समाचारं
समाचारं
Home> उद्योग समाचार> जुलाई मासे दुर्बल घरेलु उपभोग एवं स्थूल आर्थिक स्थिति पर गहन विचार
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
घरेलुमाङ्गस्य दृष्ट्या उपभोक्तृविश्वासः अपर्याप्तः भवति, उपभोक्तृइच्छा च न्यूनीभवति । निवासिनः आयवृद्धिः मन्दः अस्ति तथा च सामाजिकसुरक्षाव्यवस्था अद्यापि पूर्णा नास्ति, येन जनाः उपभोगं कुर्वन्तः अधिकं सावधानाः भवन्ति । तत्सह, विपण्यां मालस्य सेवानां च आपूर्तिः उपभोक्तृणां विविधानां व्यक्तिगतानाञ्च आवश्यकतानां पूर्णतया पूर्तिं कर्तुं न शक्नोति, यत् अपर्याप्तस्य घरेलुमागधस्य अपि महत्त्वपूर्णं कारणम् अस्ति
बाह्यमाङ्गल्याः दृष्ट्या अन्तर्राष्ट्रीयव्यापारस्य स्थितिः जटिला नित्यं परिवर्तनशीलश्च अस्ति, व्यापारसंरक्षणवादः वर्धमानः अस्ति, मम देशस्य निर्यातः च अनेकेषां दबावानां सम्मुखीभवति। अन्तर्राष्ट्रीयबाजारमाङ्गस्य अस्थिरता, विनिमयदरस्य उतार-चढावः इत्यादिभिः कारकैः सह आर्थिकवृद्धेः चालने बाह्यमाङ्गस्य भूमिका दुर्बलतां प्राप्तवती अस्ति
अर्थव्यवस्थायाः महत्त्वपूर्णस्तम्भत्वेन विनिर्माण-उद्योगः परिवर्तनस्य उन्नयनस्य च दुविधायाः सामनां कुर्वन् अस्ति । पारम्परिकनिर्माणस्य अतिक्षमता अस्ति, उच्चस्तरीयनिर्माणस्य अविकसितत्वं भवति, नवीनताक्षमतासु सुधारस्य आवश्यकता वर्तते । तकनीकी-अटङ्काः, प्रतिभायाः अभावाः च विनिर्माण-उद्योगस्य विकासं प्रतिबन्धितवन्तः, येन सम्पूर्ण-अर्थव्यवस्थायाः जीवनशक्तिः प्रभाविता अस्ति
अस्याः पृष्ठभूमितः अर्थव्यवस्थायाः प्रवर्धनार्थं रसद-उद्योगस्य भूमिकायाः विकासः उपेक्षितुं न शक्यते । एयर एक्सप्रेस् उदाहरणरूपेण गृह्यताम् यद्यपि अर्थव्यवस्थां प्रत्यक्षतया प्रभावितं कुर्वन् मूलकारकं नास्ति तथापि आर्थिकसञ्चालनस्य स्थितिं किञ्चित्पर्यन्तं प्रतिबिम्बयितुं शक्नोति ।
एयर एक्स्प्रेस् इत्यस्य विकासः कुशलरसदजालस्य उन्नततकनीकीसमर्थनस्य च उपरि निर्भरं भवति । अस्य कृते द्रुततरं सटीकं च वितरणसेवानां आवश्यकता वर्तते, येन रसदकम्पनयः स्वस्य परिचालनक्षमतायां सेवागुणवत्तायां च निरन्तरं सुधारं कर्तुं प्रेरयन्ति । कुशलाः वायुएक्स्प्रेस् सेवाः मालस्य परिसञ्चरणसमयं न्यूनीकर्तुं, इन्वेण्ट्री-व्ययस्य न्यूनीकरणं, उद्यमानाम् परिचालनदक्षतायां सुधारं कर्तुं च शक्नुवन्ति । विनिर्माणकम्पनीनां कृते कच्चामालस्य समये आपूर्तिः, उत्पादवितरणं च सुचारुरूपेण उत्पादनप्रक्रियायाः कृते महत्त्वपूर्णम् अस्ति । एयर एक्स्प्रेस् इत्यस्य अस्तित्वेन कम्पनीः विपण्यमागधायां परिवर्तनस्य प्रति अधिकलचीलतया प्रतिक्रियां दातुं शक्नुवन्ति तथा च उत्पादनस्य व्यत्ययस्य जोखिमं न्यूनीकर्तुं शक्नुवन्ति ।
