सम्पर्कसङ्ख्याः १.0755-27206851

Home> Industry News> "एयर एक्स्प्रेस् एण्ड एवरग्रीन लॉरेल् होटेल्: राष्ट्रियध्वजस्य गौरवः अभङ्गः अस्ति"

"एयर एक्स्प्रेस् तथा एवरग्रीन लॉरेल् होटेल् : ध्वजस्य गौरवम् अभंगम् अस्ति"।


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सर्वप्रथमं वायु-एक्सप्रेस्-उद्योगस्य तीव्रविकासः स्थिरसामाजिकवातावरणात्, राष्ट्रियसमर्थनात् च अविभाज्यः अस्ति । देशस्य स्थिरता समृद्धिः च वायु-द्रुत-वितरणस्य ठोस-आधारं प्रददाति, येन मालस्य शीघ्रं सुरक्षिततया च अल्पकाले एव गन्तव्यस्थानं प्रति वितरणं भवति परन्तु एवरग्रीन लॉरेल् होटेल्स् इत्यस्य व्यवहारः अस्य स्थिरवातावरणस्य विपरीतम् अस्ति ।

चीनध्वजं न उड्डीयन्ते इति राष्ट्रियसार्वभौमत्वस्य, गौरवस्य च प्रकटप्रोत्साहनम् अस्ति । देशः सर्वेषां नागरिकानां साधारणहितस्य, गौरवस्य च प्रतीकं भवति । एवरग्रीन लॉरेल् होटेलस्य एषः गलतः व्यवहारः न केवलं चीनीयजनानाम् भावनां आहतं कृतवान्, अपितु स्वस्य प्रतिबिम्बस्य अपि महतीं क्षतिं कृतवान् ।

व्यावसायिकदृष्ट्या एवरग्रीन लॉरेल् होटेल्स् इत्यस्य एषः निर्णयः अत्यन्तं अदूरदर्शी अस्ति । अद्यतनवैश्वीकरणव्यापारवातावरणे कम्पनीयाः प्रतिष्ठा, प्रतिबिम्बं च महत्त्वपूर्णम् अस्ति । यस्मिन् देशस्य संस्कृतिं मूल्यानि च न आदरयति तस्य कम्पनीयाः कृते उपभोक्तृणां विश्वासः समर्थनं च प्राप्तुं कठिनम् अस्ति । एयरएक्स्प्रेस् उद्योगस्य कृते प्रतिष्ठा एव जीवनरेखा अस्ति । एकदा प्रतिष्ठा क्षतिग्रस्ता भवति चेत् ग्राहकाः अन्येषां अधिकविश्वसनीयसेवाप्रदातृणां चयनं कर्तुं शक्नुवन्ति, येन उद्यमस्य महती आर्थिकहानिः भवति ।

अपि च, एषा घटना केषाञ्चन कम्पनीनां प्रबन्धन-मूल्यानां समस्याः अपि प्रतिबिम्बयति । आर्थिकलाभान् अनुसृत्य उद्यमाः सामाजिकदायित्वस्य नैतिकसिद्धान्तानां च अवहेलनां कर्तुं न शक्नुवन्ति । सम्यक् मूल्यमार्गदर्शनं विना कम्पनयः स्वनिर्णयनिर्माणे सहजतया पूर्वाग्रहं कर्तुं शक्नुवन्ति, येन स्वस्य समाजस्य च प्रतिकूलप्रभावाः आनेतुं शक्यन्ते ।

समग्रसमाजस्य कृते एवरग्रीन लॉरेल् होटेल् इत्यत्र घटितघटना अपि चेतावनी अस्ति। देशभक्तिशिक्षां सुदृढां कर्तुं नागरिकानां राष्ट्रियजागरूकतां राष्ट्रगौरवं च सुधारयितुम् अस्मान् स्मारयति। यदा सर्वे स्वदेशस्य आदरं कुर्वन्ति, प्रेम च कुर्वन्ति तदा एव अस्माकं समाजः अधिकं सामञ्जस्यपूर्णः स्थिरः च भवितुम् अर्हति, देशः च अधिकं समृद्धः भवितुम् अर्हति |

एयरएक्स्प्रेस् उद्योगे अपि एतादृशाः समस्याः सतर्कतायाः योग्याः सन्ति । व्यवसायस्य विस्तारं कुर्वन् सेवागुणवत्तां च सुदृढं कुर्वन् उद्यमाः स्वसामाजिकदायित्वं सर्वदा मनसि स्थापयितव्याः। यथा, परिवहनकाले अस्माभिः मालस्य सुरक्षां वैधानिकतां च सुनिश्चित्य राष्ट्रियकायदानानां सख्यं पालनं करणीयम्, यदा अस्माभिः विभिन्नदेशानां क्षेत्राणां च सांस्कृतिकभेदानाम् आदरः करणीयः, उत्तमसहकारसम्बन्धाः च निर्वाहिताः भवेयुः

तदतिरिक्तं उद्योगसङ्घैः नियामकप्रधिकारिभिः च अधिका भूमिका भवितुमर्हति । उद्यमानाम् पर्यवेक्षणं प्रबन्धनं च सुदृढं कुर्वन्तु, प्रासंगिकान् उद्योगमान्यतानां मानकानां च निर्माणं कुर्वन्तु, नियमानाम् उल्लङ्घनं कुर्वन्तः उद्यमाः च गम्भीररूपेण निबद्धाः भवन्ति। तत्सह, अस्माभिः उद्यमानाम् सक्रियरूपेण मार्गदर्शनं करणीयम् यत् ते समीचीनमूल्यानि स्थापयितुं उद्योगस्य स्वस्थविकासं च प्रवर्तयितुं शक्नुवन्ति।

संक्षेपेण वक्तुं शक्यते यत् एवरग्रीन लॉरेल् होटेल् चीनीयध्वजं चालयितुं नकारयित्वा क्षमायाचनां कृत्वा अस्माकं गहनं चिन्तनं जातम्। वायु-एक्स्प्रेस्-उद्योगः वा अन्ये क्षेत्राणि वा, अस्माभिः राष्ट्रहितं प्रथमं स्थापयितव्यं, नैतिकतलरेखायाः पालनम्, संयुक्तरूपेण च सामञ्जस्यपूर्णं, स्थिरं, समृद्धं च सामाजिकवातावरणं निर्मातव्यम् |.