सम्पर्कसङ्ख्याः १.0755-27206851

Home> उद्योग समाचार> हरित पारिस्थितिकी दिवस के सहयोगात्मक एकीकरण एवं उद्योग विकास

हरित पारिस्थितिकीदिवसस्य सहयोगात्मकं एकीकरणं तथा उद्योगविकासः


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अधुना विविधाः उद्योगाः स्वस्य परिवर्तनं, उन्नयनं, स्थायिविकासं च प्राप्तुं हरितविकासस्य अवधारणायाः सह अभिसरणबिन्दून् अन्वेष्टुं प्रयतन्ते रसदक्षेत्रे द्रुतगतिः कुशलाः च परिवहनविधयः महत्त्वपूर्णाः सन्ति । यद्यपि हरित-निम्न-कार्बन-योः सह प्रत्यक्षः सम्बन्धः स्पष्टः नास्ति इति भासते तथापि यदि भवान् गभीरं गहनतया गच्छति तर्हि तस्य सम्भाव्यसहसंबन्धः अपि ज्ञातुं शक्नोति ।

रसद-उद्योगे परिवहन-सम्बद्धतां उदाहरणरूपेण गृहीत्वा पारम्परिक-परिवहन-विधिषु प्रायः उच्च-ऊर्जा-उपभोगः, बृहत्-कार्बन-उत्सर्जनम् इत्यादीनां समस्याः भवन्ति यथा यथा प्रौद्योगिक्याः उन्नतिः भवति तथा तथा क्रमेण केचन नवीनसमाधानाः उद्भवन्ति । परिवहनमार्गस्य अनुकूलनं, वाहनभारस्य दरं वर्धयितुं च इत्यादिभिः उपायैः ऊर्जायाः उपभोगः, पर्यावरणप्रदूषणं च किञ्चित्पर्यन्तं न्यूनीकृतम्

परन्तु रसद-उद्योगस्य समग्र-हरित-रूपान्तरणाय एते सुधार-उपायाः पर्याप्ताः न सन्ति । अधिकमहत्त्वपूर्णानि हरितविकासलक्ष्याणि प्राप्तुं परिवहनपद्धतिषु प्रौद्योगिकीषु च मौलिकपरिवर्तनस्य आवश्यकता भविष्यति।

अस्मिन् समये केचन उदयमानाः परिवहनमार्गाः जनानां ध्यानं आकर्षितुं आरब्धवन्तः । यथा विद्युत्परिवहनवाहनानां प्रचारः उपयोगः च, तथैव नवीकरणीय ऊर्जायाः चालितानां परिवहनवाहनानां इत्यादीनां । एतेषां नूतनानां प्रौद्योगिकीनां प्रयोगेन न केवलं पारम्परिकजीवाश्म ऊर्जायाः आश्रयः न्यूनीकरोति, अपितु कार्बन उत्सर्जनस्य अपि महती न्यूनता भवति ।

अस्मिन् क्रमे रसदकम्पनीनां भूमिका महत्त्वपूर्णा अस्ति । तेषां हरितप्रौद्योगिकीनां विकासे प्रयोगे च सक्रियरूपेण संसाधननिवेशस्य आवश्यकता वर्तते, तत्सहकालं च उद्योगस्य हरितविकासस्य संयुक्तरूपेण प्रवर्धनार्थं प्रासंगिकवैज्ञानिकसंशोधनसंस्थाभिः सह सहकार्यं सुदृढं कर्तुं आवश्यकता वर्तते।

अस्माकं मूलविषये पुनः गत्वा, रसदक्षेत्रस्य महत्त्वपूर्णभागत्वेन, एयर एक्स्प्रेस् हरितविकासेन सह अधिकाधिकं निकटतया सम्बद्धः अस्ति ।

यद्यपि विमानयानं द्रुतं भवति तथापि तस्य सह उच्चशक्ति-उपभोगः, कार्बन-उत्सर्जनं च भवति । एतस्य प्रभावस्य न्यूनीकरणाय विमानसेवाः, तत्सम्बद्धाः च कम्पनयः विमानमार्गाणां अनुकूलनं, नूतनानां ऊर्जा-बचत-विमानानाम् अङ्गीकारं च इत्यादीनि उपायानि कृतवन्तः

तदतिरिक्तं मालवाहकपैकेजिंग् इत्यस्य दृष्ट्या नवीनता, सुधारः च निरन्तरं क्रियते । लघुविघटनीयपैकेजिंगसामग्रीणां उपयोगेन न केवलं मालस्य भारं न्यूनीकर्तुं शक्यते, परिवहनव्ययस्य न्यूनीकरणं भवति, अपितु पर्यावरणप्रदूषणं न्यूनीकर्तुं शक्यते

न केवलं, एयरएक्स्प्रेस्-कम्पनयः अन्यैः परिवहन-विधिभिः सह सहकार्यस्य अपि सक्रियरूपेण अन्वेषणं कुर्वन्ति । यथा, रेलमार्गेण, मार्गपरिवहनेन च सह संयोजयित्वा बहुविधपरिवहनप्रतिरूपं निर्मातुं, परिवहनदक्षतायां सुधारं कर्तुं, ऊर्जायाः उपभोगं न्यूनीकर्तुं च शक्यते

उपभोक्तृदृष्ट्या हरितरसदस्य माङ्गलिका अपि क्रमेण वर्धमाना अस्ति । ते पर्यावरणजागरूकतां, उपायानां च सह रसदकम्पनीनां चयनं कर्तुं अधिकं इच्छन्ति, येन एयर एक्स्प्रेस् कम्पनीः हरितविकासे निवेशं वर्धयितुं अपि प्रेरिताः भवन्ति

तत्सह एयरएक्स्प्रेस् तथा हरितविकासस्य एकीकरणस्य प्रवर्धने अपि सर्वकारस्य महत्त्वपूर्णा भूमिका अस्ति । प्रासंगिकनीतिविनियमाः निर्माय उद्यमाः हरितनवाचारं कर्तुं हरितरसदपरियोजनानां समर्थनं वर्धयितुं च प्रोत्साहिताः भवन्ति।

संक्षेपेण एयर एक्सप्रेस् तथा ग्रीन अवधारणानां विकासस्य एकीकरणं अनिवार्यप्रवृत्तिः अस्ति । एतदर्थं न केवलं उद्यमस्य एव प्रयत्नाः आवश्यकाः, अपितु रसद-उद्योगस्य स्थायि-विकासं प्राप्तुं, सुन्दर-पारिस्थितिकी-वातावरणस्य निर्माणे योगदानं दातुं च सर्वकारस्य, उपभोक्तृणां अन्येषां च पक्षानां संयुक्तभागीदारी, समर्थनं च आवश्यकम् |.