समाचारं
समाचारं
Home> Industry News> अमेरिकीऋणस्य परिवर्तनस्य चीनस्य अर्थव्यवस्थायाः च सम्भाव्यसम्बन्धः
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
वैश्विक आर्थिकपरिदृश्ये अमेरिकीऋणधारणेषु परिवर्तनं सर्वदा बहु ध्यानं आकर्षितवान् । एतस्य सम्बन्धः न केवलं अमेरिकादेशस्य स्वस्य वित्तस्थित्या, मौद्रिकनीत्या च अस्ति, अपितु अन्यदेशानां आर्थिकनिर्णयेषु अपि महत्त्वपूर्णः प्रभावः अस्ति चीनस्य कृते अमेरिकीऋणस्य धारणं वर्धयितुं एतत् कदमः सरलं वित्तीयसञ्चालनं न भवति, अपितु विविधकारकाणां विचारं कृत्वा रणनीतिकः विकल्पः अस्ति
अन्तर्राष्ट्रीय-आर्थिक-स्थितेः दृष्ट्या वैश्विक-आर्थिक-वृद्धिः मन्दं भवति, व्यापार-संरक्षण-वादः वर्धते, अनिश्चितताः च वर्धन्ते अस्मिन् सन्दर्भे चीनदेशस्य स्वस्य अर्थव्यवस्थायाः स्थिरतां स्थायिविकासं च निर्वाहयितुम् आवश्यकम् अस्ति । अमेरिकीऋणस्य वर्धमानधारणा विदेशीयविनिमयभण्डारं किञ्चित्पर्यन्तं स्थिरं कर्तुं शक्नोति, विनिमयदरस्य उतार-चढावस्य जोखिमं न्यूनीकर्तुं शक्नोति, घरेलु-आर्थिकविकासाय तुल्यकालिकं स्थिरं बाह्यवातावरणं च निर्मातुम् अर्हति
घरेलु आर्थिकविकासस्य आवश्यकताभ्यः आरभ्य चीनदेशः आर्थिकसंरचनात्मकसमायोजनस्य, परिवर्तनस्य, उन्नयनस्य च महत्त्वपूर्णकाले अस्ति । प्रौद्योगिकी-नवीनीकरणस्य, औद्योगिक-उन्नयनस्य इत्यादीनां क्षेत्राणां विकासाय पर्याप्तं धनं आवश्यकम् अस्ति । अमेरिकीऋणस्य वर्धनेन प्राप्ता आयः घरेलु-आर्थिकनिर्माणार्थं निश्चितराशिं वित्तपोषणं दातुं शक्नोति ।
तदतिरिक्तं चीनस्य धारणावृद्धिः चीन-अमेरिका-देशस्य आर्थिकसम्बन्धेषु अपि तस्य बलं प्रतिबिम्बयति । विश्वस्य बृहत्तमा अर्थव्यवस्थाद्वयं इति नाम्ना चीन-अमेरिका-देशयोः आर्थिकपरस्परनिर्भरता उच्चा अस्ति । उचितवित्तीयसञ्चालनस्य माध्यमेन द्विपक्षीय आर्थिकसम्बन्धानां स्थिरतां निर्वाहयितुं, व्यापारं निवेशविनिमयं च प्रवर्धयितुं, परस्परलाभं, विजय-विजय-परिणामं च प्राप्तुं साहाय्यं कर्तुं शक्नोति
परन्तु अमेरिकीऋणधारणानां वर्धनं जोखिमरहितं न भवति । अमेरिकी-बाण्ड्-विपण्ये उतार-चढावः, अमेरिकी-मौद्रिक-नीतेः समायोजनं, अन्तर्राष्ट्रीय-राजनैतिक-स्थितौ परिवर्तनं च चीनस्य निवेश-आयस्य उपरि प्रतिकूल-प्रभावं जनयितुं शक्नोति अतः यदा चीनदेशः अमेरिकीऋणे निवेशं करोति तदा तस्य विपण्यगतिशीलतायां निकटतया ध्यानं दातुं, जोखिमप्रबन्धनं सुदृढं कर्तुं, निवेशस्य सुरक्षां लाभप्रदतां च सुनिश्चितं कर्तुं आवश्यकम् अस्ति
संक्षेपेण चीनदेशस्य अमेरिकीऋणस्य धारणानां वृद्धिः आन्तरिकविदेशीय-आर्थिक-स्थितीनां, स्वस्य विकासस्य आवश्यकतानां, अन्तर्राष्ट्रीय-आर्थिक-सम्बन्धानां इत्यादीनां कारकानाम् व्यापकरूपेण विचारं कृत्वा विवेकपूर्णः निर्णयः अस्ति एतत् कदमः न केवलं चीनस्य आर्थिकविकासाय कतिपयानि अनुकूलानि परिस्थितयः सृजति, अपितु सम्भाव्यजोखिमानां, आव्हानानां च सावधानीपूर्वकं निवारणं कर्तुं अस्माकं आवश्यकता वर्तते।