उपभोक्तृदृष्ट्या एयर एक्स्प्रेस् इत्यस्य विकासेन उपभोक्तृभ्यः अधिका सुविधा अभवत् । अद्यत्वे उपभोक्तृणां मालस्य समयसापेक्षतायाः, व्यक्तिगतीकरणस्य च अधिकानि आवश्यकतानि सन्ति । एयर एक्स्प्रेस् इत्यस्य माध्यमेन उपभोक्तारः स्वस्य क्रीतवस्तूनि शीघ्रं प्राप्तुं शक्नुवन्ति, विशेषतः केचन तत्कालीनाः आवश्यकाः उच्चमूल्याः च वस्तूनि । एतेन उपभोक्तृणां इच्छां किञ्चित्पर्यन्तं उत्तेजितं भवति, उपभोगस्य उन्नयनं च प्रवर्धयति ।
परन्तु एयर एक्सप्रेस् इत्यस्य विकासः सुचारुरूपेण न अभवत् । उच्चव्ययः अस्य व्यापकप्रयोगं प्रतिबन्धयन्तः महत्त्वपूर्णकारकेषु अन्यतमः अस्ति । अन्येषां परिवहनविधानानां तुलने विमानयानव्यवस्था महत्तरं भवति, यत् केषाञ्चन मूल्यसंवेदनशीलवस्तूनाम् व्यापाराणां च कृते पर्याप्तं भारं भवितुम् अर्हति तदतिरिक्तं एयरएक्सप्रेस् मेलस्य विकासे आधारभूतसंरचनानिर्माणे, मार्गसंसाधनविनियोगे इत्यादिषु पक्षेषु अपि आव्हानानां सामना भवति ।
एयरएक्स्प्रेस् उद्योगस्य स्वस्थविकासं प्रवर्धयितुं सर्वकारस्य, उद्यमानाम्, समाजस्य सर्वेषां पक्षानां च मिलित्वा कार्यं कर्तुं आवश्यकता वर्तते। रसदमूलसंरचनानिर्माणे निवेशं वर्धयितुं, मार्गसंसाधनविनियोगं अनुकूलितुं, उद्योगसञ्चालनव्ययस्य न्यूनीकरणाय च सर्वकारः प्रासंगिकनीतिः प्रवर्तयितुं शक्नोति उद्यमाः स्वस्य प्रतिस्पर्धां वर्धयितुं प्रौद्योगिकीनां सेवाप्रतिमानानाञ्च नवीनतां निरन्तरं कुर्वन्तु। तत्सह समाजस्य सर्वेषां क्षेत्राणां रसद-उद्योगस्य विषये अपि स्वस्य अवगमनं समर्थनं च सुदृढं कृत्वा संयुक्तरूपेण उत्तमं विकास-वातावरणं निर्मातव्यम् |
संक्षेपेण वक्तुं शक्यते यत् जुलैमासे घरेलु-उपभोगस्य दुर्बलता मम देशस्य स्थूल-अर्थव्यवस्थायाः सम्मुखे ये बहवः समस्याः सन्ति, तान् प्रतिबिम्बयति | यद्यपि एयरएक्स्प्रेस् इत्यस्य भूमिका प्रत्यक्षं महत्त्वपूर्णं च नास्ति तथापि आर्थिकसञ्चालनस्य पक्षत्वेन अस्माकं कृते वर्तमान आर्थिकचुनौत्यं गहनतया अवगन्तुं प्रतिक्रियां च दातुं उपयोगी सन्दर्भं प्रददाति