समाचारं
समाचारं
Home> उद्योगसमाचारः> एयर एक्स्प्रेस् : नवीनयुगे रसदस्य तीव्रगत्या परिवर्तमानशक्तिः
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
एयर एक्स्प्रेस् इत्यस्य उदयेन प्रौद्योगिकीप्रगतेः, विपण्यमागधायाः वृद्धेः च लाभः अभवत् । उन्नतविमानप्रौद्योगिक्याः कारणात् मालवस्तु शीघ्रं सुरक्षिततया च परिवहनं कर्तुं शक्यते । तस्मिन् एव काले उपभोक्तृणां शीघ्रं मालस्य प्राप्तेः अपेक्षाः अधिकाधिकाः भवन्ति, येन एयरएक्स्प्रेस्-व्यापारस्य तीव्रविकासः प्रवर्धितः
पारम्परिकरसदपद्धतीनां तुलने एयर एक्स्प्रेस् इत्यस्य महत्त्वपूर्णाः लाभाः सन्ति । परिवहनसमयं बहु लघुं कर्तुं शक्नोति, मालस्य ताजगीं समयसापेक्षतां च सुनिश्चितं कर्तुं शक्नोति । यथा, ताजाः उत्पादाः, उच्चमूल्याः इलेक्ट्रॉनिक-उत्पादाः अन्ये च मालाः येषां परिवहनसमयस्य कठोरता आवश्यकी भवति, ते एयर-एक्स्प्रेस्-माध्यमेन शीघ्रं गन्तव्यस्थानं प्राप्तुं शक्नुवन्ति, येन हानिः, जोखिमः च न्यूनीकरोति
परन्तु एयरएक्स्प्रेस् इत्यस्य विकासे अपि केचन आव्हानाः सन्ति । उच्चयानव्ययः तेषु अन्यतमः अस्ति । विमानस्य संचालनं, ईंधनस्य उपभोगः, विमानस्थानकस्य उपयोगशुल्कं च सर्वाणि विमानस्य एक्स्प्रेस् मूल्यानि तुल्यकालिकरूपेण अधिकं कुर्वन्ति । तदतिरिक्तं वायुयानं मौसमेन, वायुक्षेत्रनियन्त्रणेन इत्यादिभिः कारकैः अपि प्रभावितं भवति, येन उड्डयनविलम्बः भवितुम् अर्हति, मालस्य समये वितरणं च प्रभावितं कर्तुं शक्नोति
एतासां आव्हानानां सामना कर्तुं रसदकम्पनयः परिचालनप्रतिमानानाम् नवीनतां अनुकूलनं च निरन्तरं कुर्वन्ति । ते सम्पूर्णं रसदजालं स्थापयित्वा मालस्य कुशलं पारगमनं वितरणं च प्राप्नुवन्ति । तस्मिन् एव काले, बृहत् आँकडानां, कृत्रिमबुद्धिप्रौद्योगिक्याः च उपयोगः विपण्यमाङ्गस्य समीचीनरूपेण पूर्वानुमानं कर्तुं, उड्डयनस्य परिवहनक्षमतायाश्च तर्कसंगतरूपेण व्यवस्थापनार्थं, परिवहनदक्षतायां सुधारं कर्तुं, व्ययस्य न्यूनीकरणाय च भवति
एयर एक्स्प्रेस् इत्यस्य विकासेन न केवलं रसद-उद्योगे गहनः प्रभावः अभवत्, अपितु सम्बन्धित-उद्योगानाम् प्रचारार्थं सकारात्मका भूमिका अपि अभवत् । यथा, ई-वाणिज्य-उद्योगस्य प्रबलविकासः एयर-एक्स्प्रेस्-समर्थनात् पृथक् कर्तुं न शक्यते । द्रुतवितरणसेवा उपभोक्तृभ्यः अधिकतया मालक्रयणं कर्तुं इच्छुकाः भवन्ति, अतः ई-वाणिज्यविपण्यस्य समृद्धिः प्रवर्धयति ।
तदतिरिक्तं एयरएक्स्प्रेस्-विकासेन विमाननिर्माण-उद्योगस्य प्रगतिः अपि अभवत् । विमान-एक्सप्रेस्-शिपमेण्ट्-माङ्गं पूर्तयितुं विमाननिर्मातारः विमानस्य मालवाहकक्षमतायां, उड्डयनप्रदर्शने च सुधारं कर्तुं अधिककुशलं ऊर्जा-बचनां च मालवाहकविमानानाम् विकासं निरन्तरं कुर्वन्ति
दीर्घकालं यावत् एयर एक्स्प्रेस् इत्यस्य वृद्धिः निरन्तरं भविष्यति इति अपेक्षा अस्ति । यथा यथा वैश्विकव्यापारस्य विकासः निरन्तरं भवति तथा च उपभोक्तृमागधाः निरन्तरं वर्धन्ते तथा तथा एयर एक्स्प्रेस् रसदक्षेत्रे अधिकं महत्त्वपूर्णां भूमिकां निर्वहति। परन्तु स्थायिविकासं प्राप्तुं वायु-एक्सप्रेस्-उद्योगस्य अद्यापि नवीनतां सुधारं च निरन्तरं कर्तुं, तस्य सम्मुखीभूतानां समस्यानां समाधानं कर्तुं, सामाजिक-आर्थिक-विकासे अधिकं योगदानं दातुं च आवश्यकता वर्तते