सम्पर्कसङ्ख्याः १.0755-27206851

Home> उद्योगसमाचारः> एयर एक्स्प्रेस् : गतिसेवायां च नवीनाः चुनौतीः

एयर एक्स्प्रेस् : गतिः सेवा च नवीनाः आव्हानाः


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

एयर एक्सप्रेस् इत्यस्य लाभाः स्वयमेव दृश्यन्ते । इदं अल्पतमसमये गन्तव्यस्थानं प्रति मालं वितरितुं शक्नोति, यत् तेषां मालस्य कृते अपूरणीयम् अस्ति, येषां कृते अत्यन्तं उच्चसमयानुकूलतायाः आवश्यकता वर्तते, यथा ताजाः भोजनः, आपत्कालीनदस्तावेजाः इत्यादयः परन्तु अस्य वेगस्य सामना अपि आव्हानानां श्रृङ्खला अस्ति ।

प्रथमं व्ययः । विमानयानस्य व्ययः तुल्यकालिकरूपेण अधिकः भवति, येन वायुद्रुतवितरणं महत्तरं भवति । केषाञ्चन मूल्य-सचेतनानां उपभोक्तृणां वा व्यवसायानां वा कृते व्ययस्य वेगस्य च मध्ये व्यापारः भवितुम् अर्हति । तदतिरिक्तं विमानस्य अनिश्चिततायाः कारणात् विमानस्य द्रुतमेलस्य समये वितरणं अपि प्रभावितं भविष्यति । दुर्गतिः, विमानयाननियन्त्रणम् इत्यादयः कारकाः विमानविलम्बं जनयितुं शक्नुवन्ति, तस्मात् द्रुतप्रसवः प्रभावितः भवति ।

द्वितीयं सेवागुणवत्तायाः दृष्ट्या एयर एक्स्प्रेस् इत्यस्य अपि उन्नतिः आवश्यकी अस्ति । यद्यपि द्रुतं भवति तथापि यदि मालस्य पॅकेजिंग्, परिवहनं च अनुचितरूपेण संचालितं भवति तर्हि मालस्य क्षतिः वा नष्टः वा भवितुम् अर्हति । अपि च, संग्रहणस्य वितरणप्रक्रियायाः अन्ते सेवानां मानकीकरणस्य विशेषीकरणस्य च डिग्री अपि विषमा भवति, येन ग्राहकानाम् अनुभवः प्रभावितः भवति

अपि च, यथा यथा विपण्यस्पर्धा तीव्रताम् अवाप्नोति तथा तथा एयरएक्स्प्रेस्-कम्पनयः प्रचण्डदबावस्य सामनां कुर्वन्ति । न केवलं अस्माभिः वेगस्य सेवायाः च कृते एकस्मिन् उद्योगे प्रतियोगिभिः सह स्पर्धा कर्तव्या, अपितु अन्येभ्यः रसद-विधिभ्यः अपि आव्हानानां सामना कर्तव्यः, यथा उच्चगति-रेल-एक्सप्रेस्, रोड्-एक्स्प्रेस् इत्यादिभ्यः |. प्रतियोगितायाः मध्ये विशिष्टतां प्राप्तुं कम्पनीभिः निरन्तरं नवीनतां कर्तुं, स्वव्यापारप्रतिमानं अनुकूलितुं च आवश्यकम् ।

प्रौद्योगिक्याः दृष्ट्या एयर एक्स्प्रेस् इत्यस्य अपि निरन्तरं सुधारस्य आवश्यकता वर्तते। यथा, अधिकसटीकं मालवाहकनिरीक्षणं भविष्यवाणीं च प्राप्तुं परिचालनदक्षतां च सुधारयितुम् बृहत् आँकडानां कृत्रिमबुद्धिप्रौद्योगिक्याः च उपयोगः कर्तुं शक्यते तत्सह, पर्यावरणस्य उपरि प्रभावं न्यूनीकर्तुं हरितवायुयानप्रौद्योगिक्याः विकासः अपि भविष्ये महत्त्वपूर्णा दिशा अस्ति ।

एतेषां आव्हानानां निवारणाय एयरएक्स्प्रेस् कम्पनीभिः उपायानां श्रृङ्खला करणीयम् । एकतः विमानसेवाभिः सह सहकार्यं सुदृढं कर्तुं, मार्गसंसाधनविनियोगस्य अनुकूलनं कर्तुं, परिवहनव्ययस्य न्यूनीकरणं च आवश्यकम् । अपरपक्षे सेवागुणवत्तायाः नियन्त्रणं वर्धयितुं, सम्पूर्णं शिकायतनिबन्धनतन्त्रं स्थापयितुं, ग्राहकसन्तुष्टिं च सुधारयितुम् आवश्यकम् अस्ति तदतिरिक्तं उद्यमैः स्वस्य मूलप्रतिस्पर्धां वर्धयितुं प्रौद्योगिकीसंशोधनविकासः प्रतिभाप्रशिक्षणं च सुदृढं कर्तव्यम्।

स्थूलदृष्ट्या वायुएक्स्प्रेस् उद्योगस्य विकासाय सर्वकारीयनीतिसमर्थनम् अपि महत्त्वपूर्णम् अस्ति । एयरएक्स्प्रेस् कम्पनीनां विकासं प्रोत्साहयितुं, आधारभूतसंरचनानिर्माणे निवेशं वर्धयितुं, विमानपरिवहनवातावरणस्य अनुकूलनार्थं च सर्वकारः प्रासंगिकनीतिः प्रवर्तयितुं शक्नोति तस्मिन् एव काले वयं पर्यवेक्षणं सुदृढं करिष्यामः, विपण्यव्यवस्थायाः मानकीकरणं करिष्यामः, उपभोक्तृणां वैधअधिकारस्य हितस्य च रक्षणं करिष्यामः।

संक्षेपेण एयर एक्स्प्रेस् आधुनिकरसदस्य महत्त्वपूर्णभागत्वेन सुविधां कार्यक्षमतां च आनयति, परन्तु अनेकानां आव्हानानां सामना अपि करोति । केवलं निरन्तरं नवीनतां कृत्वा, सेवानां अनुकूलनं कृत्वा, सहकार्यं सुदृढं कृत्वा एव वयं स्थायिविकासं प्राप्तुं शक्नुमः, आर्थिकसामाजिकविकासे च अधिकं योगदानं दातुं शक्नुमः।