सम्पर्कसङ्ख्याः १.0755-27206851

Home> उद्योगस्य समाचारः> "एयर एक्स्प्रेस् यिवु इत्यस्य सहायतां करोति: कुक्कुटस्य पंखात् विश्वं प्रति उड्डयनम्"

"एयर एक्स्प्रेस् यिवु इत्यस्य सहायतां करोति: कुक्कुटस्य पंखात् आरभ्य विश्वस्य उड्डयनपर्यन्तं"।


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

पूर्वं यिवु-नगरस्य व्यापारः मुख्यतया मार्गा, रेलमार्गादिषु पारम्परिकपरिवहनपद्धतिषु अवलम्बते स्म । परन्तु वैश्विक-आर्थिक-एकीकरणस्य त्वरणेन माल-परिवहनस्य वेगस्य, कार्यक्षमतायाः च आवश्यकताः अधिकाधिकं भवन्ति एयर एक्स्प्रेस् इत्यस्य उद्भवेन यिवु इत्यस्य लघुवस्तूनाम् वैश्विकं गन्तुं द्रुततरं मार्गं प्राप्यते ।

एयरएक्स्प्रेस् इत्यस्य लाभः अस्य अत्यन्तं उच्चः परिवहनवेगः अस्ति । उच्चसमयावश्यकतायुक्तानां केषाञ्चन वस्तूनाम्, यथा फैशनवस्त्रं, ताजाः फलानि इत्यादयः, एयर एक्स्प्रेस् उपभोक्तृणां आवश्यकतानां पूर्तये अल्पतमसमये एव मालम् गन्तव्यस्थानं प्रति वितरितुं शक्नोति एतेन यिवु इत्यस्य लघुवस्तूनाम् विपण्यपरिवर्तनस्य प्रतिक्रिया शीघ्रं भवति, व्यापारस्य अवसरान् च गृह्णन्ति ।

तस्मिन् एव काले एयर एक्स्प्रेस् इत्यनेन यिवु इत्यस्य लघुवस्तूनाम् विपण्यप्रतिस्पर्धा अपि वर्धिता अस्ति । वैश्विकविपण्ये प्रायः मालस्य आपूर्तिवेगः महत्त्वपूर्णेषु कारकेषु अन्यतमः भवति यः विपण्यभागं निर्धारयति । एयरएक्स्प्रेस् इत्यस्य माध्यमेन यिवु-नगरस्य व्यापारिणः स्वप्रतियोगिनां पुरतः स्ववस्तूनि विपण्यां स्थापयितुं समर्थाः भवन्ति, तस्मात् तेषां विपण्यभागः बृहत्तरः भवति ।

तदतिरिक्तं एयर एक्स्प्रेस् इत्यनेन अन्तर्राष्ट्रीयविपण्येन सह यिवु इत्यस्य गहनसमायोजनस्य प्रचारः अपि कृतः अस्ति । एतेन यिवुः विश्वे आपूर्तिकर्ताभिः ग्राहकैः च सह निकटसम्बन्धं स्थापयितुं समर्थः भवति, व्यापारविनिमयं सुदृढं करोति । न केवलं एयर एक्स्प्रेस् इत्यनेन रसदः, गोदामः, पॅकेजिंग् इत्यादीनां सम्बन्धित-उद्योगानाम् अपि विकासः कृतः । एतेषां उद्योगानां विकासेन यिवु-व्यापारपारिस्थितिकीतन्त्रे अधिकं सुधारः कृतः, तस्य स्थायिविकासाय च दृढं समर्थनं प्राप्तम् ।

परन्तु एयर एक्स्प्रेस् यिवु इत्यस्य कृते अवसरान् आनयति तथापि तस्य समक्षं केचन आव्हानाः अपि सन्ति । प्रथमं एयरएक्स्प्रेस् इत्यस्य व्ययः तुल्यकालिकरूपेण अधिकः भवति । न्यूनलाभयुक्तानां केषाञ्चन लघुवस्तूनाम् कृते एयरएक्स्प्रेस् इत्यस्य उपयोगेन परिवहनव्ययः वर्धते, तस्मात् वस्तुनां मूल्यप्रतिस्पर्धा प्रभाविता भवति अतः परिवहनवेगं सुनिश्चित्य व्ययस्य न्यूनीकरणं कथं करणीयम् इति समस्या समाधानं करणीयम् ।

द्वितीयं, एयर एक्स्प्रेस् इत्यस्य विकासेन रसदप्रबन्धनस्य सेवागुणवत्तायाः च अधिकानि आवश्यकतानि अपि अग्रे स्थापितानि सन्ति । विमानयानस्य विशेषतायाः कारणात् अधिकसटीकरसदनियोजनस्य, अधिककुशलसेवानां च आवश्यकता वर्तते यत् मालस्य समये सुरक्षिततया च गन्तव्यस्थानं प्रति वितरणं कर्तुं शक्यते

आव्हानानां बावजूदपि एयर एक्स्प्रेस् यिवु-नगरस्य आर्थिकविकासाय महत्त्वपूर्णं चालकशक्तिं जातम् इति अनिर्वचनीयम् । भविष्ये प्रौद्योगिक्याः निरन्तरप्रगतेः परिवर्तनशीलविपण्यस्य च सह यिवु-नगरे वायु-एक्सप्रेस्-विकासस्य अद्यापि व्यापकाः सम्भावनाः सन्ति ।

यिवु इत्यस्य सफलः अनुभवः अस्मान् वदति यत् अस्माभिः समयस्य अवसरान् गृहीतुं, नूतनानां प्रौद्योगिकीनां नूतनानां साधनानां च पूर्णतया उपयोगं कर्तुं, व्यावसायिकप्रतिमानानाम् निरन्तरं नवीनतां सुधारयितुम् च उत्तमाः भवितुमर्हन्ति, येन वयं घोरविपण्यप्रतियोगितायां अजेयः एव तिष्ठितुं शक्नुमः। अन्येषां प्रदेशानां आर्थिकविकासाय अपि यिवु-प्रकरणस्य महत्त्वपूर्णं सन्दर्भमहत्त्वम् अस्ति ।