सम्पर्कसङ्ख्याः १.0755-27206851

Home> उद्योगसमाचार> राष्ट्रीय अर्थव्यवस्थायाः नवीनप्रवृत्तिः सीमापारस्य रसदस्य समन्वितः विकासः च

राष्ट्रीय अर्थव्यवस्थायाः नूतना प्रवृत्तिः सीमापारस्य रसदस्य समन्वितः विकासः च


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

राष्ट्रिय-अर्थव्यवस्थायाः निरन्तरं वृद्धिः सीमापार-रसदस्य कृते ठोस-आधारं प्रददाति । यथा यथा विनिर्माण-उद्योगः उन्नयनं करोति तथा तथा निर्यात-उत्पादानाम् प्रकाराः गुणवत्ता च निरन्तरं सुधरति, विदेशेषु एक्स्प्रेस्-वितरण-सेवानां माङ्गं च अधिकाधिकं विविधतां प्राप्नोति सीमापारं ई-वाणिज्यस्य उदयेन विदेशेषु द्रुतवितरणव्यापारस्य तीव्रविस्तारः प्रवर्धितः अस्ति ।

रसदमूलसंरचनानिर्माणस्य दृष्ट्या निरन्तरं सुधारं कुर्वन्तं घरेलुपरिवहनजालं रसदकेन्द्रं च विदेशेषु द्रुतवितरणस्य कुशलपरिवहनस्य दृढं गारण्टीं प्रददति बन्दरगाहानां विमानस्थानकानां च आधुनिकीकरणेन मालवाहनस्य कार्यक्षमतायाः उन्नतिः अभवत् । तस्मिन् एव काले बुद्धिमान् गोदामसुविधाः, रसदप्रबन्धनप्रणाली च द्रुतसंकुलं स्वगन्तव्यस्थानेषु अधिकसटीकतया शीघ्रतया च वितरितुं समर्थयन्ति

प्रौद्योगिकी नवीनतायाः दृष्ट्या बृहत् आँकडा, कृत्रिमबुद्धिः इत्यादीनां प्रौद्योगिकीनां अनुप्रयोगेन विदेशेषु एक्स्प्रेस् वितरणस्य मार्गनियोजनं वितरणप्रक्रिया च अनुकूलतां प्राप्तवती अस्ति बुद्धिमान् एल्गोरिदम् इत्यस्य माध्यमेन संकुलानाम् परिवहनस्य स्थितिः वास्तविकसमये निरीक्षितुं शक्यते, सम्भाव्यसमस्यानां पूर्वमेव पूर्वानुमानं कर्तुं शक्यते, समये समाधानं च कर्तुं शक्यते तदतिरिक्तं ब्लॉकचेन् प्रौद्योगिक्याः आरम्भेण रसदसूचनायाः प्रामाणिकता सुरक्षा च सुनिश्चिता भवति तथा च विदेशेषु एक्स्प्रेस् सेवासु ग्राहकानाम् विश्वासः वर्धते।

परन्तु विदेशेषु द्वारे द्वारे द्रुतप्रसवस्य अपि केषाञ्चन आव्हानानां सम्मुखीभवति । विभिन्नेषु देशेषु क्षेत्रेषु च नीतयः नियमाः च बहु भिन्नाः सन्ति, येन सीमाशुल्कनिष्कासनकाले संकुलानाम् विलम्बः अथवा अतिरिक्तव्ययः भवितुम् अर्हति तदतिरिक्तं सांस्कृतिकभाषाबाधाः द्रुतवितरणसेवानां गुणवत्तां ग्राहकसन्तुष्टिं च प्रभावितं कर्तुं शक्नुवन्ति ।

एतासां चुनौतीनां सामना कर्तुं सीमापार-रसद-कम्पनीभिः विभिन्नदेशानां सर्वकारैः, प्रासंगिकैः संस्थाभिः च सह संचारं सहकार्यं च सुदृढं कर्तुं, नीतिपरिवर्तनानां विषये अवगतं भवितुं, पूर्वमेव सज्जतां कर्तुं च आवश्यकता वर्तते तस्मिन् एव काले वयं कर्मचारिणां पारसांस्कृतिकसञ्चारकौशलं भाषाप्रवीणतां च सुधारयितुम् प्रशिक्षणं वर्धयिष्यामः।

संक्षेपेण वक्तुं शक्यते यत् जुलैमासे राष्ट्रिय-अर्थव्यवस्थायाः उत्तम-स्थित्या विदेशेषु द्वारे द्वारे द्रुत-वितरणस्य विकासाय अनुकूलाः परिस्थितयः सृज्यन्ते स्म । विदेशेषु एक्स्प्रेस्-वितरण-उद्योगस्य निरन्तर-प्रगतिः राष्ट्रिय-अर्थव्यवस्थायाः समृद्धिं अधिकं प्रवर्धयिष्यति, समन्वित-विकासस्य च उत्तम-स्थितिं प्राप्स्यति |.