आकर्षितवती अस्ति । शेवरलेट्-कम्पनीयाः कठिनतायाः कारणात् SAIC-GM इत्यस्य समग्रयोजनायाः विषये अपि प्रश्नाः उत्पन्नाः सन्ति ।

एषा विपण्यगतिशीलता न केवलं स्वयं वाहनकम्पनीनां प्रभावं करोति, अपितु सम्बन्धित औद्योगिकशृङ्खलासु अपि श्रृङ्खलाप्रतिक्रिया भवति । पार्ट्स् सप्लायर, डीलर इत्यादीनां सर्वेषां ब्राण्डस्य रणनीतिकसमायोजनानुसारं स्वव्यापाररणनीतिषु परिवर्तनस्य आवश्यकता वर्तते।

तत्सह रसदक्षेत्रे विदेशेषु द्रुतवितरणव्यापारः अपि निरन्तरं विकसितः परिवर्तमानः च अस्ति । ई-वाणिज्यस्य उदयेन अधिकाधिकाः उपभोक्तारः विदेशेभ्यः मालक्रयणं कर्तुं चयनं कुर्वन्ति, येन विदेशेषु द्रुतवितरणसेवानां माङ्गल्याः वृद्धिः अभवत्

विदेशेषु कुशलं एक्स्प्रेस् द्वारे द्वारे सेवा उपभोक्तृभ्यः स्वस्य इष्टानि उत्पादनानि शीघ्रं प्राप्तुं शक्नोति। परन्तु एतेन रसदकम्पनीनां कृते अपि अधिकानि आवश्यकतानि अग्रे स्थापितानि सन्ति । तेषां कृते सम्पूर्णं वैश्विकं रसदजालं स्थापयितुं आवश्यकं यत् मालस्य शीघ्रं समीचीनतया च गन्तव्यस्थानं प्रति वितरणं कर्तुं शक्यते।

सेवागुणवत्तायाः दृष्ट्या विदेशेषु द्वारे द्वारे द्रुतवितरणेन न केवलं मालस्य सुरक्षितपरिवहनं सुनिश्चितं कर्तव्यं, अपितु समये एव रसदसूचनानिरीक्षणं प्रदातव्यं येन उपभोक्तारः कदापि मालस्य स्थानं स्थितिं च ज्ञातुं शक्नुवन्ति।

वाहन-उद्योगे पुनः आगत्य ब्राण्डस्य विपण्यप्रदर्शनं उपभोक्तृमागधायाः निकटतया सम्बद्धं भवति । उपभोक्तृणां कारस्य गुणवत्ता, कार्यक्षमता, मूल्यम् इत्यादीनां विषये भिन्नाः आवश्यकताः अपेक्षाः च सन्ति ।

उपभोक्तृणां वर्धमानविविधानाम् आवश्यकतानां पूर्तये वाहनकम्पनीनां निरन्तरं नवीनतां कर्तुं उत्पादप्रतिस्पर्धायां सुधारं कर्तुं च आवश्यकता वर्तते। अस्मिन् प्रौद्योगिकीसंशोधनविकासः, डिजाइननवाचारः, विपणनप्रतिमानयोः परिवर्तनम् इत्यादयः पक्षाः सन्ति ।

संक्षेपेण, भवेत् तत् वाहन-उद्योगे परिवर्तनं वा विदेशेषु एक्स्प्रेस्-वितरण-व्यापारस्य विकासः वा, ते निरन्तरं विपण्यपरिवर्तनस्य उपभोक्तृ-आवश्यकतानां च अनुकूलतां प्राप्नुवन्ति, स्वस्य स्थायि-विकासाय च प्रयतन्ते