सम्पर्कसङ्ख्याः १.0755-27206851

Home> Industry News> चीनस्य एकशृङ्गकम्पनीनां उदयः, रसदक्षेत्रे नूतनाः परिवर्तनाः च

चीनस्य एकशृङ्गकम्पनीनां उदयः, रसदक्षेत्रे नूतनाः परिवर्तनाः च


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

एकशृङ्गकम्पनीनां उदयेन उद्योगानां श्रृङ्खलायां परिवर्तनं जातम् । ई-वाणिज्य-उद्योगं उदाहरणरूपेण गृहीत्वा उपभोक्तृमागधानां विविधीकरणं व्यक्तिगतीकरणं च ई-वाणिज्य-मञ्चान् सेवा-प्रतिरूपेषु निरन्तरं नवीनतां कर्तुं प्रेरितवान् उपयोक्तृ-अनुभवं सुधारयितुम् कुशलं रसदं वितरणं च कुञ्जी अभवत् ।

एतेन पारम्परिकरसद-उद्योगस्य विकासः अपि परोक्षरूपेण प्रभावितः भवति । विपण्यमागधानुकूलतायै पारम्परिकरसदकम्पनयः प्रौद्योगिक्यां निवेशं वर्धितवन्तः, स्वस्य सूचनाकरणस्तरं च सुदृढं कृतवन्तः । बुद्धिमान् गोदामप्रबन्धनप्रणाल्याः स्वचालितक्रमणसाधनं च क्रमेण लोकप्रियाः भवन्ति ।

तत्सह, रसदजालस्य विन्यासः अपि अधिकं अनुकूलितः भवति । न केवलं प्रथमस्तरीयनगरेषु, अपितु द्वितीयतृतीयस्तरीयनगरेषु अपि च दूरस्थक्षेत्रेषु अपि वर्धमानं उपभोक्तृमागधां पूरयितुं रसदकवरेजं अधिकाधिकं सुधरति।

रसदक्षेत्रे परिवर्तनेषु द्रुतवितरणसेवानां गुणवत्ता, गतिः च स्पर्धायाः मूलं जातम् । द्रुतवितरणव्यापारे विमानयानस्य द्रुतगतिकुशललक्षणस्य कारणेन अधिकाधिकं महत्त्वपूर्णा भूमिका भवति ।

विमानयानस्य लाभः अस्ति यत् एतेन परिवहनसमयः महत्त्वपूर्णतया लघुः भवति तथा च दीर्घदूरेषु द्रुतप्रसवः प्राप्तुं शक्यते । केषाञ्चन वस्तूनाम् कृते उच्चसमयावश्यकता, यथा ताजाः खाद्यानि, इलेक्ट्रॉनिक-उत्पादाः इत्यादयः, एयर एक्स्प्रेस् प्रथमः विकल्पः अभवत् ।

परन्तु एयर एक्सप्रेस् इत्यस्य विकासः सुचारुरूपेण न अभवत् । उच्चयानव्ययः मुख्येषु आव्हानेषु अन्यतमः अस्ति । तदतिरिक्तं विमानपरिवहनक्षमतायाः परिनियोजनाय, मार्गनियोजनाय च सावधानीपूर्वकं परिकल्पना, प्रबन्धनं च आवश्यकम् ।

व्ययस्य न्यूनीकरणार्थं रसदकम्पनयः नूतनानां परिचालनप्रतिमानानाम् अन्वेषणं निरन्तरं कुर्वन्ति । यथा, वयं विमानसेवाभिः सह दीर्घकालीनसहकार्यं स्थापयितुं, संसाधनानाम् साझेदारी, मार्गविन्यासस्य अनुकूलनं, विमानस्य अधिग्रहणस्य दरं च वर्धयितुं शक्नुमः ।

तस्मिन् एव काले रसदकम्पनयः अपि प्रौद्योगिकी-नवीनीकरणे सक्रियरूपेण सफलतां याचन्ते । विपण्यमाङ्गस्य सटीकं पूर्वानुमानं कर्तुं, परिवहनक्षमतायाः पूर्वमेव व्यवस्थां कर्तुं, परिवहनदक्षतायां सुधारं कर्तुं च बृहत् आँकडानां कृत्रिमबुद्धिप्रौद्योगिक्याः च उपयोगं कुर्वन्तु

संक्षेपेण चीनस्य एकशृङ्गकम्पनीनां वृद्ध्या रसद-उद्योगस्य नवीनतां विकासं च प्रवर्धितम् अस्ति, तथा च एयर एक्स्प्रेस्, रसदक्षेत्रस्य महत्त्वपूर्णभागत्वेन, अर्थव्यवस्थायाः समाजस्य च जनानां च विकासस्य उत्तमसेवायै निरन्तरं अनुकूलतां परिवर्तयति च आवश्यकता अस्ति।